________________
(२६३०) भन्निघानराजेन्द्रः |
देसघाइ ()
इतरो देशघाती देशवातित्वात् स्वविषयैकदेशघ विश्वास यति स च विविधतिः तद्यथा कश्चित् शनि
पारिसिंकुलः कश्चित्कस्थल मध्यमविवरशतसंकुन्नः, कोऽपि पुनस्तथाविधमसृणवासोवद तीव सूक्ष्मविवरसंवृतः । ( कडकंबलंसुसंकाल इति ) कटो वं.
देवणी देशनी स्त्री० [प्रापम्याम् दश० ७ ०
निर्मापितः कम्बल ऊर्जामया, अशुकं तत्का शः, तथा स्वरूपतोऽल्पस्नेहः स्तोकस्नेहा विभाग समुदायरू पः अविमलश्च नैर्मल्यरहितश्चेति गाथार्थः ॥ ३८ ॥ पं० सं. ३ द्वार। देशघातिर स्पर्धकान्ते प्रकृति स्त्री० । पं० [सं० ३ द्वार" देवम्याइरसेणं, पईओ होति दे सपाईयो।" देशातिरसेन देशखातिर प्र यो मतिनार 53दिरूपापविशतिदेवस्य देशनेपथ्य-म० देशानुकूलेपुरा घातिन्यो व्यवान्यन्ते । कर्म० ५ कर्म० पं० सं० ( ताइच विज्ञाना 35वरणादिः पञ्चविंशतिः 'काम' शब्दे तृतीयभागे २६६ पृष्ठे बक्ताः )
देखाइ (ण् ) देशत्यागिन् पुं० देशस्य जन्मक्षेत्र स्थानों देशत्यागः, स यस्मिन्नचिनये प्रभुगानी प्रदानाऽऽदावस्ति स देशत्यागी । जन्मक्कत्राऽऽदित्यागवत्यविनये, स्था० ३ वा० ३ उ० । निं० चु० ।
देसच्चाय - देशत्याग - पुं० । जन्म के त्राऽऽदित्यागे स्था० ३८०
३ उ० ।
देसच्छंद्र - देशच्छन्द -पुं० । देशविषयके गम्यागम्यविभागे,
स्था० ३ ठा० ३ उ० ।
कहदेशच्छन्दकच्या स्त्री० देशका ३ ठा० ३ उ० । ( व्याख्या "देसकहा " शब्दे गता ) देसजइ - देशयति- पुं० | " सध्वेण च देखेण च, तेण श्रो होइ देई । " सर्वेण द्वादशवताऽऽत्मकेन देशेन वाऽन्यतरत्र - तप्रतिपत्तिलक्षणेन युक्ते श्रावके, श्रातु० । " सम्मईसएसओदितो विरश्मप्पनसीए एगववाहचरिमो अणुमोति देसजई ॥१॥ " कर्म० २ कर्म० । देसजय - देशयत - पुं० । देश संकल्पनिरपराधत्र सवधविषये यतं यमन संयमो यस्य स देशयतः सम्यम्
ऽऽदिधारिणि अनुमतिमात्रश्रावके, यदाह श्रीशिव शर्मसूरिवरः कर्मकृतौ -" एगन्वयाइ चरमो अणुमोयर तत्ति देसजई । कर्म० ४ कर्म० ।
"
देसजुपदेशयुत-पुं०
गुणानां प्रथमे
यो मध्यदेशे जातो यो विशतिषु जनपदेस देशतः, स ह्यार्यदेशभणितं जानाति । ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयते । प्रव० ६४ द्वार | देड- देश - पुं० । " एवंपरंसमंधुवं मामनाकू एम्ब पर समाणु मं मणानं " ॥ ८ । ४ । ४१८ ॥ इत्यत्र प्रायोग्रहणाद् देशस्य देसडाऽऽदेशः । स्थाने, "माणि पश्ट्टश् जइ न तष्णु, तो देसमा बहुज । "माने यदि शस्त्यज्यते । प्रा० ढुं० ४ पाद । देसण-देशन - न० । प्ररूपणे, नं० ।
