Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२६ ) धम्म अन्निधानराजेन्डः।
धम्म च, इदं परं प्रधानमस्मिन्वाक्य इतीदंपरं तद्भाव ऐतर्मयम, | दि । ततो विधिश्व प्रतिषेधक्ष विधिप्रतिधौ, किमित्याह-कषः पाक्यस्य तात्पर्य शक्तिरित्यर्थस्तेन शुद्धं यदागमतवं तदिह | सुवर्णपरीक्षायामिव कपपट्टके रेस्त्रा । इदमुक्तं भवति-पत्र ध. केयमिति ॥१०॥
में वक्तलक्षणो विधिः,प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते तदेवाऽऽगमतस्वमुपन्यस्यति ग्रन्धकार:
स धर्मः कपशुखः । न पुन:-" अभ्यधर्मस्थिताः सचा, असुप्रात्माऽस्ति स परिणामी, बकः सत्कर्मणा विचित्रेण । राश्व विष्णुना । तच्छेदनीयास्तेषां हि, बधे दोषो न विद्यते मुक्तश्च तद्वियोगा-दिसाऽहिंसाऽऽदि तकेतुः॥११॥
॥१॥" इत्यादिकवाक्यगर्भ इति । दमाह--" तत्सनवपासना
चेष्टोक्तिश्छेद इति" । तयोबिंधिप्रतिषेधयोरनावि‘तयोः सं. (आत्माऽस्तीत्यादि ) आत्मा जीबः, सोस्ति लोकायतमत
नवः, प्रातयोश्च पालना रकारूपा, ततस्तत्संभवपालनार्थ निरासनैव या प्रतिपाद्यते, तदागमतस्यमित्येवं पदान्तरेष्वपि
या चेष्टा भिक्षामाऽऽदिवाह्यक्रियारूपा, तस्या उक्तिश्वेदः । सम्बन्धनीयम । स परिणामी, स पूर्वप्रस्तुत पारमा परिणामी
यथा कषशुकावण्यन्तरामशुकिमाशझकमानाः सौवर्णिकाः सुबपरिणायसहितः, पञ्चस्वपि गतिध्वन्वयी चैतम्यस्वरूपः पुरुषः,
मंगोलिकावेरेदमानियन्ते,तथा कषशुद्धाबपि धर्मस्थ दम. परिणामलकणं चेदम्-"परिणामो ह्यान्तर-गमनं न च स
पेक्वन्ते । स च दो विशुद्धबाह्यवेष्टारूपो,विशुरूाचचेधा सा य. वंथा व्यवस्थानम् । न च सर्वधा विनाशः, परिणामस्तद्विदा- त्रासम्ताबपि विधिप्रतिषेधाववाधित रूपी स्वात्मानं सभेते.सम्मा. मिष्टः ॥१॥" स च परिणामी जीवो बकः सरकर्मणा विचि- अरमानी चातीचारक्षक्षणापचारविरहिती, उत्तरोत्तरी वृद्धिमनश्रेण वस्तु सत्कर्म म काल्पनिकं बासनादिस्वभावं, तेन भवलासा पत्र धर्मे चेष्टा सपश्चाप्रोच्यते स धर्म छम शुरू बरो जीवप्रदेशकर्मपुद्गलान्योन्यानुगतिपरिणामेन । यथोक्तं इति । यथा कपच्छेद शुद्धमपि सुवर्ण तापमसहमानं कालिबन्धाधिकारे-" तत्र पौगलमात्मस्थ-मचेतनमतीन्द्रियम् । कोन्मीलनदोषाच सुवर्णभावमश्नुते,एवं धम्मो ऽपि सत्यामपि बन्ध प्रत्यादि सत्कर्म, संतति प्रत्यनादिकम् ॥१॥" (एक्तव कपच्चंदगुको तापपरीकायामनिर्वहमाणो न स्वभावमासाद. सद्वियोगात)कर्मवियोगात,प्रात्यस्तिककर्मपरिक्वयात (हिंसा.
