________________
(२६ ) धम्म अन्निधानराजेन्डः।
धम्म च, इदं परं प्रधानमस्मिन्वाक्य इतीदंपरं तद्भाव ऐतर्मयम, | दि । ततो विधिश्व प्रतिषेधक्ष विधिप्रतिधौ, किमित्याह-कषः पाक्यस्य तात्पर्य शक्तिरित्यर्थस्तेन शुद्धं यदागमतवं तदिह | सुवर्णपरीक्षायामिव कपपट्टके रेस्त्रा । इदमुक्तं भवति-पत्र ध. केयमिति ॥१०॥
में वक्तलक्षणो विधिः,प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते तदेवाऽऽगमतस्वमुपन्यस्यति ग्रन्धकार:
स धर्मः कपशुखः । न पुन:-" अभ्यधर्मस्थिताः सचा, असुप्रात्माऽस्ति स परिणामी, बकः सत्कर्मणा विचित्रेण । राश्व विष्णुना । तच्छेदनीयास्तेषां हि, बधे दोषो न विद्यते मुक्तश्च तद्वियोगा-दिसाऽहिंसाऽऽदि तकेतुः॥११॥
॥१॥" इत्यादिकवाक्यगर्भ इति । दमाह--" तत्सनवपासना
चेष्टोक्तिश्छेद इति" । तयोबिंधिप्रतिषेधयोरनावि‘तयोः सं. (आत्माऽस्तीत्यादि ) आत्मा जीबः, सोस्ति लोकायतमत
नवः, प्रातयोश्च पालना रकारूपा, ततस्तत्संभवपालनार्थ निरासनैव या प्रतिपाद्यते, तदागमतस्यमित्येवं पदान्तरेष्वपि
या चेष्टा भिक्षामाऽऽदिवाह्यक्रियारूपा, तस्या उक्तिश्वेदः । सम्बन्धनीयम । स परिणामी, स पूर्वप्रस्तुत पारमा परिणामी
यथा कषशुकावण्यन्तरामशुकिमाशझकमानाः सौवर्णिकाः सुबपरिणायसहितः, पञ्चस्वपि गतिध्वन्वयी चैतम्यस्वरूपः पुरुषः,
मंगोलिकावेरेदमानियन्ते,तथा कषशुद्धाबपि धर्मस्थ दम. परिणामलकणं चेदम्-"परिणामो ह्यान्तर-गमनं न च स
पेक्वन्ते । स च दो विशुद्धबाह्यवेष्टारूपो,विशुरूाचचेधा सा य. वंथा व्यवस्थानम् । न च सर्वधा विनाशः, परिणामस्तद्विदा- त्रासम्ताबपि विधिप्रतिषेधाववाधित रूपी स्वात्मानं सभेते.सम्मा. मिष्टः ॥१॥" स च परिणामी जीवो बकः सरकर्मणा विचि- अरमानी चातीचारक्षक्षणापचारविरहिती, उत्तरोत्तरी वृद्धिमनश्रेण वस्तु सत्कर्म म काल्पनिकं बासनादिस्वभावं, तेन भवलासा पत्र धर्मे चेष्टा सपश्चाप्रोच्यते स धर्म छम शुरू बरो जीवप्रदेशकर्मपुद्गलान्योन्यानुगतिपरिणामेन । यथोक्तं इति । यथा कपच्छेद शुद्धमपि सुवर्ण तापमसहमानं कालिबन्धाधिकारे-" तत्र पौगलमात्मस्थ-मचेतनमतीन्द्रियम् । कोन्मीलनदोषाच सुवर्णभावमश्नुते,एवं धम्मो ऽपि सत्यामपि बन्ध प्रत्यादि सत्कर्म, संतति प्रत्यनादिकम् ॥१॥" (एक्तव कपच्चंदगुको तापपरीकायामनिर्वहमाणो न स्वभावमासाद. सद्वियोगात)कर्मवियोगात,प्रात्यस्तिककर्मपरिक्वयात (हिंसा.
