________________
धम्म
(२६५) अनिधानराजेन्द्रः।
धम्म
तिनिमित्ते, बुधस्तूडलक्षण एव मार्गानुसारी ज्ञानाऽऽदित्रयानुः | रूपमहिसाऽऽद्यात्मकम् , ननु कथं सदनुष्ठानं चारित्रमभिधीयसारी स्वपरयोस्तवृद्धि हेतुत्वेन यः म विज्ञेय शति ॥३॥ ते । यतश्चारित्रमान्तरपरिणामरूपम , सदनुष्ठानं तु बाह्यकथं पुनबाह्यनिङ्गप्राधान्यदर्शिनो बानत्वमित्याह
सक्रियारूपं, तदनयोः स्वरूपभेदः परिस्फुट एवास्तीत्याशबाह्य लिङ्गमसारं, तत्प्रतिबछा न धर्मनिष्पत्तिः । क्याऽऽह-कार्य हेतूपचारेण कार्य सदनुष्ठानरूपे हेतूपचारण धारयति कार्यवशतो, यस्माच विझम्बकोऽप्येतत् ॥ ४ ॥
भावोपचरेण तत्पूर्वकत्वात सक्रियायाः, यश्चाऽऽन्तरपरिणाबाह्य बहिर्ति दृश्यम, लिङ्गमाकारो वेपस्तदसारम् । यत.
मविकलं तत् सदनुष्ठानमेव न भवतीति भावार्थः ॥ ७॥ स्तत्प्रतिबका तदविनानाचिनी, न धर्मनिष्पत्तिनं धर्मसं. पतश्च सदनुष्ठानं शुद्धाशुरुभेदं तद्वयमप्याहसिकिदिषां मता । धारयति कार्यवशतः कार्याङ्गीकरणन परिशकमिदं नियमा-दान्तरपरिणामतः सुपरिशुद्धात् । स्वाभिप्रेतफलसिहये, यस्माच विडम्बकोऽप्येतर्मनिष्पत्य
अन्यदतोऽन्यस्मादपि, बुधविडेयं त्वचारुतया ॥ ॥ नावविवतया यस्माद्धति हेत्वन्तरसूचनम् । एको हेतुबाह्य
परिशुद्ध सर्वप्रकारशुद्धमिदं सदनुष्ठानं नियमानियमेनान्तरशिकाद्धर्मनिष्पत्तेरभावो, द्वितीयस्तु कुतश्चिन्निमिसद्विडम्बक
परिणामतस्तथाविधचारित्रमोहनीयकर्मक्कयोपशमाऽऽदिजन्यास्याऽपि तकारणमाच्या बाह्यलिङ्गमसारम् । स तु बालस्तदेव प्राधान्यन मन्यत इति ॥४॥
त् सुपरिशुद्धाशास्त्रानुसारेण सम्यक्त्वज्ञानमूलादिति भावः।
अन्यदित्यपरिशुद्धमतोऽन्यस्मादान्तरपरिणामाद्योऽन्यः कश्चिननु च बाह्यलिङ्गस्य कथमप्राधान्यं जवद्भिरुच्यते, यतस्त
तुलाभपुत्राख्यात्यादिस्ततोऽन्य स्मादपि प्रवर्तते । ननु प. त्परिग्रहत्यागरूपमित्याशझ्याऽह
रिशुद्धाऽपरिशुरुयोः सदनुष्ठानयोः स्वरूपं तुल्यमेवोपल. बाह्यग्रन्थत्यागात्, न चारु न त्वत्र तदितरस्यापि ।
नामदे, तत्कथं प्रतिनियतस्वरूपतया ज्ञायत इत्याहकञ्चुकमात्रत्यागा-न हि भुजगो निर्विषो भवति ॥५॥ (बुधविडेयं त्वचारुतया ) बुधैस्तत्त्वविद्भिरेवाचारुतया अ(बाह्यत्यादि) बाह्यग्रन्थत्यागाद्धनधान्यस्वजनवस्त्राऽऽदित्यागा-1 सुन्दरवनेतररूपविविक्तं तबिज्ञायते, यथा-प्रचार्षिति न तन चारु न शोभनं बाह्यलिङ्गं, ननु मिश्चतमेतदत्र लोके ।। पुनरितरैस्तेषां तद्गतविशेषानुपलम्भादिति ॥८॥ तद बाह्य त्रिमितरस्यापि मनुष्यतिप्रभृतेः संभवति । का पुनर्विशेषो यदुपलम्भात् सदनुष्ठानासदनुएनमेवार्थ प्रतिवस्तूपमया दर्शयति-कञ्चकमात्रत्यागादुप.
