________________
(१६२५ ) देववंदविहि भनिधानराजेन्द्रः।
देवसूरि न्दिताः शुद्धयन्तीति । १५४ प्र० । सेन. उदा० । पौषधिके मुषस्य विजयद्वारं देवोदकसमुषप्रापर्यन्ते नाम द्वीपपूर्वार्थत्रिसन्ध्यं विस्तरेण देवा वन्द्यन्ते, तदक्षराणिक सन्ति, मध्या- पश्चिमदिशि,अत्रेति वक्तव्यम्-राजधानी विजयद्वारस्य पश्चिम हे देवबन्दना तु सामाचारीपौषधविधिकरणाऽदिषु दृश्यते दिशि देवं समुतिर्यगसंख्येयानि योजनशतसहस्राणि भवइति प्रइने, उत्तरम्-यद्यपि पौषधिकथाद्धानां सामाचार्यादिषु । गाह्य वक्तव्या । एवं वैजयन्तजयन्तापराजितद्वारवक्तव्यताऽपि मध्याह्न पच वन्दनं दृश्यते, तथापि “पडिकमश्रो गिहिणो | जावनीया,नामान्वर्थचिन्तायामपि देववरदेवमहावरी देवी,शेष वि हु, सगवेला पंच वेल इअरस्स । पूनासु तिसंझासुम, तथैव यथा देवो द्वीपः । जी० ३ प्रति । होइ तिवेला जहन्नेणं" ॥१॥ इत्याद्यकरवशास्त्रिकाल पूजास्था- देवसम्मण-देवशर्मन-पुं० । काम्पियनगरासने कस्मिश्विद नीयत्वेन परम्परागतत्वेन च त्रिका देववन्दनं युक्तिम देवेति। ग्रामे स्थिते गौतमप्रतिबोधिते (तं०) स्वनामख्याते ब्राह्मणे, २९ प्र० । सेन०२ उल्ला० ।
उत्त०१३ अ. । श्रा० चू• । कल्पना०म० । जम्बूद्वीपे देववर-देववर-पुं०। देवसमुद्रे, स्वनामख्याते देवे, सू० प्र० | पेरवते वर्षे अस्यामेवोत्सपिण्यां जाते देवसेनापरनामके स्व१६ पाहु। चं० प्र०। जी० ।
नामख्याते एकादशे तीर्थकरे, स.। देववायग-देववाचक-पुं० । नन्द्यध्ययनकर्तरि दृष्यगणिशिष्ये देवसयाणिज्ज-देवशयनीय-न० । देवशय्यायाम, जी। स्वनामख्याते प्राचार्य, नं०।।
तीसे गं मणिपेढियाए उपि एत्थ णं एगे महं देवदेवविम्गहगह-देवविग्रहगति-स्त्री० । देवानां नाकिनां विन- सणिज्जे पएणते, तस्त णं देवसयणिजस्स अयमेतारूवे हान् क्षेत्रविभागानतिक्रम्य गतिगमनं देबविग्रहगतिः। स्थिति- वएणावासे पएणत्ते। तं जहा-नाणामणिमया पेढीपादा सो. निवृत्तिलक्षणायामृजुवक्ररूपायां विहायोगतिकमाऽऽपाद्याया
वलिया पादा नाणामणिमया पायसीया जंबूणदमयातिं गचा गती, स्था० १००।
ताई वइरामया संधी नानामणिमए वेजे रयतामया तुली लोदेववूह-देवव्यूह-पुं० 1 देवानां व्यूहः साङ्घामिकम्यूह श्व यो दुरधिगमत्वात्स देवव्यूहः । सागराऽऽदौ, स्था० ४०१
हियक्खमया विव्वोयणा तवणिजमई गंमोवहाणिया,सेणं उ० भ०।
देवसयणिज्जे सानिंगणवाहिए हओ विन्बोयणे हो देवसइ-देवस्मृति-स्त्री० । “नमो बीअरायाणं सचराणं तेलो. नएणए मज्कणए गंजीरे गंगापुझिणवालुउद्दालसालिसए कपूश्ाणं जहहिमवत्युवाईणं ।" इत्यादिरूपे जिनस्मरणे, नवचितखोमगुरपपमित्थयाणे मुविरइयत्ताणे रत्तंसुयध०२ अधि•।
