________________
(२६५) भाभिधानराजेन्षः।
धम्म
रावं. तत्रैता नवकोट्या, यदुत-" हणणहणावेर, हणं | गवेषणाऽदिलवणे, निरताः सक्ताः,उपसंहारस्योपनयस्य. गु. तं नाणुजाण । एवं-न किणइ ३, एवं-न पय ३।" पतानि: किरियं वक्ष्यमाणलक्षणति गाथार्थः। परिशुरूं, तथा उम्मोत्पादनैषणाशुद्धमित्येतद्वस्तुतः सकलो.
अवि भमरमयरिंगणा,अविदिन्नं प्रावियंति कुसुमरसं । पाधिविशुद्धकोटल्यापनमेव, एवंनतमपि किमर्थ भुजते , प. स्थानरकणाम?,तानि चाम्नि-"वेयणवेयावरचे,शरियट्ठाए
समणा पुण जगवंतो, नादिनं नोत्तुमिच्छति ॥ १२॥ य संजमाप । तह पाणवित्तियाए, न पुण धम्मचिंता.
अपि भ्रमरमधुकारिगणाः, मधुकरीग्रहणमिहापि स्त्रीसंग्रह। प"॥१॥ अपि च-जबान्तरे प्रशस्तभावनाभ्यासादहिसा.
णार्थम । जातिसंग्रहार्थमिति चान्ये । प्रविदत्तं सन्तं,किम,प्रानुपालनार्थम । तथा चाऽऽह-नाहारत्यागतो भावितमते दे.
पिवन्ति,कुसुमरसं कुसुमाऽऽसवं, श्रमणाः पुनर्भगवन्तो नादत्त इत्यागो भवान्तरेऽप्यहिंसायैव जयतीति गाथार्थः ।
भोक्तुमिच्छन्तीसि विशेषः । इति गाथार्थः । दिलुतमुछि एसा, उपसंहारो य सुत्तनिहिट्ठो।
साम्प्रतं सूत्रेणधोपसंहारविशुद्धिरुच्यते-कश्चिदाह-" दाण
भरोसणे रया "इत्युक्तम. यत एवमत एव लोको भक्त्याकसंती विनंति त्ति य, संतिं सिकिं च साहेति ॥१२॥
समानसस्तेभ्यः प्रयच्छत्याधाकर्माऽऽदि। तस्य ग्रहणे सश्योपरोरान्तशुद्धिरेषा प्रतिपादिता, उपसंहारस्तु उपनयस्तु सूत्र
धः, अग्रहणेच स्ववृश्यलाभ इति । अत्रोच्यते-बयं चेत्यादि निर्दिष्टः सूत्रोक्तः।
सूत्रम्तचे सत्रम
वयं च वित्तिं लम्भामो, न य काइ नवदम्पइ । एमेए समणा मुत्ता, जे बोए संति साहुणो।
अहागमेसु रीयंते, पुप्फ भमरो जहा ॥ ४॥ विहंगमा व पुप्फेसु, दाग भत्तेसणे रया ।। ३ ।।
वयं च वृत्ति लप्स्यामः प्राप्स्यामस्तथा यथा न कश्चिदु. एवमनेन प्रकारण पते ये अधिकृताः प्रत्यक्षेण बा परि. पहन्यते । वर्तमान प्यत्काझोपन्यासबैकालिकन्यायप्रदर्शनार्थः। वमन्तो दृश्यन्ते, श्राम्यन्तीति श्रममास्तपस्यन्तीत्यर्थः । तथा चैते साधवः सर्वकालमेव यथाकृतेषु मारमार्थमभिनि एते च तन्त्रान्तरीया अपि भवन्ति । यथोक्तम्-" निग्ग
वैर्तितेवाहाराऽदिषु, रीयन्ते गच्चन्ति, वर्तन्त इत्यर्थः । पुष्पेषु यसकताबस-गेरुयाजीव पंचहा समणा।" अत पाह-मु- चमरा यथा। इत्येतच पूर्व भावितमेवेति सूत्रार्थः । का बाह्याभ्यन्तरेण प्रथेन,ये लोके अतृतीयद्वीपसमुष्परि
यतश्चैवमतो महुगारसमेत्यादि सूत्रममाण, सन्ति विद्यन्ते, अनेन समयको सदैव विद्यन्त, इत्येत.
