Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धम्म
साम्यतमेतावार्शिक नियुक्या प्रतिपादपाह
धम्मो गुणा अहिंसा-या उ ते परममंगलपइचा । देवा लोगपुजा पणमंत सुधयमिह हेऊ ॥ ८ए ॥ प्राग्निशियम व क इत्याह-गु यः श्रादिशब्दात्संयमतपःपरिग्रहः तुरेचकारार्थः मर्दि दय एव ते परममङ्गलं प्रधानमङ्गत्रमिति प्रतिज्ञा तथा देवा श्र पिप्रहारविद्याचर नरपतिपरिग्रहः लोकपूज्या लोक पूजनीयाः प्रणमति न शो व्यवस्थितमित्ययं हेतुरर्थ सुचकत्वाद्धेतुरिति गाथाऽर्थः । दितो अरहंता, अथगारा व बहवो व जिणसीमा । बचते नजर नं नरवणो विपणति ।। ६० ।। शन्तः प्राग्निरूपेतशब्दार्थः स नाशोकाद्याप्रतिहा ssदिरूप पूजा महेन्तीत्यईन्तः, तयानगाराश्च बहव पत्र जिनशि च्या इति । न गच्छन्तीत्यगा वृकास्तैः कृतमगारं गृहं तद्येषां वि द्यत इत्यर्शाऽऽराकृतिगणत्वादप्रत्ययः । श्रगारा गृहस्थाः, न श्रगारा अनगाराः, चशब्दः समुच्चयार्थः, तुरेचकारार्थः, ततः श्च बढ्न एव नाल्पाः रागाऽऽदि जेतृत्वाज्जिनाः, तविष्यास्तद्विनया गीतमा परोदातर मेवाका ते देवादिति इति। उच्यते यत्तावदुक्तम्-परोक्षत्वादिति तद् दुष्टम्, सूत्रस्य त्रिका लगोराव कहा कि वाईबा द्विनिश्वया-वृतमतिक्रान्तमनुवर्तमाना विना ज्ञायते कथमित्यत श्राह यद्यस्मात् नरपतयोऽपि रा जानोऽपि गमतीदानीमपि नासा हादगुणमिति गम्यते । अनेन गुणानां पुज्यत्वमावेदितं जवतीति गाथार्थः । उपसंहारो देवा, जह वह राया चि पण सुधम्मं । तम्हा धम्मो मंगल-मुकिडमि निगमणं ति ॥ १ ॥ उपसंहार उपनयः स चायम्--देवा यथा तीर्थकराऽऽदीतथा राजाऽप्यन्यो ऽपि जनः प्रणमतोदानीमपि सुम्मणमि तिस्तस्मा देवाऽऽपूजितस्यामष्ट मिनिगमनं प्रतिमाथार्थः ।
- भ
मेवायुक्तम्
उपनिपानाद्याधिकारोऽपि धर्मप्रशंसा साम्प्रतं दशावयवं तथा स चे हैव जिनशासन इत्ययधिकारं चो. पदर्शयति च दशावयवाः प्रतिज्ञाऽऽप एव प्रतिज्ञाऽऽदि दिसहिता भवन्ति अ
कारका प्रतिज्ञादीनामिव जायनीमिय तत्तु नोच्यते गमनिका मात्रत्वात्प्रारम्भस्येति । साम्यनमधिस्तदशायय प्रतिपादनायाऽऽ विजयास सार्हेति सायो प देऊन विष हिंसाइ जयंति ॥ ६२ ॥ द्वितीयापञ्चावयवोपमयनापूर्व
मावासी प्रतिका
माध
(२६८५) अभिधानराजेन्द्र
शब्दार्थः क्षेत्र
६७२
Jain Education International
धम्म
सत्यं प्रतिज्ञानिर्देशः हेतुनिर्देशमाद हेतु स्मार द्भाविकेषु पारमार्थिकेषु निरुपचरितेष्वर्थेष्वत्यर्थः। अहिंसाऽऽदि यादिशब्दवादाऽऽदिविरतिपरिषद अध्यक (सनाविति ) सद्भावने निरुपचरितसक प्रदुःख कृपा येथे त्यर्थः । यतन्ते प्रयत्नं कुर्वन्तीति गाथार्थः ।
साम्प्रतं प्राधिकाजह जिणसामण निरया, धम्मं पार्लेति साहयो सुकं । न कुतित्यिएस एवं दीसइ परिपाल्लणोवाओ ||३|| यथा येन प्रकारेण जिनशासननिरता निश्चयेन रता धर्मे प्रतिशब्दार्थे पालयन्तिरकृतिस्कः प्रब्रजिताः जीवनका पनि कृतकारितादिपरिजने शुरू मफलान्तरीया या कृतीविद्या साधु
परियानोपायः परजीवनिकायपरिज्ञानाद्यमाचा तू, उपायग्रहणं च साभिप्रायक, शास्त्रोतः खलूपायोऽत्र चि पुरुषानं कारुषादि विधकारिणोऽपि सब न्त्येवेति गाथार्थः ।
अत्राऽऽह-
ते दोनच ते पसंति | नाणि सावज्जो कुतित्यधम्मो जिणवरेहिं |४| चितवान्तरीयमेषु किम्यमेश सोफे तथा जेवमेव यथातथं ते प्रशंसन्ति कथमेतदित्यत्रोवनस्य कुमायां भक्ति का पूर्व सा तीर्थश्रादधः के, नरे स्तीर्थकरैः, "ण जिरोहि उ पसन्थो " इति वचनात्, जीवनिकायपरिज्ञानाद्यभावादेवेत्यत्रापि बहु वनो
ते प्रम्यविस्तरभवादिति गाथार्थः।
तथा..
जो तेसु धम्मसद्दो, सो उत्रारेण निच्चएण इहं | जद सीद्दुसीहे पाहस्पारोऽस्य ॥ ५ ॥ यस्तेषु तन्त्रान्तरीयधर्मेषु धर्मशब्दः, स उपचारेण परमा• चैन, निश्चयेनात्र जिनशासने, कथम ?, यथा सिंहशब्दः सिंहे व्यवस्थित प्राधान्येन, उपचार उपचारेणान्यत्र माणवका यथा सिंहो माणवकः, उपचारनिमित्तं च शौर्यक्रौर्याssदयः, धर्मे त्वहिंलाऽऽद्यभिधानाऽऽदय इति गाथाऽर्थः । एस पद्मासुद्धी, हेड आईसाइ पनि । सम्मा जयंती, देवनिमुद्धी इमा वत्य ॥ ए६ ॥ एषा उतस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुकः देतुरहिंसाऽऽदिषु पञ्चस्वपि सङ्गावेन यतन्त इत्ययं च प्राग् व्याख्यात एवं शुचिमभिधातुकामेन च भाष्यकृता पुनरुपम्यस्त इत्यत वाढद्धिर्हेतु विविषयविभाषाब शुद्धिः, श्मा श्यं तत्र प्रयोग इति गाथार्थः ।
।
भगवा वगरससासणासु नति फासून कय अकारिययादि भोई प || ७| यद्यस्माद्भकं च पानं चोपकरणं च वसतिश्च शयनाऽऽसनाssदयश्चेति समासस्तेषु । किम् ? यतन्ते प्रयत्नं कुर्वन्ति कथमेतदेवमित्यत्राss - यस्मा प्रासुकं चाकृतं चाकारितं चाननुमतं चाबुदिवशी येषां ते तथाविधाः प्रासा
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458