Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1307
________________ (२६९०) देवी अनिधानराजेन्दः। देसकहा धूनाम् । पश्चा०२ विव० । प्रवराजानमाहष्याम, व्य०३ उ. देवेंदसीहसरि-देवेन्द्रसिंहसूरि-पुं० । अञ्चलगच्छीये अजित. सू०प्र०। प्रइन.1 "तस्स रणं सेजियम्स रएणो धारणी नाम | सिंहसुरिगुरौ, पतेन जैनमेघदृताऽऽद्या ग्रन्था रचिताः। विकमदेवी होत्था।"का०१ श्रु०१०। (देवीवर्णकः 'राज' शब्दे संवत्-१३७१ वर्षेऽयं स्वरगमत् । जै० इ०। वक्यते) जम्बती भारते वर्षे अस्यामेवात्सपिपयां सप्तमस्या- तसर-देउमग्नि-पं० । श्रीमज्जगबरूसूरितपागच्चस्थारनाम्नश्चक्रवर्तिनः स्वनामख्यातायां मातरि, स० । श्राव० । पकशिष्ये स्वनामख्याते सूरी, कर्म० १ कर्म० । अयमाचार्यः अत्रैव दशमस्य हरिषेणचक्रवर्तिनः स्वनामख्यातायां पत्न्याम्, विक्रमसंवत्-१२७०-१३२७ वर्षाणामम्तराले मासीत्, तेन च स० । अस्यामेवात्सपिण्यामष्टादशमस्याऽरस्वामिनस्तीर्थकर सटीका कर्मग्रन्थः, श्राद्धदिनकृत्यटीकावृत्तिः, नव्यकर्मग्रन्थपस्य स्वनामख्यातायां मातरि, स.।प्रध० । प्रायः । (देवीना. ञ्चाशकवृत्तिः, सिपञ्चाशकवृत्तिः, धर्मरत्नवृत्तिः, सुदर्शनश्रेमाशातना 'आसायणा'शब्दे द्वितीयभागे ४८३ पृष्ठे व्या) ष्ठिचरित्रं, देवबन्दनभाष्य, गुरुवन्दनभाध्यं, प्रत्याख्यानभाष्यमृ. विप्रस्त्रीणामुपधौ च । "देव्यस्ता विप्रयोषितः।" इत्युक्ते । वाच॥ षभाऽदिवर्द्धमानान्तस्तुतिः, पाक्तिकप्रतिक्रमणसूत्रवृत्तिरित्यातयेशाने सौधर्म ज्योतिश्चक्रे व्यन्तरनिकाये भसराऽऽदिनिकाये धने के प्रधाविरचिताः।विक्रमसंवत्-१३२७ वर्षेऽयं स्वर्गतः। च प्रत्येक देवेज्यो देवीवों द्वात्रिंशदधिकद्वात्रिंशद्गुण इति जै०३० । स्वनामख्याते सूरौ च । “कई पुण देविंदसूरीहिं चप्रज्ञापनायां महादएमके प्रोक्तमत्स्यन्यत्र तु " तिगुणातिरूवन तारि बिंबाणि अचापुरानो प्राणीयाणि।" ती० १२ कल्प । हिमा।" इत्यादिवचनारसर्वसुरेन्यः सर्वदेवीवों द्वात्रिंशत्रूपा देवेसरवंदिय-देवेश्वरवन्दित-पुं० । देवेन्द्रवन्दिते, "देवेसरवं. धिकद्वात्रिंशद्गुण इत्यत्रोत्तरवचनं कथं संगच्यते प्रज्ञापनायां सनतकुमाराऽऽदिदेवेभ्यो देवानामधिकत्वप्रतिपादानाऽऽदि. दियं च मरुदेवं । " स.। प्रइने, उत्तरम्-ईशानाऽऽदिषु यद्देवापेकया देवीनां घात्रिंशद्गु. देव-देव-पुं० । चतुर्थे विवाहनेदे, ध० । यत्र यज्ञार्थमृत्विजः णत्वं तदीशानाऽऽदिदेवभोग्यदेव्यपेजयाचगन्तव्यं,तेनाधिका अ | कन्याप्रदानमेव दकिणा स देवः । ध०१ अधिः। पि तत्र देव्यः संभाव्यन्ते, ताश्च सनत्कुमाराऽऽदिदेवापेकया देवोववाय-देवोपपात-पुं० । जम्बूद्वीपे भारते वर्षे आगमिष्यगएयमाना द्वात्रिंशदधिकद्वात्रिंशद्गुणा नवन्तीति न कइच- त्यामुत्सपिपयां त्रयोविंशतितमे स्वनामस्याते भविष्यति तीर्थ न प्रज्ञापनोपाले "तिगुणा तिरूव अहिश्र ति" गाथोक्तनाबा.