________________
चेक्य
देवय दैवत १० देवतेच देवतम स्था० ३ ० १ ० देवे - | । ।
श्रघ० ।
( १६२४ ) अभिधानराजेन्द्रः ।
झा० १ ० १ म० । दशा० भ० श्र० । आव० । म० परमदेवतायां च । चं० प्र०१८ पाहु० । देवया देवता स्त्री० रागादिदोषरहिते (विशे०) जिननाय के, धर्माssचार्ये, पश्चा० १ वि० । प्रति । इन्द्राऽऽदिदेवेषु प्रति० । स्था० । श्रोघ० ।
देवयाणाम-देवतानामन् । देवयाणाम- देवतानामन्न देवतायनानि अनु
।
से किं तं देवपाणामे । देववाणामे अगविहे पण ते सं जड़ा-अगिदेवताहिं जाए अगिए अगिदिनो मसि गिधम्मेग्गिदेवे अग्गिदा से अगिसेणे अगिर विश्वए । एवं सधनख तदेवतानामा नाचिन्ना । प्रत्यपि संगही गाहाबो
"अरिंग पवाव सोमे, रुदो अदिती विस् मध्ये। पिति जग अज्जम सविआ, तट्ठा बाऊ अ इंदग्गी ॥ १ ॥ मिचो इंडो निरती, आओस् भि बसु वरुण अविव पूमा अग्गी जमे चैव ।। २ ।। " सेतं देवतानामे ।
( से किं तं देवयाणामे इत्यादि ) अग्निदेवतासु जात:-श्र निः। एवमादयदेवता स्वादिमायायंत्र कृतिकास्वाधिष्ठाताभिः रोहिया प्रजापतिः, एवं मृगशिरःप्रभृतीनां क्रमेण सोमो रुषोऽदितिः बृहस्पतिः सर्पः पितुभगाचर्यमा सविना खष्टा वायु मित्रः, इन्द्रः, निर्ऋतिः, श्रम्भः, विश्वः ब्रह्मा विष्णुः, १, वसुः, वरुणः, अजः, विवर्द्धिः । अस्य स्थानेऽन्यत्र अहिर्बुध्नः पठ्यते । पूषाः, अनि यमयेवेति । ( से तं देवतानामे) अनु देवयाणि भोग-देवतानियोग- पुं० । देवतोद्देशे, पञ्चा० १६ विव० ।
I
देवयापणिहाण - देवताप्रणिधान न० । सर्वक्रियाणां फलनि रपेक्षतयेश्वरसमर्पण २२० देवाभियोग-देवताभियोग- पुं० । देवपरतन्त्रतायाम, उपा
-
२ श्र० ।
देवयाहिमुत्ति देवताधिमुक्ति स्त्री० । बुद्धकपिलाऽऽदिदेवताविशेषभक्तौ, घ० १ अधि० ।
"
Jain Education International
देवर-देवर पुं० [देवरा ०१ पाद देवरा देवारएव १० देवानामयमिव दानमान स्वाद्यः स देवारण्यमिति । तमस्काये, स्था० ४ ० २ ० । देवरमण - देवरम - न० । सौभाजन्या नग बढिरुत्तरपश्चिमायां दिशि स्थिते स्वनामख्याते उद्याने, बिपा० १ भु० ४ अ० ।
देवराय देवराज पुं० [देवेषु
राजमाने, कल्प० १ अधि० १ क्षण । उपा० । इन्द्रे, आद० ४ भ० कोये स्थिते स्वनामा कुटुम्बिन परमके पिं० देवराट् पुं० | देवेन्थे, "क्षेत्रीभिरिव देवराट्। " मा० क० ।
देवबंद विहि देवरायकुंजरमाण देवराजजरवरमाण- देवरा - पुं० |
जो देवेन्द्रस्तस्य कुज्जरो दस्ती तद्वद् वरं शास्त्रोकं प्रमाणं देहमानं यस्य स तथा । देवराजस्तिशरीरप्रमाणसदृशप्रमाणशरीरे, कल्प० १ अधि० २ क्षण ।
देवल देवल-पुं० । मुनिभेदे, व्यासशिष्ये, धौम्यस्य ज्येष्ठभ्रातरि देवान् जीविका लाति रूाकः । देवोपजीविनि खान थे कन् । भनैदार्थे, "देवकोषोपजीवी च नास्मा देवलको भवेद ।" इत्युले विशे, बाच। सूत्र ।
देवा
देवनादिनीनृपे अक० ग्रा०यू०
-
देवलोग देवलोक पुं देवानां लोक स्थानम सूत्र० १ श्रु० २ भ० ३ उ० । सौधर्माऽऽदिषु नादशसु लोकेषु, सूत्र० १० ५ ० १४० भ० ॥
कवि
देवलगा पाचा? गोपमा च हा देवलोग पत्ता । तं जहा जवणवासी, वाणमंतरा जोइसिया, वैमाशिया । भेषणं भरणवासी दसविडा, वामतराविहा, जोइसिया पंचविहा, वैमानिया दुबिहा ।
भ०५ श० ७ ० ।
देवलोके मिथ्यात्विदेवदेवीनां क आचार इति प्रश्ने, उत्तरमयथा सम्यकदृशां सिद्धाऽऽयतनेषु जिनानादिप्रवृत्तिरूप घायास्तथा मिया वर्तमानमा नाऽऽदिरूपः संजायत इति । एए प्र० । सेन० २ उता० । देवलोगगमण - देवलोकगमन - न० । सुकुक्षप्रत्यागतौ स०
श्रृङ्ग० ।
देवलोग समाण- देवलोकसमान त्रि० । देवलोक सदृशे, इश० १ चू. ।
देवलोय देवलोक पुं०।' देवलोग' शब्दार्थे, सूत्र० १४० २
भ० ३ उ० ।
देवलोयगमण-देवलोकगमन - न० । ' देवलोगगमण ' शब्दार्थे,
स० 9 अङ्ग ।
देवलोयसमाण- देवलोक समान त्रि० । 'देवयोगसमा 'श ब्दार्थे, दश० १ ० ।
देवबंद विहि-देववन्दनविधि-स्त्री० । देवस्तवनविधौ, घ०२० (अस्य व्याख्या 'वंदन' शब्दे ) विंशतिस्थानाऽऽदिषु देववन्दनं मुखां बिना घटते । न वेति प्रश्ने, उत्तरम् - मुख्यवृत्या मु स्वस्त्रिकां विना देववन्दनं न घटते । २०३ प्र० । सेन० ३ बल्ला | पदगणनमेकवारदेववन्दनं वा विस्मृतं द्वितीयदिने पारणातः प्राकू तत्करोति यदि तड़ा शुद्ध्यति, न वेति प्रश्ने, उत्तर-प्रथम विस्तृतपण न पकशोदे पर द्वितीयदि पारण करणादगदिमामानप्रति कियमाएं तु दृश्यत इति
त
तु तन्नियमो ज्ञातो नास्तीति । ३०६ प्र० । सेन० ३ उल्ला० । तथा भीत्रीरहीरसूरीणां प्रतिमा यो देवान् बन्दते, सवासकृत्या अन्यथा बेति प्रश्ने, उत्तरम् श्रीम देवान्दिता शुद्ध यदि माि ता भवति पट्टाऽऽ, तदा तदग्रे बासकेपं कृत्वा देवा व
For Private & Personal Use Only
www.jainelibrary.org