________________
(२६२५) देसकहा अभिधानराजेन्डः ।
देसपाइ (ण) सारणिकूवविकल्पो, णवत्थं नोयमादीयं ॥ १६ ॥
भथाप्रशस्तस्य कार्यस्थ निश्चयोपापपूर्वक प्रस्तावकालमाहछंदो पायारो, गम्मा जहा लामाण मा उहिया, माउसस्स
निम्मच्छियं महुं पा-यमो निही खजगावणो सुनो। धूया वा गमा,विह। नाम वित्थरो,रयणा णाम जहा कोलज्ञावि. जा यंगणे पसुत्ता, पनत्यवइया य मत्ता य ॥२०६५॥ सए श्राहारभूमी हरितोवित्ता कजति, पउमिणिपत्ताइपहि निर्माक्विकमपगतसकलमाविक मधु, तथा प्रकटश्चाकाभूमी अत्यरिजति, ततो पुरणावयारो कजति, तो पत्ती शीनूतो निधिः, इत्येतद् दृष्ट्वा तद्ग्रहणस्य यः प्रस्तावो शा. उचिजति, ततो पासोहि करोडगा कट्टोरगा मंकुया सिप्पी-| यत सदेशकालः । तथा खाद्यकाऽऽपणः कल्सरिकहरः शन्य श्रो य ठविति,चजते य ज पुवं,जहा-कोकणे पया,उत्तराव. इत्यवलोक्य यस्तद्गतखाद्यानां ग्रहणप्रस्तावो निश्चीयते, तहे सत्तुया,अनेसु वा जे विसएस दाऊण पच्चा अगमवक्ख.
था या वाङ्गणे प्रस्तुप्ता प्रोषितपतिका द मदिरामत्ता च, तस्या प्पगारा दिअंति, सारणीकूवाईश्रो विकमा भएणति, णेवत्थं अपि तदानीमतीवमद नाऽऽकुनीकृतवाद्यो ग्रहणप्रस्तावो विज्ञाभोयमादीयं भवति । भोथमा णाम-जा मामाणं कच्ग साम- यते.स सर्वोऽपि देशकालः। इति नियुक्तिगाथाद्वयार्थः ॥२०६५।। रहयाण जोयमा जगति, तं च बाबप्पनिर्ति स्थिया ताव |
विशे०। बंधति,जाव परिणीया,जाव य आवएणसत्ता जाया, ततो भा
देसकाल जाणण-देशकालज्ञान-न । देशकालकतायाम्, प्रव. यणं कज्जति, सयण मेलेऊण पमओ दिजति, तप्पभि फिट्ट
६द्वार। जोयमा । इदाणि देसकदा दोसदरिसणथं भएणति
देसकालजुय-देशकालयत-
त्रिकेत्रकालोचिते, प्रशा०१ पद ।
देसकालएपाया-देशकालता-स्त्री० । अवसरोचितार्थसरागद्दोसुप्पत्ती, सपक्खपरपक्खो य अधिकरणं ।।
म्पादनरूपायां प्रस्तावइतायाम, भ० २५ श०७ उ० । बहुगुण इमो त्ति दोसो, मोत्तुं गमणं व प्राणेसिं ।१७।।
देसकालदाण-देशकालदान-न । कटकाऽऽदी विशिष्टनृपतेः देसकहा तं जं देसं वरणेति, तत्थ रागो, इयरे दोसो,
प्रस्तावदाने, दश ६ अ.१०। रागदोसो तं कम्मबंधो, किंच-सपक्खेण वा परएक्खेण चा सह अदिकरणं भवति, कह , साधू पगं विसयं पसंसति,
देसकामभावाण-देशकालभावक-पुं० । देशं कासं जावं च अवर जिंदति, ततो सपक्खण वा परपक्खेण वा जणितो-तुम
जानातीति देशकासभावक्षः । देशकालभावानां ज्ञातीर, प्रब० । किं जाणसि कूवमुक्को ?, तो उत्तरपच्चुत्तरातो अधिकरणं
देशं कालं भावं च लोकानां झारखा सुखेन विहरति शि. भवति । किं चान्यत-देसेवमिजमाणे अराणा साहू चितेति
