Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२६५३) अन्निधानराजन्तः ।
धम्म
धम्म
कार्थिकानि चैतानि प्राणाऽऽदीनि वचनानीत्यतस्तेषां कात्या. स्वयमात्मना परोपदेशमन्तरेण समेत्य झात्वा चतुर्गतिक दिक दशबिधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदा- संसारं, तत्कारणानि च मिथ्यात्वाविरतिप्रमादकषाययोगरू. भिहितमनु विचिन्त्य स्वपरोऽयं निवणशीनो भितुर्धर्मकथा
पाणि, तथाऽशेषकर्मक्षयनक्षणं मोकं, दत्कारणानि च सम्यग्द. सब्धिमानाचकीत प्रतिपादयेदिति ।
शनझानचारित्राणि, पप्तत्सर्व स्वत पवावबुद्ध्यान्यस्माद्वाऽऽयायथा च धर्म कथयत्तदाह
याऽऽदेः सकाशात् श्रुत्वा यस्मै मुमनवे धर्म धुतचारित्राऽऽस्यं अणुवी भिक्खू धम्ममाइक्खमाणे णो अत्ताणं प्रासा- भाषत । किनूतम, प्रजायन्त इति प्रमाःस्थावरजङ्गमा जन्तवः, इज्जा, णोपरं आसाएज्जा, णो अधाईपाणाई मूताई जी.
तेज्योहितं समुपदेशदानतः सदोपकारिणं धर्म बूपादिति । सपा
देयं प्रदश्य हेयं प्रदर्शयति--ये गर्हिता जुगुपिसता मिथ्यात्वावाई सत्ताई पासापज्जा, से अणासायए अणासायमाणे
विरतिप्रमादकषाययोमाः कर्मबन्धहेतवः, सह निदानेन व. बज्माणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा | तन्त इति सनिदामाः, प्रयुज्यन्त इति प्रयोगा व्यापाराः, धर्मक से दीवे असंदीणे, एवं से सरणं नवति महामुणी। थाप्रबन्धा वा ममास्मात्सकाशात्पूजालाजसंस्काराऽऽदिक भचि. "अणुवीर निक्खू" इत्यादि यावत् "सरणं भवति महा.
प्यतीत्यनूतनिदानाऽऽशंसारूपांस्तांश्चारित्रविधनजूतान् मह. मुणि ति"। सन्निकुमुमुक्षुग्नविचिन्त्य पूर्षापरण धर्म पुरुष वा.
र्षयः सुधीरधर्माणो न खेवन्ते नानुतिष्ठन्ति । यदि वा-ये गलोच्य यो यस्त्र कथनयोग्यस्तं धर्ममाचकाणः, प्राङिति
हिताः सनिदाना बाक्प्रयोगाः, तद्यथा-कुतीथिकाः सापद्या. मर्यादायां, यथाऽनुष्ठान सम्बग्दर्शना शालना भाशातना,
नुष्ठानाविरता निःशीला अनिवृताः कुटिश्नचेएटनकारिण इत्वे. तमात्मानं नो आशातयेत, तथा धर्ममाचकीत, यथाऽमन प्रा.
नूतान् परदोषोद्घाटनया मर्मवेधिनः, सुधीरयमाणो बाकराटशातना न नवेत् । यदि वा आत्मन पाशातना किंधा-5व्य.
कान् न सेवन्ते न ब्रुवत इति ।। १६ ॥ तो, जावतश्च 1 व्यतो यथाऽऽहारोपकरणादेव्यस्य
किं चान्यत्कानातिपाताऽऽदिकृताऽऽशातना बाधा न भवति तथा कयये
केसिंचि सक्काइ अबुज्क नावं, त,भाहारादिद्रव्यबाधया च शरीरस्यापि पीडाभावाशा- खुदं पि गच्छेज्ज असहदाणे । तनारूपा स्यात्, कथयतो वा यथा गात्रभरूपा भावाऽऽशातना
अानस्स कामाश्चरं बघाए, म तस्य स्यात्तथा कथयेदिति तथा न पर शुश्रपुराशातयत, यतः परोहीझनया कुपितःसनादारोपकरण शरीरान्यतरपीमायै प्रव
अघाएमाणे य परेमु अहे ॥२०॥ तेताऽतस्तदाशातनां वर्जयन धर्म ब्यादिति । तथा नान्यान् वा.