संबुमे सुरम्भे आईणगरुत्तचूरणवर्णीयतून फासमनए पादेवसंघ-देवसङ्घ-पुं०। देवसमुदाये, औ०।
सातीए । जी० ३ प्रति०। देवसंसारविउस्सग्ग-देवसंसारव्युत्सर्ग-पुं० । संसारव्युत्सर्ग- | देवसिअ-दैवसिक-त्रि० । दिवसेन निवृत्तो दिवसपरिणामो भेदे, प्रा०।
बा देवसिकः । दिवसभवे, प्राब०४०। ध० । प्रव० । देवसक्खिय-देवसाक्षिक-त्रि० । देवताः साक्विणो यत्र तहे- श्रा०म० । प्रा०चू०। स्त्रियां की । दिवसे नया देवसिकी। वसाविकम् । देवसाक्किमति प्रत्याख्यानाऽऽदी, पा०।
दिवसभवायाम, औ० । प्रतिक्रमणभेदे, (तद्वक्तव्यता 'पद्धि
कमण' शब्दे वक्ष्यते) देवसम्पत्ति-देवसंज्ञप्ति-स्त्री० । देवसंज्ञप्तर्देवप्रतिवाधना या सा तथा । प्रवज्यानेदे, स्था० १. ठा. । " उदायणसंबोह।
देवसीह-देवसिंह-पुं० । मधुरानगरस्ये स्वनामस्याते श्रमणोपापजावाई देवसम्मानी।" पं0 ना० । पं० चू०।
सके, ती० ए कल्प। देवससिवाय-देवसन्निपात-पुंगदेवानां भुवि समवतारे, "ति- | देवमुंदर-देवसुन्दर-पुं०।सोमतिलकत्रिशिष्ये स्वनामख्याते हिंगणेहिं देवसन्निवाए सिया। तं जहा-अरहतेहिं जायमाणे
सूरी,ग०४ अधि। स च विक्रमसंवत् १४४७ मिते तपागच्छे हिं श्ररहंतेहि पम्वयमाणेहिं अरहताणं णाणुप्पयमहिमासु,
विद्यमान यासीत,विक्रमसंवत्-१३६६मितेऽस्य जन्म,विक्रमसं. एवं देवुकलियादेवकहकहए।" स्था० ३ग० १ उ०। (अ.
वतू-१४०४ मिते दीक्षा, विक्रम संवत्-१४२०मिते सूरिपदं कानईतां परिनिर्वाणमहिमासु देवसन्निपातो 'लोगुजोय' शब्द)
सागरकुलमएमनगुणरत्नसोमसुन्दराश्चेति शिष्यास्तस्याऽऽसन् ।
जै००। देवानां सन्निपातः समागमो रमणीयत्वाद्यत्र स तथा । देवसभागमापेते शिलापट्टकाऽऽदौ, भ० २श. १००। देवसङ्घाते देवसुय-देवश्रुत-पुं० । जम्बूद्वीपे भारते वर्षे स्वनामयाते षष्ठे च । रा०।
भविष्यति जिने, प्रब०७ द्वार। तथा षष्ठं देवश्रुतजिन बन्दे।" देवसत्त-देवशत-पुं०। नपुंसकभेदे, ग.१ अधि०। पं० भा०। प्रब० ४ द्वार । ती०। . देवेहि सत्तो देवसत्तो।" पं० चू०।
देवमूरि-देवसूरि-पुं० । स्याद्वादरत्नाकर-(रत्ना. १ परि०) देवसमुद्द-देवसमुघ-पुं० । स्वनामख्याते समुझे, " जत्थ देवोदे
जीवानुशासनवृत्तिकारके,जीवा०३६ अधिपतस्य महात्मनः ममुद्दे दो देवा महडिया देववरा देवमहावरा।"देवः समुछी वृ. संक्तिप्तमितिवृत्तम-गुर्जरदेशे मदाहृत ग्रामे देवनागगृहपतेतो वलयाकारसंस्थानसंस्थितो यावत् परिकिप्य तिष्ठति, अ- र्जिनदेव्यां भार्यायां पूर्णचन्छस्वप्नचितः सुतो जरे, स्वप्नाप्राऽपि समचक्रयालाऽऽदिसूत्राणि तथैव, नवरं देवोदकस्य स. नुसारेण पूर्णचन्द्र इति नाम्ना प्रसिकिमगमत् । भृगुकच्चपु
६५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org