Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२६८४) अभिधानराजेन्द्रः।
धम्म
स निकराहारोपधिशयनस्वभ्यावादीनां मात्र जानातीति न्ति के समीपे पूर्वोक्तविशेषणविशिष्टं धर्म श्रुत्वा निशम्यावगम्य तद्विधिका सन अन्यतरां दिशमनुदिशं वा प्रतिपन्नः समा- सम्यगुत्थाननोत्थाय धी(वी)राः कमेघिदारणसहिष्णवो,ये चैवंथिनो धर्ममाल्यापयेत् ,यद्येन विधेयस्तद्यथा-भोग विभजेकर्म- नूतास्ते एवं पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वस्मिन्नपि फवानि च कीर्तयेदाविर्भावयेद, सच्चैकार्थप्रवृत्तेन साधुना स. मोक्षकारणसम्यग्दर्शनाऽऽदिके उप सामीप्येन गताः सर्वोपगम्यगुपस्थितेषु वा कौतुकाऽऽदिप्रवृत्तेषु शुश्रूष माणेषु श्रोतुं प्र. तास्तथैवं सभ्य उपरताः सर्वोपरताः,तथा त एवं सोंपशावृत्तेषु स्वपराभिप्रायं वेश्येदावेदयेत्प्रकथये देति यावत् ।
म्ता जितकषायता शीतहीनता तथा पवं सवाऽमतया सर्वतुमुपस्थितेषु यत्कथयेत्तद्दर्शयितुमाह-(सीतविरर इत्यादि ) सामयेन सदनुष्ठानेनोद्यम कृतवन्तो, ये चैवंतास्तेऽशेषकर्मशान्तिरुपशमः क्रोधजयस्तस्प्रधाना प्राणातिपातियो बिरतिः कयं कृत्वा परि समन्तान्निवृत्ता अशेषकर्मवयं कृतवन्त इति शान्तिविरतिः। यदि वा-शान्तिरशेषकले शापगभरूपा तस्यैतद- धीमीति पूर्ववत् ॥ २६ ॥ सूत्र०२ श्रु० १ अ०। थे विरतिस्तां कथयत्, तथोपशममिन्छियोपशगरूपं रागद्वेषा. (२६) इह भवजलधिनिमग्नसरचाभ्युजिहीर्षाऽभ्युद्यतेन स्वहितनावअनितम् । तथा-निवृति निर्वाणमशेषचन्द्वोपरमरूपं, तथा संपादननिपुणेन गुरुलाघवचिन्तावता प्रश्नार्थव्याकरणसमर्थन ( सोयविय वि) शौचं, तदपि भाचशौचं, सर्वोपाधिशुरुता
विदुषा सद्धर्मपरीकायां यत्नो विधेयः, सा च परीककमन्तरेण बतामालिन्यम् । (अजवियं ति)आर्जवममायित्वं, तथा- न सजवनि, तदविनाभाधित्वात्परकायाः सकर्मपरीक्षकाऽदि. मार्द मृनावं सर्वत्र प्रश्रयवत्वं विनयनम्रतेति धावत् । त. भावप्रतिपादनार्थ च आरोषोम्शाधिकारप्रतिबकं प्रकरणमारे। था-(लाघवियं ति)कर्मणां लाघवाऽऽपादनं कर्मगुरोर्वाऽऽत्म. ने हरिमद्रसरिः, तस्य चाऽऽदावेव प्रयोजनानिधेयसम्बन्धप्रनः कर्मापनयनतो लध्ववस्थासंजननम् । साम्प्रतमुपसंहार- तिपादनार्थमिदमार्यास्त्रं जगादद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह-अतिपतनमतिपा
प्रणिपत्य जिनं वीरं, सधर्मपरीक्षकाऽऽदिनावानाम् । तः प्राएयपमर्दन, तद्विद्यते यस्यासायतिपातिकस्सत प्रतिषेधादनतिपातकस्तं, सवेषां प्राणिनां भूतानां यावत्सवानां ध. लिङ्गाऽऽदिभेदतः खलु, बये किञ्चित्समासेन ।।२।। ममनुविचिस्य वा कीर्तयेत्कथयेत् । इदमुक्तं भवति-सर्वप्राणिनां | प्रणिपत्य नमस्कृत्य, जिनं जितरागद्वेषमा सर्वशं वीरं सदेच. रक्षान्तं धर्म कथयदिति ।। ५७ ॥
मनुष्यासुरलोके श्रमणो भगवान् महावीर इत्यागमप्रसिकनासाम्प्रतं धर्मकीर्तनं यथानिरूपितमधिभवति तथा दर्शयि.
