________________
(१६२७) देवाणुभाव अन्निधानराजेन्द्रः।
देवी देवाणुभाव-देवानुभाव-ना कोषदण्डाऽऽदिजाते देवानां तेजो- कायचो जहसत्ति, पवरो देविंदणाएणं ॥७॥ विशेषे, सामथ्र्य च । वाच0 । रा० । स्था० ।
यथा दि भगवतामईतां जन्ममदाऽऽदिषु सुरेन्द्रः सर्वविभूदेवातिदेव-देवातिदेव-पुं० । देवानां मध्पेऽतिशयवान देवातिदे- त्या सर्वाऽऽदरेण च शरीरसत्कारं विधचे, तदन्यैरप्यसो वः। अदति, स्था० ५ ठा० १ ० ।
विधेयः ॥ ७॥ पञ्चा• ए विवा। देवारण-देवारण्य-न० । देवानां क्रीमास्थाने, ज्यो०६ पाह। देविंदत्थव-देवन्धस्तव-पुं० । देवेन्द्रबक्तव्यताप्रतिषद्ध स्वना. तमस्काये, देवारण्यमिति वा बलवदेवभयानश्यतां देवानां त-1 मख्याते प्रकीर्णकग्रन्थभेदे, द.१०। थाविधाऽऽरण्यमिव शरणभूतत्वात् । भ०६ श० ५ उ01
देविंदपूइय-देवेन्द्रपूजित-पुं० । देवेन्द्राः शक्राऽऽदयस्तैः पूजिदेवावास-देवाऽऽवास-पुं० । देवानां वनपत्यादीनां स्थानेषु, | तेषु समभ्यर्चितेषु अईत्सु, पं० सू०१ सूत्र । भ० १३ श०२ उ०। (तद्वक्तव्यता 'गण' शब्देऽस्मिन्नेव | देविंदमुणीसर-देवेन्द्रमनीश्वर-पुं० । रुरुपासीयगगेभषे जागे १७०२ पृष्ठे अष्टपा) अश्वत्थबुके, चाच०।
सातिलकसरिशिष्ये, स च विक्रमसंवत् १४७० वर्षे विद्यदेवावासंतर-देवाऽऽघासान्तर-न। देवाऽऽवासविशेषे, भ. मान प्रासीत, तेन च प्रश्नोत्तररत्नमालावृत्तिनामा ग्रन्थो बि२००३ उ०।
रचितः। जै००।। देवावृक्कलिया-देवोत्कानका-स्त्री० । देवकलिया' शब्दाथै,
देविंदसूरि-देवेन्धसूरि-पुं० । जगश्चन्द्रसूरिशिष्ये, धर्मरत्नटीस्था०४ ग. ३००।
काकारके स्वनामख्याते प्राचारये, ध० र० । देवभवसरि
शिप्पे च ।बृ०६ उ०। "वाझतिणं निचं देविंदसुरी जियदेवासुरसंगाम-देवासुरमग्राम-पुं० । देवासुरयुद्धे, भ०। महविहवा जे सुयं गीश्नामं जयं ता हुँति।" सका० १ अधि.
अस्थि पं नं ! देवा अमुरा संगामा देवा असुरा। हंता| १ प्रस्ता० । अस्थि । देवासुरेणं भंते ! संगामेसु बट्टमाणेसु किं ण तेसिं| देविंदाइअणुगिति-देवेन्डा उद्यनुकृति-स्त्री० । देवाधिपदेवदेवाणं पहरणारयणत्ताए परिणमंति ?। गोयमा ! जा दानवप्रनृत्याचारानुकरणे, पञ्चा• ६ विव० । णं ते देवा तणं वा कटुं वा पत्तं वा सकरं वा परामसं-देविंदोग्गह-देवेन्डावग्रह-० । भवगृह्यते स्वामिना स्वीक्रियते ति, तं तेसिं पं देवाणं पहरणारयणत्ताए परिणमंति ।
यः सोऽवग्रहः। देवेन्जस्य शक्रस्य ईशानस्य वाऽवग्रहः। दक्किजहेव देवाणं तहेव असुरकुमाराणं । णो णढे समढे,।
णमोका, उत्तरे च । प्रति०। भ० । देवेन्द्रस्य झोकमध्यवर्तिरु
चकदक्तिणामवग्रहः। प्राचा०श्च०१०७ अ०१ उ.। अमरकुमारा पं देवा ण णिच विनब्धिया पहरणर-सोमवार देवेन्झोपपात-पुं० । स्वनामख्याते कानिकश्रुतयणा पमत्ता।
भेदे, पा। (जंण देवा तण वा कट बेत्यादि) इह च यद्देवानां तृणा.