केषाञ्चिन्मिथ्यादृष्टीनां कुतीथिंकभावितानां स्वदर्शनाग्राहिणां, सामान्यन प्राणिनो भूतान् जीवान् नो पाशातये वाधयेत्, वदे
तया बितव स्वमतिपयाँसोचनेन, भावमभिप्रायंटान्तःक. घंस मुनिः स्वतोऽनाशातकैरनाशातयन् तथा परानाशातयतो:
रणवृत्तित्वमबुध्वा कश्चित्साधुःभावको बा स्वधर्मस्थापनेच्या ननुमन्यमानोऽपरेषां वध्यमानानां प्राणिनां नतानां सवानां जी.
तीथिकतिरस्कारप्राय बचो पात्, सच किस्तयोsवानां यधा पादानोत्पद्यते तथा धर्म कथयेदिति तद्यथा यदि
श्रद्दधानोऽरोचयनप्रतिपाद्यमानोऽतिकटुकं प्रापयेत, कुरुत्व लौकिककुप्रावनिकपाश्वस्थाऽऽदिदानानि प्रशंसत्यवतमा
मपि गच्छेद्विरूपमपि कुर्यात, पायकपुरोहितवत् स्कन्दकाss. गादीनि बा, ततः पृथिवीकायाऽऽदयो व्यापादिता भवेयुः, प्र.
चार्यस्येति । कुमत्वगमन मेघ दर्शयति-स निन्दावचनकुपिथ दूषयति--ततोऽपरेषामन्तरायाऽऽपादनेन तस्कृतो बन्धविपा
तोऽपि वक्तुर्यवायुस्तस्याऽऽयुषो व्याघातरूपं परिवयस्वन्नावं कानुभव: स्यात् । उक्तं च-"जे उदाणं पसंसंति, वदामिन्छ
कामातिचारं दीघस्थितिकमप्यायुः संवर्तेत । एतदुक्तंत्रति पाणिणं । जे च णं पभिसेहंति, वित्तिच्छेय करंति ते॥१॥"
वति-धर्मदेशना हि पुरुषविशेषं ज्ञात्वा विधेया । तद्यथा-कोतस्मात्तदबटतमागाऽऽदिविधिप्रतिषेधब्युदासेन यथाऽवस्थित
ऽयं पुरुषो राजा दिः कश्चन देवताविशेषं गतः कतरद्वाद. दानं शुरू प्ररूपयेदसावद्यानुष्ठानं चेति । एवं च कुर्वन्नुभयदोषप
निमाश्रितोऽनिगृहीतोऽनभिगृहीतो वाऽयमित्येवं सम्यक प. रिहारी जन्तूनामाश्वासनूमिर्भवतीत्येतद् दृशन्तद्वारेण दर्शय.
रिक्षाय यथाई धर्मदेशना विधेया । यश्चैतदबुट्टा किञ्चिति- यथाऽसौ द्वीपोऽसदीनः शरणं नवत्येवमसाबपि महा
कर्मदेशनाद्वारेण परविरोधद्वचो ब्रूयात् स परस्मादेहिकाऽऽमुनिः तरुणोपायोपदेशतो वध्यमानानां बधकानां च तद
मुग्मिकयोमरणादिकम्पकारं प्राप्नुयादिति । यत एवं ततो भ्यवसायान्निवर्तते, न विशिष्टगुणस्थानाऽऽपादनाचरण्योभव.
लब्धमनुमानं येन पराभिप्रायपरिक्षाने स लब्धानुमानः प. ति। तथाहि यथोदिधन कथाविधानेन धर्मकां कथयन् काँकन
रेषु प्रतिपाद्यषु यथायोगं यथाईप्रतिपायाऽर्धाम् सद्धर्मप्रकप्रवाजयति, कांचन श्रावकान्विधत्ते, काँश्वन सम्पदर्शनयुतान्
पणादिकान् जीवाऽऽदीन स्वपरोपकाराय ब्यादिति ॥१०॥ करोति, केपाश्चित्प्रकृतिजातामापादयति । प्राचा० १६० ६
सूत्र १ श्रु० १३ अ०। ०५०।
से जिकाव मायने अन्नयरं दिनं अणदिम वा पमिवने किश्चान्यत्
धम्म आइखे विजए किटे नवट्ठिएमु वा अणुवटिएसु सयं समेचा अदुवा वि सोचा,
वा सुस्सूसमाणेसु पवेदए संतिविरतिं उबसमं निवाणं भासेज धम्म हिययं पयाणं ।
सोयवियं अज्जवियं मद्दवियं लावियं अणतिवातियं स. जे गरहिया सणियाणप्पोगा,
ब्देसि पाणामं सव्वेसि जूताणंजाव सत्ताणं भाषाई किण ताणि से वंति मुधीरधम्मा ।। १६ ।।
हिए धम्म ।। ५७॥ ६७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458