मानमनेनेटदेवतास्तवद्वारण मङ्गझमाद । सद्धर्मपरिक्वस्त्रि
विधो वक्ष्यमाणस्तदादयो ये नावास्तेषां किश्चिदित्यस्य स्व. तुमाह
रूपमात्राभिधायित्वावेशं वक्ष्ये सिङ्गाऽऽदिभेदतः खल्विति वि. से जिक्खू धम्म किमाणे णो अन्नस्स हे धम्ममाइ- वृत्ताऽऽदिविशेषप्रतिपादनद्वारेण यद्यप्यपरैरेव पूर्वाचार्यः स. क्खेजा, पो पाणस्स हेनं धम्ममाइक्खे ज्जा, णो वत्थस्स
कर्मपरिकाऽऽदयो जावाः स्फुटमेवानिहितास्तथाऽप्यहं समासे. हे धम्ममाइक्खेजा, पोस्रोएस्स हेडं धम्ममाइक्वेज्जा,
मेवाभिधास्यामीति (१)॥ यो सयणस्स हेनं धम्ममाइक्खजा, णो असि विरूवरू
सकर्मपरीक्षकस्य त्रिविधस्य व्यापारमुपदर्शयतिवाणं कामभोगाणं हे धम्ममाइक्खेजा, अगिलाए ध
बालः पश्यति निङ्ग, मध्यमबुछिर्विचारयति वृत्तम् । म्ममाइक्खेना, नन्नत्थ कम्मनिज्जरट्टाए धम्ममाइक्खे
आगमतत्वं तु बुधः, परीक्षते सर्वयनेन ॥ ॥ ज्जा ॥५ ॥
बालो विशिष्टबिवेकविकलो लिङ्गं वेषमाकारं बाह्यं पश्यति,
प्रधानेन धर्माधिनोऽपि तस्य तत्रैव तूयसा रुचिप्रवृत्तः । म. स भिक्षुः परकृतपरिनिष्ठिताऽऽहारभोजी यथाक्रियाकलाऽनुष्ठा- ध्यमबुद्धिमध्यमविवेकसंपन्नो, विचारयति मीमांसते, वृत्त यी शुश्रूषन् सुधर्म कीर्तयन्नाग्नस्य हेतमिमायमीश्वरो धर्मक- वक्ष्यमाणस्वरूप प्राधान्येन समाश्रयति, तत्रैवाभिलाषत्वात् । थाप्रश्रवणे विशिष्टमाहारजातं दास्यतीति, पतन्निमित्तं न ध- बागमतस्वं स्वागमपरमार्थमैदंपर्यरूप, बुधो विशिएविवेकममाचकीत, तथा पानवखसयन शयननिमित्तं न धर्ममाचक्षीत। संपन्नः, परीकने समीचीनमवलोकयति । सर्वयत्नेन सर्यानान्येषां धिरूपरूपाणामुच्चावचानां कार्याणां कामनोगानां बा ऽऽदरेण धर्माधर्मव्यवस्थाया आगमनिवन्धनत्वात् । यत निमित्तं तथा धर्ममाचक्षीत, सानिमुपगच्छन् न धर्ममाच
उक्तम्-" धर्माधर्मव्यवस्थायाः, शानमेव नियामकम । त5कीत । कर्मनिर्जरायाश्चान्यत्र न धर्म कथयदेपरप्रयोजननिरपेक ताऽऽसेबनाकर्म-स्त्वधर्मस्तद्विपर्ययात ॥१॥" ॥२॥ एव धर्म कथयेदिति ॥ ५ ॥
इदानी पूर्वोक्तानां बालाऽऽदीनामेव बक्कण माहधर्मकथाश्रवणफनदर्शनद्वारेणोपसजिघृकुराह
बाझो ह्यमदारम्भो, मध्यमबुधिस्तु मध्यमाऽऽचारः। इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म |
ज्ञेय इह तच्चमार्ने, बुधस्तु मार्गानुसारी यः॥ ३ ॥ सम्मं नहाणेणं उढाय वीरा अस्सिं धम्मे समुट्ठिया जे ते बालो हि पूर्वोक्तः असनमुन्दर प्रारम्भोऽस्येत्यसदारम्भोऽविधएवं सम्बोधगता ते एवं सच्चोवरता ते एवं सबोबसंता
मान वा यदागमे व्यवच्छिन्नं नदारभन त्यसदारम्भः,न सदा
न सर्वदा स्वशक्तिकामाऽऽद्यपेक श्रारम्भोऽस्येति बा,मध्यमबुकिते एवं सब्बताए परिनिवुमे त्ति बेमि ।। एए॥
स्तु प्रयोक्तो मध्यमाचार आगमैदपयंविकलत्वात् प्रावचनिशहास्मिन् जगति, खलुक्याल कारे। तस्य भिवोर्गणवतो. ककार्याप्रवृत्तेःशेय इह प्रक्रमे तत्वमागे परमार्थमार्गे प्रवचनोन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458