Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1369
________________ धम्म एवेति न प्रतन्यन्ते, एवमधिकारद्वयवशात्पञ्चावयवदशावयवाभ्यां वाक्याच्यां व्याख्यातमध्ययनम् । दश० १ ० । मरा जीवा ण हुंति नियमा, तो जत्तो तस्थ काययो ॥ जन धम्मान सोह. धम्मेणं हुति सयल रिद्धीओ । धम्मेण पररूवं, तसो संविग्गए भणियं ॥ दर्श० १ तत्व । 66 भद्दा सयलं किरियं. कुणति मुणिणो सिवत्थमेव सया । สี पुण बन गयलय-द्वरागदोखेण धम्मेण ॥ १३ ॥ धम्मेण सरागेण च, लग्न सग्गास्यं फलं सो वि । जाय परंपराए, नियमेणं सुक्खदेउ ति ॥ १४ ॥ श्रमाश्रो घणानो त्ति जंपि तं तयं पिन हु जुतं । विपुरित्थो, धम्माच श्चिय जओ भणिया ||१|| " वक्तं च ( २६०० ) अभिधानराजे | 6. 'धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम | धर्म एवापवर्गस्य, पारम्पर्येण साधकः ।। १६ ।। " ६० र० । 'धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्याषि राज्यार्थिष्वपि राज्यदः किमपरं नानाविकल्पैर्नृणां, रिंदा किं५०० " धर्माऽऽख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसातु चिग्रहितं नरम् ॥१॥" स्था० ३ ठा० ३३० । (२२) धर्मस्य मोक्षकारणत्वं यथासंखाय पेसलं धम्मं, दिट्टिमं परिनिव्वुडे । उपडियासिता आयोक्खा परिव्यय ||२२|| . संख्यायेति सम्यक् ज्ञात्वा स्वसंमत्या, अन्यतो वा श्रुत्वा (पे मोक्षगमनं तचारि दृष्टिमा सम्पन भूतः परिमित था। उपकृतिल स्य नियम्याधिसह्याऽऽमोक्काय मोकं यावत् परि समन्ताद् घजेत् संयमानुष्ठानेन गच्छेदिति ॥ २२ ॥ सूत्र० १ ० ३ श्र० ४ उ० । " अपि चधम्मस्स य पारए मुखी, आरंजस् य अंतर दिए । सोपंति ममाणो णो समेति नियं परि धर्मस्य 1 ||||| चारित्रनेदभिन्नस्य, पारं गच्छतीति पारगः सिद्धा तपारगाम। सम्यक् चारित्राऽनुष्ठायी वेति । चारित्रमधिकृत्याssह-आरम्भस्य सावधानुष्ठानरूपस्यान्ते पर्यन्ते तदभावरूपे, स्थि तो मुनि पुन अ सेवासमुषितानं चन्ति समिति द्वारे यदि च मरणाऽऽदावर्धनाशे वा ( ममाणो ति ) ममे मह मस्य स्वामीत्येवमध्यवसायिनः शोचन्ति शोचमाना अप्येते निजमात्मीयं परि समन्ताद् गृह्यते श्रात्मसात्क्रियत इति प रिमोदिरिदियान । 1 प्राप्नुवन्तति । यदि वा धर्मस्य पारगं मुनिमारस्तस्याऽन्ते व्यवास्थतमनमागत्य स्वजना मातापित्रादयः शोचन्ति सभ Jain Education International धम्म स्युः स्नेाचमन्ते जिमयात्मीपरिषद गृहीतमितितार्जुनीया "सो त केहि विडिया। धम्मम्मि अत्तरे मुण, तं पि जिपिज्ज इमेण पंडिए || १ || " सूत्र० १ श्रु० २ श्र० २उ० । किं चान्यत् जेतपमिममणेति । असिस . वाणं तस्स जम्पका कओ ।।२।। ये महापुरुषा वीतरागाः करतलाऽऽमनकवत्सकल जगदुष्टरस्त पर्वत पर सर्वो दम, धर्ममाख्यान्ति प्रतिपादयन्ति स्वतः समाचरन्ति च । प्र तमाचारिपूर्ण यथास्या । अनीशमन द स्यानन्यसदृशस्त्र ज्ञानचारित्रापेतस्य यत् स्थानं सर्वद्वन्द्वो परमरूपं तदवाप्तस्य कुतो जन्मकथा - जातो मृतो वेत्येवंरूपा कथा, स्वप्नान्तरेऽपि तस्य कर्मबी जाजावात् कुतो विद्यत ३ति । तथोक्तम्-" दग्धे बीजे यथाऽस्यन्तं प्रादुर्भवति ना कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः " ।। १ ।। इत्यादि ॥ १६॥ कान्यत् को कमाइ मेधावी, उप्पज्जेति तागया 1 तागया अप्पडना, चक्खू ओोगस्सऽणुत्तरा ॥ २० ॥ कर्मबी जाजावात्कुतः कस्मात्कदाचिदपि मेधाविनो ज्ञानाऽऽम कास्तथा पुनरावृत्याऽऽगतास्तथागताः पुनरस्मिन् संसारेऽशुसत्यते, न कथञ्चित्कदाचित्कमपादानामाचानुत्पद्यन्त इत्यर्थः । तथा तथागनास्तीर्थ कृणधराऽऽइयो न विद्यन्ते प्रतिज्ञामिदान 6 3 राशंसाः सत्यहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तर लोकस्य जन्तुगणस्य सद्सदनिरूपणकारणतर्भूतादितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ।। २० ।। सूत्र० १ ० १५ ० । ( आपत्सु दृढधर्मता दृढता योगसंपदा आई शदे द्वितीयभागे १४५ पृष्ठे गता ) धर्माऽऽख्याने तु यथा पित्रादीनामुपकारस्तथा नान्यथा' (बोगंतिय ' शब्दे वेदं वक्ष्यते) केवलिप्रप्तश्रमंस्य श्रवणता दुर्लभा । यतोऽवाचि "सुबहा सरलोयासेरी मेला महीला भिरसुद जणिरु, जिएचयसुई जर डुला ॥ १ ॥ " इति । श्रुतस्य वा श्रद्धानता दुर्लभा । उक्तं च-" आहन्त्र सबणलजुं. सहा परमदुलहा । सोच्चा नेयाउयं मग्गं, बद्दचे प रिभस्तर " ॥ १ ॥ इति । स्था० ६ वा० | उकं च “ लग्भइ सुरसामित्तं, लब्ज पहुअत्तणं न संदेहो । इको नयनिनदेसि धम्मो ॥ १ ॥ धम्मो पत्रित्तियो, लब्भर कइयाचि निग्यमुक्ख भया । जो सुहायो सोमो लोए ॥ २ ॥ नियवन्धुधम्मसवणं, वह वुत्तं जिणिदत्राणाय । अंत फासणमेग त हुंति केसिबि धीराणं ॥ ३ ॥ " अनु० २ 이 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458