महुगारसमा बुझा, जे नवंति अणिस्सिया । दाह-साधयन्तीति साधवः, किं साधयन्ति ?, शानाऽऽदीनि गम्यते । अत्राऽऽह-ये मुकास्ते साधव एवेत्यत श्दमयुक्तम ।
नाणा पिमरया दंता, तेग बुञ्चति साहुणो,त्ति बेमि ||२|| अत्रोच्यते-हव्यवहारेण निहवा अपि मुक्काजवन्धन च ते
मधुकरसमा भ्रमरतुल्याः, बुध्यन्ते स्म बुकाः, अधिगतन. साधव इति तद्व्यवच्छेदार्थत्वान्न दोषः । श्राह-नच ते सदैव
वा इत्यर्थः। एवंभूता इत्यत पाह--ये भवन्ति बा अनिश्रिसन्तीत्यनेनैव व्यवच्छिन्ना इत्युरूपन्ते, वर्तमानतीर्थापेकयैवेद
ताः कुलादिश्वप्रतिबद्धा इत्यर्थः । सूत्रमिति न दोषः । अथवाऽन्यथा व्यास्मायते-ये लोके सन्ति
भत्रा556साधव इत्यत्र य इत्युद्देशः, लोक इत्यनेन समयकेत्र एवं
अस्संजएहिँ नमरे-हिँ जइ समा संजया खल जवति । नाम्यन, किम् ,शान्तिःसिरिरुच्यते, तां साधयन्तीति शान्ति- एवं उपमं किच्चा, नृपणं अस्संजया समणा ॥ १३०॥ साधवः । तथा चोकं नियुक्तिकारेण-"संती विज्जति त्तिय, असंयतः कुतश्चिदप्यनिवृत्तः भ्रभरैः पट्पदैः,यदि समास्तुल्या, सति सिलिच साहेति ।" इदं व्याख्यातमेव, विहङ्गमा श्व संयताः साधवः, खाल्चति समा एव भवन्ति । ततश्चासंचिनोअमराव पुषषषु,किम। दाननषिणासु रतादानग्रहणाहत्तं ऽपि, ते अत पवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते गृहन्ति नादत, भक्तग्रहणन सदपि नक्तं प्रामुकं, न पुनराधा. नूनमसंयताः श्रमणा इति गाथार्थः । कम्माऽऽदिपवणाग्रहणेन गवेषणाऽऽदित्रयपरिग्रहः, तेषु स्था. पवमुक्ते सत्याहाऽऽचार्यः, एतच्चायुक्तम्, सूत्रोक्तविशेषणतिर. नेषु रताः सता इति सूत्रसमासार्यः। दश० ११०।
स्कृतत्यात, तथा च बुधग्रहणादसंझिनो व्यवच्छेदः, अनिश्चित. (२१) विहङ्गमानां निकेपाऽऽद्युक्त्वा इत्थमनेकप्रकारं बिह- प्रहणात् स्वसंयतत्वस्येति । ममभिधाय प्रकृतोपयोगमुपदर्शयति
नियुक्तिकारस्वाहइइई पुण अहिगारो, विहासगमणेहिं नमरेहिँ (१२७) जवमा खयु एस क्या, पुश्वुत्ता देसलक्षणोरणया। इह सूत्रे, पुनःशब्दोऽवधारणे,इहैव, नान्यत्र,अधिकारः प्रस्ता. अणिययवित्तिनिमित्त, अहिंमअणुपालए हाए ॥२३॥ वः प्रयोजनम्। केरित्याह-विहायोगमनैरा काशगमनःभ्रमरैः प. नपमा, खल्वेषा, मधुकरसमेत्यादिरूपा, कृता, पूर्वोक्तात् पू. ट्पदैरिति गाथार्थः।
वोकेन, देशकणोपनयात देशल कणोपनयेन, यथा चन्द्रमुदाणेति दत्तगिएहण, जत्ते जन सेव फासुगेएहण या। स्वी कन्येति, तृतीयार्थी चेह पञ्चमी । इयं वानियतवृत्तिनिमित्त एसतिगम्मि निरया,उवमंहारस्त सुद्धिमा ।।१२।।
कृता अहिंसाऽनुपालनार्थमिदं च भावयत्येवेति गाथार्थः । दानेति सूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम् , दत्तमेव
जह दुगणा न तह नग-रजएवया पयागपाय सहावा । पृरादम्ति नाऽदत्तम् जिक्तग्रहलं भज सेवायामित्यस्य निष्ठान्त- जह भमरा तह मुगिणो, नबरि अदत्तं न भुंजांत ।१३। स्थ भवति । अयेश्चास्य प्रासुकमहणं प्रासुकमाधाकाऽऽदिर- यथा दुमगणा वृक्षसंघाताः, स्वावत एव पुषफल नस्वभाहितं गृहन्ति, नेतरदिति। (पसण त्ति) एषणाग्रहणभेषणात्रितये। वास्तथैव नगरजनपदा नगगारोकाः स्वयमेव पचनपाच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org