________________
( २६५७ ) अभिधानराजेन्द्रः ।
धम्म
वर्षति ततः किं विनोऽन्तरायः निर्घाताऽऽदिनिर्जायते, आदिशब्दादिन्दाहादिपरिग्रहः तस्येन्द्रस्य परमेश्वर्ययुक्तान दिनानुपपत्तेरिति भावना अथवर्षति
इति वाक्यशेषन वर्षांत तवस्तृणार्थ, तस्येत्यमभिसंप्रेरनाचादिति गाधायार्थः ।
किं च दुमा पुष्पंती, भमराणं कारणा महासपर्य मा भमरमनुयरिगणा, किआमएज्जा अणाहारा ॥ १०७ ॥ किं च द्रुमाः पुष्यन्ति भ्रमराणां कारणात् कारणेन यथासमयं यथाकालं मा भ्रमरमधुकरिगणाः क्लामे ग्लानिं प्रति पद्येरन्, अनाहारा अविद्यमानाऽऽहाराः सन्तः, काक्का नैवैदिस्थमिति गाथार्थः ।
साम्प्रतं पराभिप्रायमाह
कस बुकी एसा, वित्ती उवकपिया पयावरणा । सत्ताणं ते दुमा, पुष्पंती महुयरिगण्डा ।। १०७ ॥ अथ कपाचे बुद्धिः स्वाता वृ तिरुपकल्पिता, केन ?, प्रजापतिना केषाम्?, सवानां प्राणिनां तेन कारणेन द्रुमाः पुष्यन्ति, मधुकरिगणार्थमेवेति गाथार्थः । अत्रोत्तरमाद
तं न जब जेण दुमा, नामागोयस्स पुण्वविहियस्स । उदरणं पुप्फफलं निवसती इमे च ।। १०७ ।। यदुक्तं परेण तन्न भवति, कुत इत्याह--येन: दुमा नाम गोत्रस्य कर्मणः पूर्वविहितस्य जन्मान्तरोपात्तस्य, उदयेन विपाकाजबलपुष्पफलं निवर्त्तयन्ति कुर्वन्यथा सव
प्रसंग इति भावनीयम् । इदं चान्यत्कारणमामि ति गाथार्थः ।
अस्थि बहू संमा, जमरा जत्थ न उवेति न वसंति । तत्य चि पुष्कति दुमा, पराई एसा दुमगणाणं ॥ ११०॥ सन्ति यहूनि वनखरामानि तेषु तेषु स्थानेषु मत्रयान्ति अतोनवसन्ति तेष्वेव तथापि पुष्यन्ति मा, अतः प्रकृतिरेषा स्वताय गणानामिति गाथार्थः ।
,
अत्राऽऽह
अ गई कीम पुणो, सच्वं कालं न देति पुष्कफलं । जं काझे पुप्फफलं, दयंति गुरुराह अत एव ॥ १११ ॥ यदि प्रकृतिः किमिति पुनः सर्वकालं न ददति न प्रयच्छन्ति, क्रिम ?, पुष्पफलम, एवमाशक्याऽऽ यद्यस्मात् कानियत एव पुष्पफलं ददति, गुरुराह अत एवास्मादेव हेतोः। पगई एस दुमा, ने उस आग संते। पुष्कति पायवगणा, फलं च काले बंधेति ॥ ११२ ॥ प्रकृतिरेषा हुमाणां वतुमये वसन्ता उदा. स्यन्ति पादपगणा वृक्षसंघातास्तथा फलं च कालेन बन्न ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथार्थः ।
प्रकृतेायोजनकु
किं नु गिनीमा कारणा महासमर्थ । मासमा भगवती किल्लामा अाहारा ।। ११३ ।।
,
Jain Education International
धम्म
किं नु गृहिणो राध्यन्ति पार्क निर्वर्त्तयन्ति श्रमणानां कारणे. न, यथाकालं, मा श्रमणा भगवन्त अक्लामन्ननाद्वारा इति पूर्ववदिति गाथार्थः।
अत्राऽऽह
समरण कंपनिमित्तं पुष्ठनिमित्तं च गिनिवासीओ | कोइ जणिज्जा पागं करेंति सो जन्नइन जम्हा १ ॥ ११४ ॥ । श्रमणेभ्योऽनुकम्पा अनुकम्या निमित्तं न होते हिर ग्रहणादिनायकमनुपकुर्वन्तीति
पार्क निर्वर्तयत्यतः मनुकम्पानिमिनं तथा सामान्ये न पुण्यनिमितं च गृहनिश्चित्यात् पार्क कु तिनैतदेवं कुतात्
कंतारे दुब्जिक्खे, आयंके वा महइ समुत्पन्ने ।
रति समविद्धिया सव्वाहारं न जुति ।। ११५ ।। कान्तारेऽरण्याssदौ, दुर्भिकेऽन्नाकाले आतङ्के वा ज्वरादौ महति समुत्यन्ने सति रात्री भ्रमणाः सुविहिताः शोभ मानुष्ठाना कि सर्वोदारमोदना दिन
अह कीस पुण मिहत्या, राणं परतरेण रंति । समणेहि सुविहिप, पटविहाहारविरहिं ।। १२६ ।। अथ किमिति यस्ता रात्री इतरेणात्या इरेण राज्यन्ति श्रमणैः सुहितैश्चतुर्विधाऽऽदारविरतैः सद्भिरिति गाथायार्थः ।
किञ्च
अस्थि बहुगामनगरा समाजस्य न वेति न वसंत सत्य विरंति गिद्दी, पगई एमा गित्थाणं ॥ ११७ ॥ सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु श्रमणाः साधवो यत्र नोपयान्ति श्रन्यतो न वसन्ति तत्रैव, श्रथ च तत्रापि राज्यतिगृहिया, प्रकृतिरेषा गृहस्थानामिति गाथार्थः । अमुमेवार्थ स्पष्टयन्नाह -
पगई एस गिद्दी में गिहियो मामनगरनिगमेसु । रंपति अपणो परिकाले अाए ।। ११० ।। प्रकृतिरेषा वृद्धियां वर्त्तते यद दिखो ग्रामनगरनिगमे मि गमः स्थानविशेषः, राध्यन्ति श्रात्मनः परिजनस्यार्थाय निमितं काति योग इति गाथाः।
,
9
तत्थ समणा तवस्सी, परकरूपरनिट्ठियं विगयधूमं । आहारं पसंती जोगाणं साहणार ।। ११५ ।। तत्र भ्रमणः तपस्विनविहारिणो नेतरे पनि तिमिति कोऽर्थः १ पराये हमार परा
For Private & Personal Use Only
तं विगतधूमं धूमरहिमकीमतिया चिरागमत्यर्थः उर्फ "रामे स इंगाल, दोसेण सघूममं विषाणाहि "ब्राहारमोनाि णमेवन्ते गधेपन्ते किमर्थमाह-योगानां मोगा संयमयोगानां वा साधनार्थे, न तु वर्णाऽऽद्यर्थमिति गाथार्थः । नत्रको परिसुद्धं, उग्गम उप्पायनेसणामुद्धं ! छारखण्डा, अहिंसागुपालगडाए । १२० ॥ इयं किल मित्रकी, अस्या व्याख्यानयकोटिपर
.
www.jainelibrary.org