प्याणां वाऽभिप्रायान् ज्ञात्वा सुखेनानुवर्तयति । प्रब० ६५ बहुगुणो इमो देसो परिणग्रो, सो वपिणी सोउं तत्थ गच्च
द्वार । आचा। ति। देसकाह ति दारं । नि० चू० १३.।
देसकामावइत्ता-देशकामाव्यतीतत्व-न० । प्रस्ताबोचितताकदेसकाल-देशकान-पुं० । देशः प्रस्तावोऽवसरो विभागः प
पेचतुर्दशे सत्यवचनातिशये, स. ३५ समारा
| देसकालसंवरण-देशकालसंस्मरण-न0 J स्मरणभेदे, व्य. र्याय इत्यनर्धान्तरम् । स देशरूपः कालो देशकालः। अभी. प्सितवस्त्तवाप्त्यवसरकालरूपे कालभेदे, विशे० । पातु० । मा०। चू०।
देसग-देशक-पु.। देशयति कथयतीति देशकः । कथके, स० इदानी देशकालमनिधित्सुस्तत्स्वरूपं विवृण्वन्नाह- १ सम । जो जस्स जयावसरो, कज्जस्स मुभासुभस्म सो पायं । | देसग्ग-दंशाग्र-न० । नहाइ स देसकायो,देसोऽवसरोत्ति थक्को त्ति ॥२०६।।। देसघात ( ण् ) देशघातिन्-न० । स्वघात्यज्ञानादेर्गुणस्य देशं देशः, अवसरः, थक्कमिति पर्यायाः, तद्रूपः कालो देश
मतिज्ञानाऽऽदिलकणं घातयन्तीत्येवंशीलानि देशघातीनि । दे. कामः,स भण्यते। क इत्याद-यो यस्य शुभस्याशुनस्य वा का
शघातिप्रकृतीनां रसस्पर्ककनेदे, पं० सं०५ द्वार। देशघायस्य निश्चितो यदाऽवसरः स देशकालो नरायते, कथं नि
तीनि रसस्पर्द्धकानि भवन्ति । स्वस्य शानाऽऽदेर्गुणस्य देशश्चितः, इत्याद-सोपायं वक्ष्यमाणोपायत इत्यर्थः । इति गा.
मेकदेशं मतिज्ञानाऽऽदिलवणं घातयन्तीत्येवं शीलानिदेशघाथार्थः ।। २०६३ ॥
तीनि तानि चानेकप्रकारविशतसकुलानि । तथाहि-कानि. तत्र शुभस्य साध्यादिनिकालकणस्य कार्यस्य निश्चयो
चिद् अनेकवृहच्छिद्रशतसंकुलानि, बंशदननिर्मापितकटवत ।
कानिचिन्मध्य मानेकच्चिद्रशतसकुमानि,कम्बलवत कानिचि. पायगर्म प्रस्तावकालमाद
त पुनरतीच सूक्ष्मानेकच्चिदशतसकुलानि,तथाविधवस्त्रवत । निछमगं च गाम, मिहिनाभं च सुष्मयं दटुं।
तथा तानि स्तोकस्नेहानि विशिष्टनर्मल्यरहितानि च भवन्ति । नीयं च काय श्रोनि-ति जाया निक्खस्स हरहरा।२०६४।
तथा चोक्तप-"देसविघाइतो , इयरो कडकंबल ससंओदनाऽऽदिपाकक्रियापरिसमाप्ती निर्द्रमकं च ग्राम, पानीय
कासो । बिविहबहुछिदभरित्रो, भप्पसिणेहो प्रविमनोय" वादिकामहिलास्तूनं च, कूपाऽऽदितट शून्यं दृष्ट्वा तथा नीचं
॥१॥क० प्र०।
देशघातिस्वरूपमाहच काकाः, (ोलिति ति) अवलीयन्ते गृहाणि प्रत्यागच्च. म्तीत्यादि च चिहं दृष्टा जानीयात् , यथा संजाता कस्य
देसविघाइत्ता ओ, श्यरो कमवलंसुसंकासो। (हरहर त्ति) अतीव भिवाप्रस्ताव इति ॥ २०६४।।
विविहबहुबिदभरियो, अप्पसिणेटो अविबलो य॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org