Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1368
________________ (२६०९) अभिधानराजेन्द्रः । धम्म धम्म नस्वभावा वर्तन्ते, यथा भ्रमग इति नावार्थ वक्ष्यति । तथा स्कृएं मजलं प्रधानं मङ्गलं, धर्मः प्रानिरूपितशब्दार्थः । इति मुनयो, नवरमेतावाविशेष:--अदत्त स्वामिभिन भुञ्जत ति गा. गाथार्थः ॥ १३७ ॥ थार्थः। इदानीं निगमनविशुद्धिमभिधानुकाम पाहअमुमेवार्थ स्पष्टयति निगमण सुखी तित्थं-तरा घि धम्मत्यमुज्जुया विहरे । कुसुभे सहावफुल्ले, आहारंति भमरा जह तहा न। जन्नइ कायाणं ते, जयणं न मुणंति न करेंति ॥१२॥ भत्तं सहावसिई, समण सुविहिया गवसंति ।। १२३॥ निगमन शुकिः प्रतिपाद्यते। अत्राह तीर्थान्तरीयाःचरकपरिकुसुमे पुष्पे, स्वभावफुल्ले प्रकृतिविकसिते, श्राहारयन्ति कु. वाजकाऽऽदयः किम?,धर्मार्थ धर्मायोद्यता उद्युक्ता चिहरन्ति, श्रसुमरसं पिबन्ति, नुमरा मधुकराः, यथा येन प्रकारेण कुसुम. तस्तेऽपि साधव पवेत्यभिप्रायः। नएयतेऽत्र प्रतिवचनम्-का. पीडामनुत्पादयन्तः, तथा तेनैव प्रकारण, भक्तमोदनाऽऽदि, यानां पृथिव्यादीनां ते चरकाऽऽदयः, किम्?, यतनां प्रयत्नकरण. वनावसिद्धमात्मार्थ कृतम, उद्माऽऽदिदोषरहितमित्यर्थः । सक्षणांन मन्यन्ते न जानन्ति, न मन्वते वा, तथाविधाऽगमाभ्रमणाश्च ते सुविहिताश्च श्रमणसुविदिताः, शोजनानुष्ठानव ऽऽश्रवणान्न कुर्वन्ति परिज्ञानाभावाद्भावितमेवेदमधस्तादिति न्त इत्यर्थः । गवेषयन्ति अन्वेषयन्तीति गाथार्थः । गाथाऽर्थः ॥१३८॥ साम्प्रतं पूर्वोक्तो यो दोषो मधुकरसमा इत्यत्र, पतत्परिजि किचहीयैव यावतोपसंहारः क्रियते तपदर्शयन्नाह न य उग्गमाइसुद्धं, भुंनंती महयरा वणुवरोही। नवसंहारो भमरा, जह तह समणा वि अवहविति । दंत त्ति पुण पयम्मी, नायव्वं वक्तसममिणं ॥ १३ ॥ नेव य तिगुत्तिगुचा, जह साहू निचकानं पि ॥१३॥ नचोझमादिशुरूंनुअते, आदिशब्दाऽत्पादनाऽऽदिपरिग्रहः । उपसंहार उपनयः, भ्रमरा यथा अवधजीविनः, तथा श्रमणा अपि साधयोऽप्येतावतेयांशेनेति गाथादनार्थः । इतश्च भ्रम मधुकरा इव भ्रमरा व सरवानामनुपरोधिनःसन्तोमेव च त्रि. गुप्तिगुप्ता यथा साधा नित्यकाममपि। एतदुक्तं जवति यथा सारसाधनांनानात्वमवयम् । यत प्राह सूत्रकार:-"नानापिएम धयो नित्यकाझं त्रिगुप्तिगुप्ता एवं तेन कदाचिदपि तत्परि. रवा दता" इति । नानाऽनेकप्रकाराभिप्रहविशेषात्पतिगृहम झानशून्यत्वात्तस्मान्न पते साधवः । शति गाथार्थः ॥१३॥ ल्वाल्पग्रहणाच्च पिएम भाहारपिएमा, नाना चासौ पिण्डश्च मानापिएमः, अन्तप्रान्ताऽऽदिर्वा, तस्मिन् रता भनुद्वेगवन्तः । साधव एव तु साधवः, कथम्?, यतःबान्ता इन्डियनोन्डियद मेन । अनयोश्च स्वरूपमधस्तपसि प्र. कायं वायं च मणं, इंदियाई च पंच दमयंति । तिपादितमय अत्र चोपन्यस्तगाथाचरमदत्रस्थावसर। दान्ता इ. धारति बंभचेरं, संजमयंती कसाए य ।। १४०।। ति पुनः पदे सौत्रे। किम् ?, ज्ञातव्यो वाक्यशेयोऽयमिति गाथार्थः। कार्य, वाचं, मनश्च, इम्ध्यिाणि च पञ्च दमयन्ति । तत्र काये. किंविशिष्टो वाक्यशेषः, दान्ता र्याऽऽदिसमिताश्च न सुलमाहितगाणिपादास्तिष्ठन्ति, गच्छन्ति बा । वाचा निष्प्र. तथा चाऽऽह योजनं न बजे, प्रयोजनेऽप्यालोच्य सत्वानुपरोधेन । मनसा नह इत्य चेव इरियाइ-एमु सबम्मि दिक्खियपपारे । अकुरानमनोनिरोधं, कुशलमनजदीरणं च कुर्वन्ति । इन्द्रियाणि ससथावरनूयहियं, जयति सम्नावियं साहू ॥ १३५ ॥ पश्च दमयन्ति, शानिष्टविषयेषु रागद्वेषाकरणेन । पञ्चेति सा. यथाऽवाधिकृताध्ययने भ्रमरोपमयैषणासमिती यतन्ते, तथा ख्यपरिकल्पितेकादशेन्डियावच्छेदार्थम् । तथा च-वापानि. ईर्याऽऽदिष्वपि तथा सर्वस्मिन् दीक्षितप्रचारे सापाचरित पादपायपस्थ मनांसीन्द्रियाणि तेषामिति । धारयन्ति ब्रह्मचर्यम्, व्य इत्यर्थः। किम्?, प्रसस्थावरभूतहितम, यतन्ते सद्भाविक सकल गुप्तिपरिपालनात् । तथा संयमयन्ति कषायांश्च, अनुदपारमार्थिक साधव इति गाथार्थः। येनोदयविफलीकरणेन च । इति गाथार्थः ॥१०॥ जं च तवे उज्नुत्ता, तेणेन्सिं साहुनकवणं पुनं ।। अन्ये पुनरिदं गाधादलं निगमने व्याख्यानयन्ति, न च तद. तिचारु, यत पाह तो साहुणो ति भन्न-तिमाहवो निगमणं चेयं ।।१४१॥ जवसंहारविमुछी, एस समत्ता न निगमणं तेणं । यच तपसि प्रागवर्णितस्वरूपे, किम्?, नाताः तेन प्रकारेणतेषां बुच्चंति साहुणोत्ती, जेणं ते महुगरसमाणा।। १३६ ॥ सातकणं पूर्णमविकलम, कथम्?, अनेम प्रकारेण साधयन्त्य. नपसंहारविशुभिरेषा समाप्त तु, अधुना निगमनावसरः, त. पवर्गमिति साधवः। यतश्चैवं ततः साधव एव भरायन्तेसाधनो, न चरकाऽऽदय शति । निगमन चैतत् । इति गाथार्थः ॥ १४१॥ म सौत्रमुपदर्शयति, निगमनमिति घारपरामर्शः। तेनोच्यन्ते इत्थमुक्तं दशावयवम् । प्रयोग त्वं वृक्षा दर्शयन्ति-अहिंसा. साधव इति, येन कारणेन ते मधुकरसमाना उक्तन्यायेन न. दिल कणधर्मसाधकाःसाधव पव, स्थावरजङ्गमनूतोपरोधपरिहा. मरतुल्या इति गाथार्थः। निगमनार्थमेव स्पष्टयति.. रिस्वात, तदन्यैवविधपुरुषबत्। विपक्को दिगम्बरभिक्षुभौता55 दिवत् । इह ये स्थावरजङ्गमनूतोपरोधपरिढारिणस्ते उभयप्रसितम्हा दयाऽऽइगुणसु-ट्ठिए भभरो व्ध अवहवित्तीहि । विविधपुरुषवदहिसाऽऽदिलक्षणधर्मसाधका दृष्टा तथा च सा. साहहिं साहिओ त्ती, नकिटं मंगलं धम्मो ॥ १३७॥ । धवः स्थावरजङ्गमजूतोपरोधपरिहारिण इत्युपनयः तस्मात्स्थातस्माइयाऽऽदिगुणसुस्थि तैरादिशब्दात्मत्याऽऽदिपरिग्रहः । भ्र. वरजङ्गमनू तोपरोधपरिहारित्वात्ते अहिंसाऽऽदिलक्षणधर्मसा. मर श्वावधवृत्तिभिः। कै:१, साधुभिः साधितोनिष्पादितः, स. धकाःसाधव पव इति निगमनमा पक्षाऽदिशष्यस्तु निदशिता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458