| करे, स.। र्थयोर्भेद इति । ४१ प्र.। सेन० 1 उ•। देस-देश-पुं.दिश-अच् । जनपदे, वृ. ४ ० । जीत० । देवीपमिमा-देवीप्रतिमा-स्त्री० । देण्या मूर्ती, " तत्य रक्षो दे. स्थामावनिचरामपाले. स्था.५०३००। पीओ य पडिमा कया।"प्रा. म.१०२ खण्ड। । जन्मक्षेत्राऽऽदी, स्था०३ ठा०३ उ०। प्रदेश, स्था०३०३ उ०। देवुक्कलिया-देवोत्कलिका-स्त्री०। देवानां वा तस्यैवोत्काले भ.अनु.प्रकारे, विशे। स्था० । अवयवविशेष, स्था० १ ठा। जी० । अंशे, प्रातु०। प्रश्न। पूर्वाऽऽदिदि कु. स्था•७ का देवोत्कलिका। प्रा० म०१ भ०१ खपम । प्रश्न तत्समवा. यविशेष, स्था० ३०१०।रा। देवल हरौ च । स्था०४ ठा। एकदेश, उपा-१ अ०। प्रस्तावे, विशे० । देशः प्रस्तावो ऽवसरो विभागः पर्याय इत्यनान्तरम् । दश०१०। प्रा० ठा० ३.(देवोत्कलिका कुत्र अवति इति 'लोगुजोय' शब्दे वक्ष्यते) म। विशे• । प्रामनगराऽऽदौ, हा०१२ अष्टादेशनं देशः। कथने, विशे० । प्रा० म० । देवुज्जोय-देवोदद्योत-पु.। देवप्रकाशे, स्था। देसकहा-देशकथा-स्त्री० । तृतीये विकथानेदे. ग.१ अधिः । तिहिं ठाणेहिं देवुज्जोओ सिया । तं जहा-अरहंतहिं देसकडा चउबिहा पता। तं जहा-देसविहिकहा, देसजायमाणेहिं, भरइतेहिं पचयमाणेहि, अरहंताणं णाणु विभप्पकहा, देसच्छंदकहा, देसनेवत्थकहा। प्पायमहिमासु । स्था० ३०१ उ० । आम० । रा०। तथा देशे मगधाऽऽदौविधिविरचना जोजनमणिभूमिकाऽऽदी. (अर्हतां परिनिर्वाणमहिमामु देवोद्योतो नवति इति 'लो. मां, तुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तकथा देशविधिगुजोय ' शब्दे बयते) - कथा । एवमन्यत्रापि, नवरं विकल्पः सस्यनिष्पत्तिः, वप्रकृपादेवेंदगाणि (ण)-देवेन्जगणिन्-पुं० । देवभनगणिशिष्ये त-| दिदेवकुलनवनाऽदिविशेषश्चेति। बन्दो गम्यागविभागो पागधस्थे स्वनामख्याते गणिनि, देवभजगणिमधिकृत्य-"ते. यथा लाटदेश मातुनभगिनं। गम्या, अन्यत्राऽगम्येति । नेपथ्य षामुमो विनेयौ, देवेन्गणीन्द्रविजयचन्हाहौ।" ग०४ अ. स्त्रीपुरुषाणां वेषः स्वभाषिको विभूषा प्रत्ययश्चेति शह दोषाः। धि०। वृकगच्छीये आमूदेवसूरिगुरी, स च चिक्रमसंवत् स्था०४ ग. २ उ०। प्राव० । दर्श• । नि० चूः। श्री०। ११२६ मिते विद्यमान प्रासीत् । उसराभ्ययनसूत्रोपरि टीका स०। प्रश्न प्रा००। प्रबचनसारोकारग्रन्थ पाख्यानमणि कोशश्चेत्यादिका अन्धा श्याणि देसकदाअनेन चक्रिरे, अयमाचार्यः सैद्धान्तिकशिरोमणिनाम्ना प्रसि छंदं विधी विकाप, णवत्थं वाहुविहं जणवयाणं । द्धः । जै० इ। एता कथा कधिते, चतु जमला मुक्किमा चनरो॥१२॥ देवेंदवंदिय-देवेन्द्रवन्दित-पुं० । देवानां पनपतिव्यन्तरज्यो- गाहापच्चकं तदेव । तिकवैमानिकानामिकाः स्वामिनों देवेन्द्रास्तै वितेऽईति, अम्गद्धस्सइमा वक्खाकर्म.२कम1 उंदो गंमं विधि रय-या चेव य ज य ज पुन्छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458