ध्रुवु
दे
०
देखणा देशना - स्त्री० । धर्मकथायाम्, घो० १४ विव० र० । स्था० । कथने, जी० २७ अधि० । श्राख्यातं भगवतेदं न
Jain Education International
देसदंसण
कुयादिनिःस्मृतं यथा कचिदन्युपगम्यते "समिध्यानस मापदस्थ निःसरति यथाकामं कुमधा ssदियोऽपि देशनाः ॥ १ ॥ " स्था० १ ठा० । देसग्गिमण- देश निर्गमन न० । देशेषु विहारक्रमकरणे, व्य
३ उ० ।
देसरिणसूद्ग - देशनिषूदक - त्रि० । देशविनाश के, "विशास्त्र जूतिजीवश्च भवं भ्रान्त्वा ऽथ केसरी । जज्ञे तुङ्गगिरौ शङ्ख-पुरादेशनिकः ॥१॥" ०० ।
-
-
येथे
देशकथाभेदे, स्था• ४ ० २ ० । ( व्याख्या 'देसकड़ा' शब्देअनुपदमेव गता )
|सस - देशदर्शन - न० शनि ०
9
शिष्यः पृच्छति ?, तेन जिनकल्पिकपदवी संपादयितुमिच्छता प्रादश वर्षाणि सूत्रग्रहणं कृतं द्वादशवर्षैरर्थः समग्रोऽपि गृहीतः, अतो देशदर्शनेन विना किमिवास्य न सिद्ध्यतीत्युच्यतेजवि पगासोऽहिओ देसीनासाजुओ तहा वि खलु । तडुय सियाय बीसुं, परयामाई य पच्चक्खं ।
यद्यपि तेन प्रकाशोऽर्थः सूत्रस्याचिगतः सम्पतिः चापि खलु निश्वयेनासी विनेयो देशदर्शनेन देशीजापान कर्तव्यः । कुतः ?, इत्याह- (नकुय इत्यादि) उडुकमिति स्थानम्, (लियति स्वास्यादभवत्या भजनाचा तत्र भवत्यर्थे सुप्रसिद्धः । श्राशङ्कायां यथा-" दव्वथ जावथ, दथ बहुगुणो ति बुद्धि सिया । " जजनायां यथा-" लिय तिभागे सिय तिनागतिभागे" इत्यादि । (बीसुति) विश्वक्, पृथगित्यर्थः । परकागुन्द्रा मुस्तक - स्वर्थः ते आदिग्रहणात् पापिनीरमित्वादशापविद्धाः शब्दाः तेषु तेषु देशेषु लोकेन तथा तया हियमाणा देशदर्शनं कुर्वता, प्रत्यकमिति प्रत्यक्कृत उपसज्यन्त इति ।
आद-यद्यसौ तान् प्रत्यक्तो नोपलभेत, ततः का नाम न्यूनता भवेत् ?, उच्यते
जोनासो बस गुणिओ पथक्लओन बद्धो । स व चंदो, फुमो वि संतो तहास खनु योऽपि प्रकाशोऽथ बहुशो गुणितः स्वभ्यस्तीकृतः परं न प्रत्यक्षत उपलब्धः, स जात्यन्धस्येव चन्द्रः स्फुटोऽपि सन् खरवधारणे तथैवास्फुटएव मन्तः । त्रयमय था चन्द्रः प्रकटोऽपि साक्षादर्शनं विना जात्यन्धस्य न परिस्फुटाऽऽकारः प्रतिभासते, एवमस्यापि शास्त्रानुसारतः प्रक
अपि प्रत्यक्षदर्शनमन्तरेण न परिस्फुटा व्यवहारोपयोगिनो प्रतिभासन्ते ।
For Private & Personal Use Only
||
यतश्चैवं ततः
आयरियन अभियानो परी नियमे । अपनईयों जहने उजयं किं वाऽरियं तं ॥ भिजन न शदर्शनं कार्यते वा न वा यस्तु भव्य श्राचार्यपद योग्यः स नि.
-
www.jainelibrary.org