________________
(२६६६) भनिधानराजेन्डः।
धम्म
धम्म
प्रगता असवःप्राणा यस्मादिति प्रासुकं निर्जीवम् | तश्च स्वकृतम पि भवत्यत पाह-अकृतं, तदपिकारितमपि भवत्यत आह-श्र. कारितम्, तदप्यनुमतमपि भवत्यात प्राइ-मननुमतम् । तदप्यु. हिटमपि नवति यथावदार्थकाऽऽदि, न च तदिध्यत श्स्यत अाहअनुद्दिएमिति, पतत्परिज्ञानोपायचोपन्यस्तसकसप्रदानाऽऽदि. लकणस्तनावगन्तव्य इति गाथार्थः।
तदन्ये पुनः किमित्यत पाहअप्फासुगकयकारिय-प्रणमय नदिभोश्णो हंदि । तसथावरहिंसाए, जणा अकुसला उ लिप्पीते ।। ए॥ अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्वरकाऽऽदयः, इन्दी. त्युपप्रदर्शने, किमुपप्रदर्शयति-बसन्तीति प्रसाद्वीन्छियाऽऽदयः, तिष्ठन्तीति स्थावराः पृथिव्यादयः, तेषां हिंसा प्राणव्यपरो पणलवणा, तया जनाः प्राणिनः, अकुशला अनिपुणा स्थूलमतयश्चरका उदयो लिप्यन्ते संबध्यन्त इत्यर्थः । ह च हिसाक्रियाजनितेन कर्मणा लिप्यन्त इति नावनीयं, कारणे कार्योपचारात् , ततश्च ते शुद्धधर्मसाधका ननवन्ति, साधव पव भवन्तीति गाथार्थः। एसा हेउविसुद्धी, दिलुतो तस्स चेव य विसुदी। मुत्ते जणिया उ फुमा, सुत्तफासे उ झ्यमन्ना || 0 | एषा अनन्तरोक्ता, हेतुविशुकिः प्राग्निरूपितशब्दार्था, अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थः, तथा तस्यैव च दृष्टान्तस्य विशु. कि, किम्?,सूत्रे भणितोक्लेव, स्फुटा स्पष्टा ।
तच्चेदं सूत्रम्जहा मस्स पुप्फेम, जमरो आविया रसं । ण य पुप्फ किनामे, सो य पीणेइ अप्पयं ॥२॥ अत्राह-अथ कस्माद्दशावयवनिरूपणायां प्रतिझाउदीन विहाय सुत्रकृना दृष्टान्त एवोक्त इति । उच्यते-दृष्टान्तादेव हेतु. प्रतिज्ञे सभ्यूह्ये, इति न्यायप्रदर्शनार्थम । कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र यथा येन प्रकारेण दुमस्य प्राग्निरूपितशब्दार्थस्य, पुष्षषु प्राग्निरूपितशब्दार्थेवेव, असमस्तपदानिधानमः नुमेयगृहिद्माणामाहाराऽऽदिषु पुष्पाण्यधिकृत्य विशिष्टसं. बन्धप्रतिपादनार्थीमति । तथा चान्यायोपार्जितचित्तदाने ऽपि ग्रहणं प्रतिषिद्धमेब, चमरश्चतुरिन्द्रियविशेषः, किम् ?, आपियति, मर्यादया पिबत्यापिबति, कम् ? , रस्यत इति रसस्तं निर्यासं, मकरन्दमित्यर्थः । एष दृष्टान्तः । अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इत्येतच्च सूत्रस्पशिकनियुक्ती दर्शयिष्यति । उक्तं च-सूत्रस्पर्श स्वियमन्येति ।
अधुना दृष्टान्तविशुठिमाह-न च नैव, पुष्पं प्राग्निरूपितस्वरूपं, क्लामयति पीडयति, स च भ्रमरः प्रीणाति तर्पयत्यास्मानमिति सुत्रसमुदायार्थः । अवयवार्थ तु नियुक्तिकारो म. इता प्रपश्चन व्याख्यास्यति ।
तथा चाऽऽहजह भमरो ति य एत्यं, दिटुंतो होइ अाहरणदेसे ।। चंदमुहि दारिग, सोम्मत्तवहारणं ण सेसं ।। १०० ॥ यथा भ्रमर इति चात्र प्रमाणे दृष्टान्तो नवत्युदाहरणदे शमधिकृत्य, यथा चन्मुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेष कलङ्काङ्कितत्वाऽनवस्थितत्वाऽऽदीति गा. थार्थः।
