________________
(२६९०) देवी अनिधानराजेन्दः।
देसकहा धूनाम् । पश्चा०२ विव० । प्रवराजानमाहष्याम, व्य०३ उ. देवेंदसीहसरि-देवेन्द्रसिंहसूरि-पुं० । अञ्चलगच्छीये अजित. सू०प्र०। प्रइन.1 "तस्स रणं सेजियम्स रएणो धारणी नाम | सिंहसुरिगुरौ, पतेन जैनमेघदृताऽऽद्या ग्रन्था रचिताः। विकमदेवी होत्था।"का०१ श्रु०१०। (देवीवर्णकः 'राज' शब्दे संवत्-१३७१ वर्षेऽयं स्वरगमत् । जै० इ०। वक्यते) जम्बती भारते वर्षे अस्यामेवात्सपिपयां सप्तमस्या- तसर-देउमग्नि-पं० । श्रीमज्जगबरूसूरितपागच्चस्थारनाम्नश्चक्रवर्तिनः स्वनामख्यातायां मातरि, स० । श्राव० ।
पकशिष्ये स्वनामख्याते सूरी, कर्म० १ कर्म० । अयमाचार्यः अत्रैव दशमस्य हरिषेणचक्रवर्तिनः स्वनामख्यातायां पत्न्याम्,
विक्रमसंवत्-१२७०-१३२७ वर्षाणामम्तराले मासीत्, तेन च स० । अस्यामेवात्सपिण्यामष्टादशमस्याऽरस्वामिनस्तीर्थकर
सटीका कर्मग्रन्थः, श्राद्धदिनकृत्यटीकावृत्तिः, नव्यकर्मग्रन्थपस्य स्वनामख्यातायां मातरि, स.।प्रध० । प्रायः । (देवीना.
ञ्चाशकवृत्तिः, सिपञ्चाशकवृत्तिः, धर्मरत्नवृत्तिः, सुदर्शनश्रेमाशातना 'आसायणा'शब्दे द्वितीयभागे ४८३ पृष्ठे व्या)
ष्ठिचरित्रं, देवबन्दनभाष्य, गुरुवन्दनभाध्यं, प्रत्याख्यानभाष्यमृ. विप्रस्त्रीणामुपधौ च । "देव्यस्ता विप्रयोषितः।" इत्युक्ते । वाच॥
षभाऽदिवर्द्धमानान्तस्तुतिः, पाक्तिकप्रतिक्रमणसूत्रवृत्तिरित्यातयेशाने सौधर्म ज्योतिश्चक्रे व्यन्तरनिकाये भसराऽऽदिनिकाये
धने के प्रधाविरचिताः।विक्रमसंवत्-१३२७ वर्षेऽयं स्वर्गतः। च प्रत्येक देवेज्यो देवीवों द्वात्रिंशदधिकद्वात्रिंशद्गुण इति
जै०३० । स्वनामख्याते सूरौ च । “कई पुण देविंदसूरीहिं चप्रज्ञापनायां महादएमके प्रोक्तमत्स्यन्यत्र तु " तिगुणातिरूवन
तारि बिंबाणि अचापुरानो प्राणीयाणि।" ती० १२ कल्प । हिमा।" इत्यादिवचनारसर्वसुरेन्यः सर्वदेवीवों द्वात्रिंशत्रूपा
देवेसरवंदिय-देवेश्वरवन्दित-पुं० । देवेन्द्रवन्दिते, "देवेसरवं. धिकद्वात्रिंशद्गुण इत्यत्रोत्तरवचनं कथं संगच्यते प्रज्ञापनायां सनतकुमाराऽऽदिदेवेभ्यो देवानामधिकत्वप्रतिपादानाऽऽदि.
दियं च मरुदेवं । " स.। प्रइने, उत्तरम्-ईशानाऽऽदिषु यद्देवापेकया देवीनां घात्रिंशद्गु.