देविंधयार-देवान्धकार-न० । अन्धकारभेदे, स्था । ऽद्यपि प्रहरणीयं भवति तदचिन्त्यपुण्यसंभारवशास्सुनुमचक्रवर्तिनः स्थानमिव, असुराणां तु यन्नित्यविकुर्वितानि तानि
तिहिं गणेहिं देविंधयारे सिया । तं जहा-अरिहंतेहिं जवन्ति तदेवापेकया,तेषां मन्दतरपुण्यत्वात्तथाविधपुरुषाणा.
वोच्छिजमाणेहिं, अरिहंतपन्नते धम्मे वोच्छिषमाणे, मिवेत्यवगन्तव्यमिति । भ०१८ श०७०।
पुव्वगए वोच्छिज्जमाणे ॥ देवाहिदेव-देवाधिदेव-पुं० । देवानामिन्द्राऽऽदीनामधिका देवाः देवानां भवनाऽऽदिष्वन्धकार देवान्धकार, लोकानुजावादेखेंपूज्यत्वाद्देवाधिदेवा इति । अष्टादशदोषरहितेषु, दर्श०१ तव ति, लोकास्धकारे उक्तेऽपि यद्देवान्धकारमुक्तं तत्सर्वत्रान्धकातीर्थकरेषु, ते च चतुर्विशत। स०२३ समाव (तद्वक्त- रसद्भावप्रतिपादनाथमिति । स्था० ३०१ उ०। ध्यता 'तित्थयर' शब्देऽस्मिन्नेव भागे २२७४ पृष्ठे व्या) देविकि-देवर्कि-स्त्री० त्रिधात्रिधा प्रकाराज्यां पट्धा देवभायलस्वामिगढस्थायां जिनप्रतिमायां च । भायलस्वामिगढे| धिः। स्था०३०४०। देवाधिदेवः। ती० ४३ कल्प । प्रा० क० । निचू०। रशीदेवती-स्त्री० । स्त्रीभेदे, जी०२ प्रति। (तद् वक्त. देवाहिवा-देवाधिपति-पुं० । देवेषु अधिपतिवाधिपतिः । दे. व्यता 'इत्थी' शब्दे द्वितीय नागे ५५ पृष्ठे गता) वेवधिककान्तिधारिणि, उत्त०११ अ०। सूत्र।इन्छे, सूत्र.टेनिवासय-देविनासत-पुं०। अनुरक्तलोचनायाः पत्यो स्व१व० ६ ०।
नामख्याते उज्जयनीनृपे, आव० ४ अ.(तद्वक्तव्यता 'सबदेविंद-देवेन्द्र-पुं० । दीयन्तीति देवा नवनवास्यादयस्तेपा- कामविरत्तया' शब्द वदयते) मिन्द्राः प्रभवो देवेन्द्राः। चमराऽऽदिषु, आव०४०। (० देवी-देवी-स्त्री० । दीव्यति, दिव अप गौरा ङीष् । दुर्गायाम, म०। कल्प। ते च द्वात्रिंशत् । स०।द०प०। उपा०। (त- वाचः। उत्त । "यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां बिना। द्वक्तव्यता 'इंद' शब्दे द्वितीयत्नागे ५३५ पृष्ठे व्या) (दे.
सादेवी संविदे नः स्ता-दस्तकल्पलतोपमा ॥ ३॥" उत्त०१ बानां मनुलोकगमनं 'मणुस्सलोय' शब्दे वक्ष्यते)
अ० मूर्यायाम, स्पृक्कायां च । देवस्य पत्नी की । देवपल्याम, देबिंदणाय देवेन्द्रझान-न. । देवेन्द्रोदाहरणे, पञ्चा।
बाच.। स्था।"देवाणं गवणा मुणेयधा।" देवीनां सुरव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org