एवं जमराऽऽहरणे, अणिययवित्तित्तणं न सेसाणं । गहापं दिटुंतविमु-छि मुत्ने जणिया इमा चना ।।१०।। एवं चमरोदाहरणे अनियतवृत्तित्वं, गृह्यत इति शेषः, न शेषाणामविरत्यादीनां भ्रमरधर्माणां ग्रहण दृष्टान्त ति । एषा दृष्टान्तविशुकिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शिकनियुक्ताविति गाथार्थः।
एत्य य चणिज्ज कोई, समाणाणं कीरए मुविहियाणं । पागोवजीविणो त्ति य, लिपंतारंभदोसेण ॥ १०॥ अत्र चैवं व्यवस्थिते सति ज्याकश्चिद्, यथा-श्रमणानां कियते सुविहितानामिति । एतदुक्तं भवति-यदिदं पाकनिर्वतनं गृहिभिः क्रियते, इदं पुरायोपादानसंकल्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनां, गृहन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन प्रति कृत्वा लिप्यन्ते, प्रारम्भदोषेण।55हारकरणक्रियाफमेनेत्यर्थः । तथा च लौकिका अप्याहु:"क्रयण क्रायको हन्ति, उपभोगेन खादकः । घातको वचि. तन, इत्येष त्रिविधो बधः ॥ १॥" इति गाथार्थः ।
____साम्प्रतमेतत्परिदरणाय गुरुराहवास न तणस्स कए, न तणं वह कए मयकुलाणं । न य रुक्खा सयसामा, फुचंति कए महुयराणं ॥१०३ ।। वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः । तथा न तृपं वर्द्धते कृते मृगकुलानामांय, तथा न च वृताः शतशाखाः पु. प्यन्ति ऋतेऽर्थाय मधुकराणाम, एवं गृहिणोऽपि न साध्वर्य पाकं निवर्तयन्तीत्यभिप्राय शति गाथार्थः ।
अत्र पुनरप्याहअग्गिम्मि हवी हूयर, आइचो तेण पीणिो संतो। वरिस पयाहियाए, तेणोसहिओ परोहंति ॥ १०४ ।। शह यमुक्तं वर्षति न तृणार्थमित्यादि, तदसाधु, यस्मादग्नी हविर्हयते, आदित्यस्तेन हविषा घृतेन प्रीणितः सन् वर्षति, किमर्थम?, प्रजाहितार्थ लोकहिताय, तेन बर्पितेन किम्?, औषभ्यः प्ररोहन्त्युमच्छन्ति । तथा चोक्तम्-" अग्नावाज्याऽऽहुतिः सम्य-गादित्यमुपतिष्ठते । श्रादित्याज्जायते वृष्टि-वृष्टेरनं ततः प्रजाः ॥१॥" इति गाथार्थः ।
अधुनैतत्परिहारायेदमाहकिं पुन्निक्खं जायइ, जद एवं अह भवे मुरिटं तु । किं जायइ मबत्या, सुन्निक्खं अह नवे इंदो।।१०।। किर्तिकं जायते यद्येवं कोऽभिप्रायः?,तद्धविः सदा इयत एव, ततश्च कारणाविच्छेदेन कार्यविच्छेदोऽयुक्त इति । अथ भवद् दु. रिष्टं तु दुर्नकत्रं दुर्यजन वा,अत्राप्युत्तरम्, किं जायते सर्वत्र पुभिक्कम् ?,नकत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्,सदैव स. द्यज्वनां भावात?, उक्तं च-" सदैव देवाः सझावो, ब्राह्मणाश्च क्रियापराः । यतयः साधयश्चैव, विद्यन्ते स्थितिदेतवः।॥१॥" इत्यादि।
अथ भवदिन्द्र ति किम्?वास तो किं विग्धं, निग्घायाईचि जायए तस्स । अह वास ननसपए, न धागाई तो ताहाए । १०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org