देव-देव-पुं० । चतुर्थे विवाहनेदे, ध० । यत्र यज्ञार्थमृत्विजः णत्वं तदीशानाऽऽदिदेवभोग्यदेव्यपेजयाचगन्तव्यं,तेनाधिका अ
| कन्याप्रदानमेव दकिणा स देवः । ध०१ अधिः। पि तत्र देव्यः संभाव्यन्ते, ताश्च सनत्कुमाराऽऽदिदेवापेकया
देवोववाय-देवोपपात-पुं० । जम्बूद्वीपे भारते वर्षे आगमिष्यगएयमाना द्वात्रिंशदधिकद्वात्रिंशद्गुणा नवन्तीति न कइच- त्यामुत्सपिपयां त्रयोविंशतितमे स्वनामस्याते भविष्यति तीर्थ न प्रज्ञापनोपाले "तिगुणा तिरूव अहिश्र ति" गाथोक्तनाबा.| करे, स.। र्थयोर्भेद इति । ४१ प्र.। सेन० 1 उ•।
देस-देश-पुं.दिश-अच् । जनपदे, वृ. ४ ० । जीत० । देवीपमिमा-देवीप्रतिमा-स्त्री० । देण्या मूर्ती, " तत्य रक्षो दे. स्थामावनिचरामपाले. स्था.५०३००। पीओ य पडिमा कया।"प्रा. म.१०२ खण्ड। ।
जन्मक्षेत्राऽऽदी, स्था०३ ठा०३ उ०। प्रदेश, स्था०३०३ उ०। देवुक्कलिया-देवोत्कलिका-स्त्री०। देवानां वा तस्यैवोत्काले
भ.अनु.प्रकारे, विशे। स्था० । अवयवविशेष, स्था०
१ ठा। जी० । अंशे, प्रातु०। प्रश्न। पूर्वाऽऽदिदि कु. स्था•७ का देवोत्कलिका। प्रा० म०१ भ०१ खपम । प्रश्न तत्समवा. यविशेष, स्था० ३०१०।रा। देवल हरौ च । स्था०४
ठा। एकदेश, उपा-१ अ०। प्रस्तावे, विशे० । देशः प्रस्तावो
ऽवसरो विभागः पर्याय इत्यनान्तरम् । दश०१०। प्रा० ठा० ३.(देवोत्कलिका कुत्र अवति इति 'लोगुजोय' शब्दे वक्ष्यते)
म। विशे• । प्रामनगराऽऽदौ, हा०१२ अष्टादेशनं देशः।
कथने, विशे० । प्रा० म० । देवुज्जोय-देवोदद्योत-पु.। देवप्रकाशे, स्था।
देसकहा-देशकथा-स्त्री० । तृतीये विकथानेदे. ग.१ अधिः । तिहिं ठाणेहिं देवुज्जोओ सिया । तं जहा-अरहंतहिं देसकडा चउबिहा पता। तं जहा-देसविहिकहा, देसजायमाणेहिं, भरइतेहिं पचयमाणेहि, अरहंताणं णाणु विभप्पकहा, देसच्छंदकहा, देसनेवत्थकहा। प्पायमहिमासु । स्था० ३०१ उ० । आम० । रा०।
तथा देशे मगधाऽऽदौविधिविरचना जोजनमणिभूमिकाऽऽदी. (अर्हतां परिनिर्वाणमहिमामु देवोद्योतो नवति इति 'लो.
मां, तुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तकथा देशविधिगुजोय ' शब्दे बयते) -
कथा । एवमन्यत्रापि, नवरं विकल्पः सस्यनिष्पत्तिः, वप्रकृपादेवेंदगाणि (ण)-देवेन्जगणिन्-पुं० । देवभनगणिशिष्ये त-| दिदेवकुलनवनाऽदिविशेषश्चेति। बन्दो गम्यागविभागो पागधस्थे स्वनामख्याते गणिनि, देवभजगणिमधिकृत्य-"ते. यथा लाटदेश मातुनभगिनं। गम्या, अन्यत्राऽगम्येति । नेपथ्य षामुमो विनेयौ, देवेन्गणीन्द्रविजयचन्हाहौ।" ग०४ अ.
स्त्रीपुरुषाणां वेषः स्वभाषिको विभूषा प्रत्ययश्चेति शह दोषाः। धि०। वृकगच्छीये आमूदेवसूरिगुरी, स च चिक्रमसंवत्
स्था०४ ग. २ उ०। प्राव० । दर्श• । नि० चूः। श्री०। ११२६ मिते विद्यमान प्रासीत् । उसराभ्ययनसूत्रोपरि टीका
स०। प्रश्न प्रा००। प्रबचनसारोकारग्रन्थ पाख्यानमणि कोशश्चेत्यादिका अन्धा
श्याणि देसकदाअनेन चक्रिरे, अयमाचार्यः सैद्धान्तिकशिरोमणिनाम्ना प्रसि
छंदं विधी विकाप, णवत्थं वाहुविहं जणवयाणं । द्धः । जै० इ।
एता कथा कधिते, चतु जमला मुक्किमा चनरो॥१२॥ देवेंदवंदिय-देवेन्द्रवन्दित-पुं० । देवानां पनपतिव्यन्तरज्यो- गाहापच्चकं तदेव । तिकवैमानिकानामिकाः स्वामिनों देवेन्द्रास्तै वितेऽईति,
अम्गद्धस्सइमा वक्खाकर्म.२कम1
उंदो गंमं विधि रय-या चेव य ज य ज पुन्छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org