________________
(२६२६) देवसूरि अभिधानराजेन्धः ।
देवाणुभाग रे विक्रमसंवत्-११५२ वर्षे मुनिचन्छसरिपाचे दीक्षां जग्रा. | देवाऽदेव-देवातिदेव-पुं० । देवान् शेषानतिक्रान्ताः पारमाह । तदानीं रामचन्द्र इति नाम-लेभे, पश्चात्तव्याकरणसादि
| थिंकदेवत्वयोगाद्देवातिदेवाः पञ्चविधनव्यहव्यदेवाऽऽदिदेवत्याऽऽधने कशास्त्रेषु परिनिष्ठां प्राप्य विक्रमसंवत्-११७४ सूरि- भेदे, भ०१२ श०६ उ०। पदं सहैव च तेन देवसुरिरिति नाम लब्धम् । ततः क्रमेण
देवाज्य-देवाऽऽयुष्-न । देवानामायुकम्मणि, " चउहि ठाधवनकपुरे उदयश्रेष्टिकारितसीमन्धरस्वामिप्रतिमा प्रातिष्ठिपत,
यहि जीवा देवाउयत्ताप कम्मं पगरेति। तं जहा-पगइभदयाए. प्रणहिवपुरपट्टने वाहमश्रावकस्य वीरप्रनुप्रतिमामस्थापयत् । नागपुरराज सिद्धराजा ऽऽक्रान्तममोचयत् । कणांटकदेशे क.
विणीययाए, साकोसयाए, अमचारयाए । "स्था०४ ठा० वत्यां नगर्या गत्वा कुमुदच नाम बादप्रसिद्ध दिगम्ब
४ उ०। राऽऽवार्य वादे पाहूय अणहिल्लपुरपट्टने सिहराजसमक्षं तं प.
देवागमण-देवाऽऽगमन-न० । यद्यपि सुराणामचिन्त्यशक्या राजिग्ये । ततः संतुष्टेन सिराजेन तस्मै दीनारलकं दातुमु.
सर्वत्राऽऽगमनशक्तिरस्ति, तथापि सिद्धान्ते सुराणामागमनं त्सृष्ट, किं तु तेन निष्परिग्रहेण नाङ्गीकृतमिति तत्रैव श्री.
प्रायो निर्माणमार्गेणोक्तं दृश्यत इति । ४६ प्र.। सेन० ५ षभदेवचैत्य तव्येण कारितम् । विक्रमसंवत्-१२२६ वर्षेऽयं
। उल्ला। देवरिदेवलोकमगमत् । जै. इ० । जी० । मुनिचन्मसूरिशिष्ये
| देवाजीव-देवाऽऽजीव-त्रि० । देवं देवं प्रतिमाजव्यमाजीवति । रत्नप्रसूरेगुरौ स्वनामख्याते प्राचार्य, रत्ना०८ परि०। “यरन | जीव अण् । पूजादी, न स्वप्रजया, दिगम्बरस्याऽर्पिता पराभूतिः। प्रत्यक्ष विबुधानां, देवाणंद-देवाऽऽनन्द-पुं०। ऐरवते वर्षे भविष्यति चतुर्विंशतिजयन्तु ते देवसूरयो नव्याः॥२॥"निर्जित जयपरप्रवादाः श्रीदे तमे स्वनामख्याते जिने,स। “देवाणदे य अरहा,समाह पवसुरिपादाः। स्या० । सामन्तनद्रसूरिशिष्ये स्वनामख्याते मरौ, | डिदिसंतु मे।" ति। ग० । सर्वदेवसूरेगुरौ स्वनामख्याते सूरौ, न० ।
देवाणंदसूरि ( ण् )-देवानन्दसूरिन्-पुं० । जयदेवसूरीन्द्रशिवृद्धगच्छमधिकृत्य
प्ये स्वनामख्याते सूरौ, ग०४ अधि०। "अन्नवत्तत्र प्रथमः, सूरिः श्रीसर्वदेवाऽऽह्वः ॥ २१॥ रूपश्रीरिति नृपति-प्रदत्तविरुदोऽथ देवरिरभूत् ।
देवाणंदा-देवानन्दा-स्त्री० । ब्राह्मण कुएमग्रामे कोमालसगोत्रश्रीसर्वदेवसूरि-जज्ञे पुनरेव गुरुचः ॥२२॥" ग.४ अधि। स्य ऋषभदत्तानिधानस्य ब्राह्मणस्य जालन्धरायणसगोत्रादेवसेण-देवसेन-पुं० । देवा सेना यस्य, देवाधिष्ठिता वा
यां भाायां महावीरस्वामिनो मातरि, प्राचा०२७० ३ चू० सेना यस्य स देवसेन इति । शतद्वारनगरस्थे महापद्मापर
