Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1376
________________ धम्म अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समबनारि तावपि तौ याचितकमएमनम् द्विविधं ह्यलङ्कारफलं, निर्वाहे सति परिमिमानिसुखजनका स्वशरीरशोमा कथ चिनिर्वहणाभावे च तेनैव निर्वाहः, न च याचितकमएमने पतवृद्धिनीयमप्यस्ति परकीरवासस्य तनो याचितकमएमनमित्रामिनम् इदमुकं भवति इव्यपर्यायोजनाचे जीवे कपच्छेदौ निरुपचरिततयोपस्थाप्य मानौ स्वफलं प्रत्ययस्थानिकान्तवादशोनार्थ तद्वादिभिः कल्पयमानावप्येतौ याचितकमण्डनाऽऽकारी प्रतिभासेते, न पुनः स्वकार्य कराविति । ध० १ अधि० । (२७) कथाssदिस्वरूपमादपाणावहाइत्र्याणं, पावद्वाणाए जो उ परिसेहो । काकणाई थे, जो विही एस धम्मको ॥ २२ ॥ प्राणवधादीनां पापस्थानानां सकललोकसम्मतानां यस्तुप्रतिषेधायास्तव ए धम्मको वर्तत इति गाथाः ॥ २१॥ अ बज्जाणुडाणें, जेण न बहिज्जई तयं नियमा । जव अपरिमुसो उधम्म छेउ नि ॥ २२ ॥ येन न बाह्मानुष्ठानेन इति प्रतिषेधनियमात् संभव पर निरतिचारं स पुनस्तादृशः प्रक्रमपदेशो यछेद इति गाथाऽर्थः जीवानामपाओ पंचायसागो इदं तावो एहिं सुपरिको पम्मो चम्मचणमुने ॥ २३ ॥ " जीवाऽऽदिभाववादः पदार्थवादः बन्धाऽऽदिप्रसाधको बन्ध मोक्काऽऽदिगुण इह ताप उच्यते । एभिः कषाऽऽदिभिः सुपरशुधर्मानुष्ठानरूपः धर्मत्वमुपैति सम्प भवतीति गाथार्थः ॥२३॥ (240) अभिधान राजेन्द्र पाँजो न सुडो, अभयरम्मि उन । निम्यभिम्रो । सो तारिस धम्मो नियमेा फले विसंवय ।। २४ ।। एभिः कथाऽऽदिभिर्यो न शुरू स्त्रिभिरपि अन्यतरस्मिन् वा कथाssaौन सुष्ठु निर्घटितः, न व्यक्त इत्यर्थः । न तादृशो ध मे. नियमावश्यकविसं तत्साधयतीति गाथार्थः । पं० व० ४ द्वार । मच्चुमुहस्स प्रतिय गाणागमो इच्छापणीत काऽऽलिकेपा । कालगहिता चिर विडा, ६७५ पुढो पुढो जाई पकप्पयंति ॥ १३१ ॥ इमेसि तत्थ तत्थ संथवो भवति अहोववाइए फासे पडिसंवेदयंति, चिडं कूरेहिं कम्मेहिं चिडं परिचिट्ठति, अचिडं करेहिं कस्मेहिं को चि परिचिह्नति, एगे पति अदुवा विगाणी पाणी वयंति, अदुवा कि एगे ॥ १३२ ॥ आनंती केयावंती लोयंसि समणा य माहला य पुढो विबाई पति से दि च यो सूर्य चमच से विद्यार्थ तिरियं दिसा सम्म युष्प मिले च Jain Education International धम्म सध्ये पाणामध्ये या सजीवामध्ये मा तया अज्जावेयन्वा परियावेयव्वा किल्लामेयल्या, परिघेतब्बा, उद्दवेयव्वा, एत्यं पि जाणह पत्थित्य दोसो, अलारियवयमेयं, तत्थ जे आरिया ते एवं बयासी से दुहिहं च भे दुस्सुयं च ने दुरुपयं च मे दुब्विण्णायं च ने अहं तिरियं दिसामु सव्वतो दुष्पमिलेहियं च ने, जं एं तुब्ने एमाइक्खह एवं जासह एवं पण्णवेह एवं परुनेह सच्चे पाणा सव्ये नूया सच्चे जीवा सव्वे सत्ता हतब्बा, ज्जायन्त्रा, परितावेयव्वा, किल्ला मेयव्त्रा परिघतव्वा, उद्दवेतव्वा, एत्थं पि जाएह णत्थित्य दोसो. श्रणारियत्रयणमेयं, त्रयं पुण एवमाक्खामो एवं भासामो एवं परुवेमो एवं पावेमो सच्चेपणास चूया सच्चे जीवासने सत्ता तन्ना प्रायव्वा, परिधेतव्वाण किल्ला मेयव्वा, परितावे यव्वा, उद्दवेन्वा, एत्थं वि जालह पत्थित्य दोसो, श्रारियत्रयणमेचं एवं शिकायममयं पत्तेयं पतेयं पुच्छरमि-हं भो पाइया ! किं भे सायं 5क्खं, जयाहु - सायं समिया पमित्र यावि एवं व्यासव्वेसिं पाणा सन्यास जीवाणं सव्येसि सत्ताएं - सायं अपारशिवा मम वति देमि ।। १३३ ।। (पाणागमोत्यादि) नागमोत्योर्मुखस्य कस्यचि दपि संखारोवर्तिनोऽस्तीति । वर्क च " वदत पद सम्परिभोगलासितः । प्रयत्नशन परोऽपि विगतव्यथ-मायुरवाप्तवान्नरः ॥ १ ॥ न खलु नः सुरौसिका सुरकिरनाथको पि यः । सोsपि कृतान्तदन्तकुलि-शाऽऽकमेण कृशितो न नश्यति || २ || " पायविप्रतिषेधस्य न कश्चिदस्तीति । उक्तं च नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुवतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रककमविदार्यते ॥ १ ॥ " ये पुनर्विषपायानिष्वात् प्रमत्ता धम्मैनाकं भूता भवन्तीत्याह (इच्छा इत्यादि) इन्द्रियमनोनुकू सिरिया तथा विषयाऽभिमुख मनिकर्म संखाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवंभूतास्ते 'बंकाऽऽनिकेता' यस्यासंयमस्य अमर्यादया संयमाधितया निकेतता या वङ्काऽऽनिकेताः, वङ्को वा निकेतो येषां ते का निकेता, पूर्वपदस्य दीर्घत्वम् ये येवंभूतास्ते कामगृहीताः कालेन मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः धर्मचरणाय वा प्रतिसंचितः कालो येस्ते कामगृहीता आहितादित्याद्वा निष्ठान्तस्य परनि पातः । तथाहि--पाश्चात्ये वयसि परुपरारि वा अपत्यप रिणयनोत्तरकालं वा धर्म करिष्याम इत्येषं गृहीतकाला ये :-- 9 भूतास्ते निचये निविश किया सावद्यारम्भनिचये निविष्टा अभ्युपपन्नाः ये चेच्छाप्रणी " For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458