यस्यतस्ताप प्रज्ञापयशाह-"उभयनिबन्धनभाववादस्तापति।" हिंसाऽऽदितकेतुरिति ) हिंसा प्रादिर्यस्य तकिसाऽऽदि, - उभयो। कपच्छेन्योरनन्तरमेवोक्तरूपयोनिबन्धनं परिणामि, णातिपाताऽऽदिपश्चकम् । अहिंसा प्रादियस्य तदहिसाऽऽदि, किमित्याह-तापोऽत्र शुतधर्मपरीक्वाऽधिकारे । इदमुक्तंनतिमहानतपञ्चकम, तयोर्बकमुक्तयोरर्थतो बन्धमोक्षयोर्वा हेतुर्वर्स- यत्र शाले व्यरूपतया उप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्र. ते दिसाऽहिंसाऽऽदि चेति ॥ ११ ॥
तिवणमपरापरस्पनावाऽऽस्कन्दनेनानियस्वभावो जीवाऽऽदि. ऐदम्पर्य शुद्ध चेत्युक्तम् । का पुनरैदम्पर्यशुद्धिरित्याह-- रवस्थाप्यते स्यात्तत्र तापशुद्धिः। यतः परिणामिन्येवात्मापरलोकविधो मानं, वचनं तदतीन्धियार्थहर व्यक्तम् ।
दो तथाविधाशुरूपर्यायनिरोधन ध्यानाध्ययनाऽऽद्यपरासर्वमिदमनादि स्या-देदम्पर्यस्य शुकिरिति ॥ १२॥
द्धपर्यायप्रादुनाबादुक्तलक्षणः कषो बाह्यचष्टाशुद्धिलक्णश्च द परलोकविषयो विधिः कर्तव्योपदेशस्तस्मिन्, मानं प्रमाणं,
उपपचते, न पुनरन्यथेति । एतेषां मध्यात्को बलीयानितरो बचनमागमः, कीरशमित्याह-तद्वचनमतीन्छियानधान् पश्य
घेति प्रइने यत्कर्तव्यं तदाह-" अमीषामन्तरदर्शनमिति ।" सीत्यतीलियार्थरक, सर्वका सबंदी, तेन व्यक्तमनिक्यतार्थ
अमीषां त्रयाणां परीक्वाप्रकाराणां परस्परमन्तरस्य विशेषस्य
समर्थासमर्थरूपस्य दर्शन कार्यमुपदेशकेन, तदेव दर्शयतिप्रतिपादितार्थमिति यावत् । सर्वमिदं वचनमानादि स्यात् प्र.
"कपच्छेदयोरयन इति"। कपच्छेदयोः परीकाक्षमत्वेनाबाहतः सर्वक्षेत्राशीकरणेनेयमैदम्पर्यस्य गुद्धिरित्येवंप्रकाराऽब.
दरणीयतायामपनोऽतात्पर्य मतिमतामिति । कुत इत्याहसेयेति ॥ १२ ॥ पो०१ विधः।
" तदनावेऽपि तापाभावेऽभाव इति ।" तयोः कपच्छेदयोअन्यत्राध्यवाचि
भीषः सत्ता तद्भावस्तस्मिन्, किं पुनरतद्भावे इत्यपिशब्दा. "तं शम्नमात्रेण वदन्ति धम्मै,
थे। किमित्याह-'तापाभावे' उक्तलक्षण तापविरहे अन्नाव: विश्वेऽपि लोका न विचारयन्ति ।
परमार्थतोऽसत्तैव परीक्षणीयस्य, न हितापे विघटमान हेम स शमसास्येऽपि विचित्रभेद
कपच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपसुमलं, जातिसुवर्णविनिद्यते कीरमिवार्जुनीयम् ॥१॥
स्वातस्य। एतदपि कथमित्याद-" तब्बुद्धौ हि तत्साफल्यलक्ष्मी विधातुं सकलां समर्थ,
मिति । " तच्चूद्धी तापाकी, हियस्मात्तत्साफल्यं तयोः सुर्लभं विश्वजनीनमेनम । परीक्ष्य गृहन्ति विचारदक्षा,
कपच्छेदयोः सफलभावः । तथाहि-ध्यानाध्ययनादिकोऽधों सुवर्णवद्धं च न नीतचित्ताः
विधीयमानः प्रागुपात्तकमनिर्भरणफल, हिंसाऽऽदिकश्च प्र. ॥२॥" इति।
तिषियमानो नवकम्मोपादाननिरोधफलः, बाह्यचेष्टा गुद्धिश्चापरीकोपायमेवाऽऽह-कवादिप्ररूपणेतिायथा सुवर्णमात्रसा- नयोरेवानाविर्भूतयोयोगेनाऽऽविर्भूतयोश्च परिपाल नेन फल. म्येन तथाविधमुग्धलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुच- चती स्यात् , न चापरिगणा त्मन्युक्तलक्षणो कपच्छदौ
स्थ प्रवृत्ती कपच्छेदतापाः परीक्षणाय बिचकणैराडियन्ते । स्वकार्य कर्तुं प्रभविष्णू स्यास, तयोस्तापशुद्धावेव स. स्थाऽत्रापि अतधर्म परीक्षणीये कषादीनां प्ररूपणेति । फलस्वमुपपद्यते न पुनरन्यथेत्ति । मन फल विकमावपि ती भकपादानेवाह--"विधिप्रतिषेधी कप शति ।" "विभिरविक- विष्यत इत्यत आह-"फलवन्तौ च वास्तवाचिति ।" उक्तकब्धार्थोपदेशकं वाक्य" यथा-स्थगकेवत्वार्थिना तपो. लकणफल नाजी सन्तौ पुनस्तौ कपदी धास्तवी कपको ध्यानादि कर्सव्वं, समितिनुप्तिशुद्धा क्रिया इत्यादि । प्रतिषे. भवतः, स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्य मुशान्त धःपुन:-"हिस्यात्सर्वभूतानि" "मानृतं वदेव" इत्या. सम्तः, विपके बाधामाह-" भन्यथा याचितकमरमनमिति।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458