Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1374
________________ धम्म (२६५) अनिधानराजेन्द्रः। धम्म तिनिमित्ते, बुधस्तूडलक्षण एव मार्गानुसारी ज्ञानाऽऽदित्रयानुः | रूपमहिसाऽऽद्यात्मकम् , ननु कथं सदनुष्ठानं चारित्रमभिधीयसारी स्वपरयोस्तवृद्धि हेतुत्वेन यः म विज्ञेय शति ॥३॥ ते । यतश्चारित्रमान्तरपरिणामरूपम , सदनुष्ठानं तु बाह्यकथं पुनबाह्यनिङ्गप्राधान्यदर्शिनो बानत्वमित्याह सक्रियारूपं, तदनयोः स्वरूपभेदः परिस्फुट एवास्तीत्याशबाह्य लिङ्गमसारं, तत्प्रतिबछा न धर्मनिष्पत्तिः । क्याऽऽह-कार्य हेतूपचारेण कार्य सदनुष्ठानरूपे हेतूपचारण धारयति कार्यवशतो, यस्माच विझम्बकोऽप्येतत् ॥ ४ ॥ भावोपचरेण तत्पूर्वकत्वात सक्रियायाः, यश्चाऽऽन्तरपरिणाबाह्य बहिर्ति दृश्यम, लिङ्गमाकारो वेपस्तदसारम् । यत. मविकलं तत् सदनुष्ठानमेव न भवतीति भावार्थः ॥ ७॥ स्तत्प्रतिबका तदविनानाचिनी, न धर्मनिष्पत्तिनं धर्मसं. पतश्च सदनुष्ठानं शुद्धाशुरुभेदं तद्वयमप्याहसिकिदिषां मता । धारयति कार्यवशतः कार्याङ्गीकरणन परिशकमिदं नियमा-दान्तरपरिणामतः सुपरिशुद्धात् । स्वाभिप्रेतफलसिहये, यस्माच विडम्बकोऽप्येतर्मनिष्पत्य अन्यदतोऽन्यस्मादपि, बुधविडेयं त्वचारुतया ॥ ॥ नावविवतया यस्माद्धति हेत्वन्तरसूचनम् । एको हेतुबाह्य परिशुद्ध सर्वप्रकारशुद्धमिदं सदनुष्ठानं नियमानियमेनान्तरशिकाद्धर्मनिष्पत्तेरभावो, द्वितीयस्तु कुतश्चिन्निमिसद्विडम्बक परिणामतस्तथाविधचारित्रमोहनीयकर्मक्कयोपशमाऽऽदिजन्यास्याऽपि तकारणमाच्या बाह्यलिङ्गमसारम् । स तु बालस्तदेव प्राधान्यन मन्यत इति ॥४॥ त् सुपरिशुद्धाशास्त्रानुसारेण सम्यक्त्वज्ञानमूलादिति भावः। अन्यदित्यपरिशुद्धमतोऽन्यस्मादान्तरपरिणामाद्योऽन्यः कश्चिननु च बाह्यलिङ्गस्य कथमप्राधान्यं जवद्भिरुच्यते, यतस्त तुलाभपुत्राख्यात्यादिस्ततोऽन्य स्मादपि प्रवर्तते । ननु प. त्परिग्रहत्यागरूपमित्याशझ्याऽह रिशुद्धाऽपरिशुरुयोः सदनुष्ठानयोः स्वरूपं तुल्यमेवोपल. बाह्यग्रन्थत्यागात्, न चारु न त्वत्र तदितरस्यापि । नामदे, तत्कथं प्रतिनियतस्वरूपतया ज्ञायत इत्याहकञ्चुकमात्रत्यागा-न हि भुजगो निर्विषो भवति ॥५॥ (बुधविडेयं त्वचारुतया ) बुधैस्तत्त्वविद्भिरेवाचारुतया अ(बाह्यत्यादि) बाह्यग्रन्थत्यागाद्धनधान्यस्वजनवस्त्राऽऽदित्यागा-1 सुन्दरवनेतररूपविविक्तं तबिज्ञायते, यथा-प्रचार्षिति न तन चारु न शोभनं बाह्यलिङ्गं, ननु मिश्चतमेतदत्र लोके ।। पुनरितरैस्तेषां तद्गतविशेषानुपलम्भादिति ॥८॥ तद बाह्य त्रिमितरस्यापि मनुष्यतिप्रभृतेः संभवति । का पुनर्विशेषो यदुपलम्भात् सदनुष्ठानासदनुएनमेवार्थ प्रतिवस्तूपमया दर्शयति-कञ्चकमात्रत्यागादुप. छानयोरिदमवधार्यते, परिशुरुमेतदिति रिवर्तित्वयात्रपरित्यागान हि नैव तुजगः सरीसृपः कथ तदुपदर्शनार्थमाहचिनिर्मिषो भवति ॥ ५ ॥ गुरुदोषाऽऽरमिनतया, तेष्वकरण यत्नतो निपुणधीभिः । प्रस्तुतमेवार्थ तन्त्रान्तरसंवादेनाऽऽह सन्निन्दाऽऽदेश्च तथा, झायत एतनियोगेन ।।।। मिथ्याऽऽचारफल मिदं, ह्यपरैरपि गीतमशुजनावस्य । गुरून दोघान् प्रवचनोपघातकारिण प्रारम्धुं शीलमस्येति सूत्रेऽप्यविकलमेत-प्रोक्तममेध्योत्करम्यापि ॥ ६ ॥ गुरुदोषाऽऽरम्नी,तनावस्तया। लघुषु सूदमेघु दोषेष्वकरणयत्नः मिथ्या अलीको विशिष्टनावशून्य आचारो मिथ्याचारः, तस्य परिहाराऽऽदरस्तस्माञ्च निपुणधीभिः कुशल बुद्धिभिस्तथा सतां फर कार्यमिदं बाह्यलिङ्ग केवलमेव, हिर्यस्मादपरैरपि तन्त्रा. सत्पुरुषाणां साधुश्रावकप्रभृतीनां निन्दाऽऽदिमिन्दागर्हाप्रन्तर्रायातं कथितमशुभन्नावस्याऽऽन्तरशुभभावरहितस्य पुंसः। पाऽऽदिस्तस्माश्च ज्ञायत प.तदपरिशुद्धानुष्ठानं, नियोगेनाऽ5मिथ्याssचारस्वरूपं चेदम्--"बाह्ये छियाणि संयम्य, य श्रास्ते वश्यतया, यो हि गुरुदोषाऽऽदिषु प्रवर्तते, तस्यान्तःकरणमनसा स्मरन् । इन्डियार्थान् विमूढारमा, मिथ्याचारः स उच्य. शुद्धरभावादसदनुष्टानमेतदिति निश्चीयते ।। ।। ते ॥१॥" जन्मान्तरोपार्जिताकुशल कर्मविपाक एवैष य. "आगमतवं तु बुधः परीकते (२)" इत्युक्तं किंपुनस्त. ध्रांगोपभोगाऽऽदिरहितेन प्रेक्कावतपुरुषपरिनिन्दनीयं विन. दित्याह{ जीविकाप्राय तथाविधबाह्यलिङ्गधारणामिति । तन्त्रान्तरप्र आगमत , तददृष्टाविरुकवाक्यतया । सिद्धमिमममङ्गीकृत्यापरैरपि इत्युक्तम् । न केवलं तन्त्रान्त. रेषु, सूत्रेऽप्यागमेऽपि स्वकीये.ऽविकलं परिपूर्णमेतबाह्यलिङ्गं उत्सर्गाऽऽदिसमन्वित-मलमैदम्पर्यशुद्धं च ॥१०॥ स्वकीयमेव प्रोक्तं प्रतिपादितमैहनाविकपारनाविकविता- बागमतत्वं ऊयं भवति, तत्कथम ?, झेयं, दृष्टं प्रत्यकानुमान्याश्रित्यामेध्योत्करस्याप्युच्चारनिकरकल्पस्यापि, प्रवचनो- नप्रमाणेनोपनब्धमिटमागमेन स्ववचनैरेवाभ्युपगतं ताज्यानिताशेषगुण शून्यस्योति यावत् । यत सक्तम्--"अगंतसो दब्ब- मविरुद्धानि वाक्यानि यस्मिन्मागमतले तत् टेटलिंगा।" ॥६॥ विरुद्ध वाक्यं तझावस्तया योऽयः प्रत्यक्षानुमानाज्यां परिमध्यमबुकिर्विचारयति वृत्तमित्युक्तम् तत्र किं तदित्याह- विद्यते तस्मिन् यथाऽगमतत्वमप्यविरोधि जयति,तद्विरुद्धस्य वृत्तं चारित्रं ख-स्वसदारम्भविनिवृत्तिमत्तच्च । ताज्यामेव मिराकरणात्, प्रत्यक्तानमानविरुद्धस्याऽऽगमस्याप्रसदसष्ठानं प्रोक्तं, कार्ये हेतूपचारेण ॥ ७ ॥ माणत्वात्,स्ववचनैरेवाऽऽगमेनाज्यपगतेऽथे प्रदेशान्तरवर्तिनाऽ. स्यवाऽऽगमस्य वचनं यदि विरोधिन भवेदित्यर्थतस्तत प्रागवृत्तं वर्तन विधिप्रतिषेधरूपं, तच्च चारित्रमेव, खलुशब्दस्या- मतवमिटाविरोधिवाक्यं भवति, परस्पराविरोधि वचनमि. वधारणार्थत्वात्, तच्चेह सदनुष्ठानं प्रोक्त तत्कीरशम?, अस. त्यर्थः, तदेव विशिनधि-उत्सर्माऽऽदिसमन्विनमुत्सर्गसामान्य दारम्नविनिवृत्तिमत, अमदारम्नोशोभनाऽऽरम्भः प्राणाति- यथा-"न हिंस्याद् भूतानि" आदिशब्दादपवादो विशेषो ग्लापाताऽऽद्याश्रषपञ्चकरूपः,ततो विनिवृत्तिमद्धिसादिनिवृत्त- नाऽऽदिप्रयोजनमतस्तभ्यां युक्तम् । अल मत्यर्थमैदम्पर्यशुद्धं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458