यस्यतस्ताप प्रज्ञापयशाह-"उभयनिबन्धनभाववादस्तापति।" हिंसाऽऽदितकेतुरिति ) हिंसा प्रादिर्यस्य तकिसाऽऽदि, - उभयो। कपच्छेन्योरनन्तरमेवोक्तरूपयोनिबन्धनं परिणामि, णातिपाताऽऽदिपश्चकम् । अहिंसा प्रादियस्य तदहिसाऽऽदि, किमित्याह-तापोऽत्र शुतधर्मपरीक्वाऽधिकारे । इदमुक्तंनतिमहानतपञ्चकम, तयोर्बकमुक्तयोरर्थतो बन्धमोक्षयोर्वा हेतुर्वर्स- यत्र शाले व्यरूपतया उप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्र. ते दिसाऽहिंसाऽऽदि चेति ॥ ११ ॥
तिवणमपरापरस्पनावाऽऽस्कन्दनेनानियस्वभावो जीवाऽऽदि. ऐदम्पर्य शुद्ध चेत्युक्तम् । का पुनरैदम्पर्यशुद्धिरित्याह-- रवस्थाप्यते स्यात्तत्र तापशुद्धिः। यतः परिणामिन्येवात्मापरलोकविधो मानं, वचनं तदतीन्धियार्थहर व्यक्तम् ।
दो तथाविधाशुरूपर्यायनिरोधन ध्यानाध्ययनाऽऽद्यपरासर्वमिदमनादि स्या-देदम्पर्यस्य शुकिरिति ॥ १२॥
द्धपर्यायप्रादुनाबादुक्तलक्षणः कषो बाह्यचष्टाशुद्धिलक्णश्च द परलोकविषयो विधिः कर्तव्योपदेशस्तस्मिन्, मानं प्रमाणं,
उपपचते, न पुनरन्यथेति । एतेषां मध्यात्को बलीयानितरो बचनमागमः, कीरशमित्याह-तद्वचनमतीन्छियानधान् पश्य
घेति प्रइने यत्कर्तव्यं तदाह-" अमीषामन्तरदर्शनमिति ।" सीत्यतीलियार्थरक, सर्वका सबंदी, तेन व्यक्तमनिक्यतार्थ
अमीषां त्रयाणां परीक्वाप्रकाराणां परस्परमन्तरस्य विशेषस्य
समर्थासमर्थरूपस्य दर्शन कार्यमुपदेशकेन, तदेव दर्शयतिप्रतिपादितार्थमिति यावत् । सर्वमिदं वचनमानादि स्यात् प्र.
"कपच्छेदयोरयन इति"। कपच्छेदयोः परीकाक्षमत्वेनाबाहतः सर्वक्षेत्राशीकरणेनेयमैदम्पर्यस्य गुद्धिरित्येवंप्रकाराऽब.
दरणीयतायामपनोऽतात्पर्य मतिमतामिति । कुत इत्याहसेयेति ॥ १२ ॥ पो०१ विधः।
" तदनावेऽपि तापाभावेऽभाव इति ।" तयोः कपच्छेदयोअन्यत्राध्यवाचि
भीषः सत्ता तद्भावस्तस्मिन्, किं पुनरतद्भावे इत्यपिशब्दा. "तं शम्नमात्रेण वदन्ति धम्मै,
थे। किमित्याह-'तापाभावे' उक्तलक्षण तापविरहे अन्नाव: विश्वेऽपि लोका न विचारयन्ति ।
परमार्थतोऽसत्तैव परीक्षणीयस्य, न हितापे विघटमान हेम स शमसास्येऽपि विचित्रभेद
कपच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपसुमलं, जातिसुवर्णविनिद्यते कीरमिवार्जुनीयम् ॥१॥
स्वातस्य। एतदपि कथमित्याद-" तब्बुद्धौ हि तत्साफल्यलक्ष्मी विधातुं सकलां समर्थ,
मिति । " तच्चूद्धी तापाकी, हियस्मात्तत्साफल्यं तयोः सुर्लभं विश्वजनीनमेनम । परीक्ष्य गृहन्ति विचारदक्षा,
कपच्छेदयोः सफलभावः । तथाहि-ध्यानाध्ययनादिकोऽधों सुवर्णवद्धं च न नीतचित्ताः
विधीयमानः प्रागुपात्तकमनिर्भरणफल, हिंसाऽऽदिकश्च प्र. ॥२॥" इति।
तिषियमानो नवकम्मोपादाननिरोधफलः, बाह्यचेष्टा गुद्धिश्चापरीकोपायमेवाऽऽह-कवादिप्ररूपणेतिायथा सुवर्णमात्रसा- नयोरेवानाविर्भूतयोयोगेनाऽऽविर्भूतयोश्च परिपाल नेन फल. म्येन तथाविधमुग्धलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुच- चती स्यात् , न चापरिगणा त्मन्युक्तलक्षणो कपच्छदौ
स्थ प्रवृत्ती कपच्छेदतापाः परीक्षणाय बिचकणैराडियन्ते । स्वकार्य कर्तुं प्रभविष्णू स्यास, तयोस्तापशुद्धावेव स. स्थाऽत्रापि अतधर्म परीक्षणीये कषादीनां प्ररूपणेति । फलस्वमुपपद्यते न पुनरन्यथेत्ति । मन फल विकमावपि ती भकपादानेवाह--"विधिप्रतिषेधी कप शति ।" "विभिरविक- विष्यत इत्यत आह-"फलवन्तौ च वास्तवाचिति ।" उक्तकब्धार्थोपदेशकं वाक्य" यथा-स्थगकेवत्वार्थिना तपो. लकणफल नाजी सन्तौ पुनस्तौ कपदी धास्तवी कपको ध्यानादि कर्सव्वं, समितिनुप्तिशुद्धा क्रिया इत्यादि । प्रतिषे. भवतः, स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्य मुशान्त धःपुन:-"हिस्यात्सर्वभूतानि" "मानृतं वदेव" इत्या. सम्तः, विपके बाधामाह-" भन्यथा याचितकमरमनमिति।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org