छानयोरिदमवधार्यते, परिशुरुमेतदिति रिवर्तित्वयात्रपरित्यागान हि नैव तुजगः सरीसृपः कथ
तदुपदर्शनार्थमाहचिनिर्मिषो भवति ॥ ५ ॥
गुरुदोषाऽऽरमिनतया, तेष्वकरण यत्नतो निपुणधीभिः । प्रस्तुतमेवार्थ तन्त्रान्तरसंवादेनाऽऽह
सन्निन्दाऽऽदेश्च तथा, झायत एतनियोगेन ।।।। मिथ्याऽऽचारफल मिदं, ह्यपरैरपि गीतमशुजनावस्य ।
गुरून दोघान् प्रवचनोपघातकारिण प्रारम्धुं शीलमस्येति सूत्रेऽप्यविकलमेत-प्रोक्तममेध्योत्करम्यापि ॥ ६ ॥
गुरुदोषाऽऽरम्नी,तनावस्तया। लघुषु सूदमेघु दोषेष्वकरणयत्नः मिथ्या अलीको विशिष्टनावशून्य आचारो मिथ्याचारः, तस्य परिहाराऽऽदरस्तस्माञ्च निपुणधीभिः कुशल बुद्धिभिस्तथा सतां फर कार्यमिदं बाह्यलिङ्ग केवलमेव, हिर्यस्मादपरैरपि तन्त्रा. सत्पुरुषाणां साधुश्रावकप्रभृतीनां निन्दाऽऽदिमिन्दागर्हाप्रन्तर्रायातं कथितमशुभन्नावस्याऽऽन्तरशुभभावरहितस्य पुंसः। पाऽऽदिस्तस्माश्च ज्ञायत प.तदपरिशुद्धानुष्ठानं, नियोगेनाऽ5मिथ्याssचारस्वरूपं चेदम्--"बाह्ये छियाणि संयम्य, य श्रास्ते वश्यतया, यो हि गुरुदोषाऽऽदिषु प्रवर्तते, तस्यान्तःकरणमनसा स्मरन् । इन्डियार्थान् विमूढारमा, मिथ्याचारः स उच्य.
शुद्धरभावादसदनुष्टानमेतदिति निश्चीयते ।। ।। ते ॥१॥" जन्मान्तरोपार्जिताकुशल कर्मविपाक एवैष य.
"आगमतवं तु बुधः परीकते (२)" इत्युक्तं किंपुनस्त. ध्रांगोपभोगाऽऽदिरहितेन प्रेक्कावतपुरुषपरिनिन्दनीयं विन.
दित्याह{ जीविकाप्राय तथाविधबाह्यलिङ्गधारणामिति । तन्त्रान्तरप्र
आगमत , तददृष्टाविरुकवाक्यतया । सिद्धमिमममङ्गीकृत्यापरैरपि इत्युक्तम् । न केवलं तन्त्रान्त. रेषु, सूत्रेऽप्यागमेऽपि स्वकीये.ऽविकलं परिपूर्णमेतबाह्यलिङ्गं
उत्सर्गाऽऽदिसमन्वित-मलमैदम्पर्यशुद्धं च ॥१०॥ स्वकीयमेव प्रोक्तं प्रतिपादितमैहनाविकपारनाविकविता- बागमतत्वं ऊयं भवति, तत्कथम ?, झेयं, दृष्टं प्रत्यकानुमान्याश्रित्यामेध्योत्करस्याप्युच्चारनिकरकल्पस्यापि, प्रवचनो- नप्रमाणेनोपनब्धमिटमागमेन स्ववचनैरेवाभ्युपगतं ताज्यानिताशेषगुण शून्यस्योति यावत् । यत सक्तम्--"अगंतसो दब्ब- मविरुद्धानि वाक्यानि यस्मिन्मागमतले तत् टेटलिंगा।" ॥६॥
विरुद्ध वाक्यं तझावस्तया योऽयः प्रत्यक्षानुमानाज्यां परिमध्यमबुकिर्विचारयति वृत्तमित्युक्तम् तत्र किं तदित्याह- विद्यते तस्मिन् यथाऽगमतत्वमप्यविरोधि जयति,तद्विरुद्धस्य वृत्तं चारित्रं ख-स्वसदारम्भविनिवृत्तिमत्तच्च ।
ताज्यामेव मिराकरणात्, प्रत्यक्तानमानविरुद्धस्याऽऽगमस्याप्रसदसष्ठानं प्रोक्तं, कार्ये हेतूपचारेण ॥ ७ ॥
माणत्वात्,स्ववचनैरेवाऽऽगमेनाज्यपगतेऽथे प्रदेशान्तरवर्तिनाऽ.
स्यवाऽऽगमस्य वचनं यदि विरोधिन भवेदित्यर्थतस्तत प्रागवृत्तं वर्तन विधिप्रतिषेधरूपं, तच्च चारित्रमेव, खलुशब्दस्या- मतवमिटाविरोधिवाक्यं भवति, परस्पराविरोधि वचनमि. वधारणार्थत्वात्, तच्चेह सदनुष्ठानं प्रोक्त तत्कीरशम?, अस. त्यर्थः, तदेव विशिनधि-उत्सर्माऽऽदिसमन्विनमुत्सर्गसामान्य दारम्नविनिवृत्तिमत, अमदारम्नोशोभनाऽऽरम्भः प्राणाति- यथा-"न हिंस्याद् भूतानि" आदिशब्दादपवादो विशेषो ग्लापाताऽऽद्याश्रषपञ्चकरूपः,ततो विनिवृत्तिमद्धिसादिनिवृत्त- नाऽऽदिप्रयोजनमतस्तभ्यां युक्तम् । अल मत्यर्थमैदम्पर्यशुद्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org