१ अ.। पुरन्दराऽऽदिऐन हरिनैगमेषिदेवेन यदुदरात त्रिशलानामके स्वनामण्याते नृपे, " तस्स महापउमस्स रनो दब्वे वि
भिधानाया राजपल्या उदरसंक्रामणं जगवतो महावीरस्य कृनामधिजे नविस्सर देवसेणे ति।" स्था० मन । (पत
तम् । स्था० १००। (पतञ्च 'महावीर'शब्दे स्फुटीनविष्यति) वक्तव्यता महापनम' शब्द बक्ष्यते ) ऐरवतवर्तमानजिनेषु यह खलु जंबुद्दीचे दीवे भारहे वासे दाहिणभरहे दा
बनामग्याते बोमशे जिने, प्रव० ७द्वार । जारते वर्षे भ. हिणमाहणकुंमपुरसधिवेसंसि उसजदत्तस्म माहणस्स विष्यज्जिनस्य विमलवादनस्य पूर्वभवजीवे, "देवसेणो वि- कोमानसगोत्तस्स देवाणंदाए माहपीए जालंधरायणमलवाहयो तित्थयरो । " ती० २० कल्प | नयचक्रप्रन्थकारके स्वनामख्याते दिगम्बराऽऽचार्य, " इत्थमेव समादिष्ट,
सगोत्ताए सीहन्जवनूएणं अप्पाणेणं कुञ्चिसि गम्नं वनयचक्रेऽपि तत्कृता।" द्रव्या० अध्यातजन्म विक्रमसंव.
कंते समणे भगवं महावीरे । प्राचा०२ श्रु० ३ ० १ तू-६५१ वर्षे रामसेनस्व स शिष्यः, तेन दर्शनसारभावसंग्रहत. अ० । स० | प्रा०म० । श्रा० ० । कम्प० । स्वसाराराधनासारधर्मसंग्रहाऽऽयापपस्यादयो ग्रन्था बि- (देवानन्दायाः प्रवज्याऽऽदिवक्तव्यता 'उसभदत्त' शब्दे रचिताः । जै. ० । जहिलपुरनगरे नागस्य गृहपतेः द्वितीयभागे ११५३ पृष्ठे द्रष्टव्या) पक्रस्य स्वनामख्यातायां सुलसानामभार्या यामुत्पन्ने स्वनामख्याते पुत्रे, स चारिएनेमे
पश्चदश्यां रात्रों, जं०७ वक्षः। चं०प्र० । कहप० ।" जहा रन्ति के प्रवज्य शत्रुजये सिक इत्यन्तकृशानां पञ्चमेऽभययने | देवाणंदा पुष्फचूनाणं अंतिए।" नि०१ श्रु०४ वर्ग २० । सूचितम् । अन्त.१ वर्ग १ अ०।
देवाणुपुवी-देवानुपूर्वी-श्री• । एकोनविंशतितमे शुभकर्म. देवसेणगणि-देवसेनगणिन्-पुं० । यशोभषसरिशिध्ये पृथ्वीच
भेदे, उत्त० ३३ अ०। न्द्रगुरौ,तेन च पर्युषणकल्पटिप्पणो नाम ग्रन्थो विरचितः। जै०६०। देवस्सपरिजोग-देवस्वपरिजोग-पुं०।देवस्वस्य जिनबिम्बनि
देवाणुपुष्वीए पुच्चा। गोयमा! महमेणं सागरोवमसहआपणार्थ कल्पितत्वेन जिनदेवव्यस्य परिमोगो नक्षणं दे.
स्सस्स एगं सत्तनागं पशिओवमस्स असंखेजजागूणं उवस्वपरिभोगः। जिनदेबद्रव्यभकणे, उपचारात्तद्धेतुकं कर्म दे।
कोसेणं दससागरोवमकोमाकोडीओ दस य वाससयाई वस्वपरिभोगः । तद्धेतुके कर्मणि च । पञ्चा.५विव०। अवाहा । प्रशा० २१ पद । देवा-दवा-स्त्री.दिव० च । पद्मवारियां लतायाम, भस- देवाचिय-देवानप्रिय-पुं० । सरलस्वभाव, करप० १ आध. नपा च । वाच०। प्रा।
| ३ कण । ज०। रा० । विपा० । देवाइ-देवादि-पुं० । देवाऽऽदियोगाद्देवाऽऽदिः । जिने, "देवाइ | देवाणुजाग-देवानुभाग-पु० अद्भुतवाक्रयशरार
वैक्रियशरीराऽदिशक्तियो समणे जगवं महावीरे।" रा०।
गे, नि० १२०३ वर्ग ४ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org