________________
देवदीव अभिधानराजेन्द्रः ।
देवमहावर योजनशतसहस्रा एयवगाद्य अत्रान्तरे विजयस्म बिजया नाम | स्तकेषु लिपीकरणं तनत्यव्यवहारमाश्रित्य संभाव्यते, तदभिराजधानी प्रशता । साच जम्बूद्वीपविजयद्वाराधिपतिविजयस्य | धानं तु कुरापिपं नास्तीति । ७३ प्र० । सेन० २ सला० । देवस्येव वक्तव्या । एवं वैजयन्तजयन्तापराजितवारवक्तव्यता. देवपूपाइणाय-देवपूजादिहात-न० । देवतार्चनप्रभृत्युदाहरणे, अपि भावनीया, ज्योतिप्कवक्तव्यता सर्वाऽप्य संख्येयतया वक्त
| पञ्चा. - विव० । देवपूजास्नात्रतश्य (?) तेणानन्तरं श्राव्य मा. म्या, नामान्यर्थचिन्तायामपि (दो देव त्ति) नदेवमहानदी
रत्युत्तारणमङ्गलप्रदीपाऽऽदिकृत्यं कुर्वन्ति, न वेति प्रश्ने, उत्तरवक्तव्यौ । शेष सर्वमरुण पवत *। जी० ३ प्रति०४ उ०।।
म्-तथाकरणेऽधुना प्रवृत्तिने दृश्यते, निषेधस्तु शास्त्रे दृष्टो ना. देवस-देवदृष्य-न•। जिनवरस्य स्कन्धे संयमग्रहणावसरे सु- स्तीति क्वचिद्देशविशेषे तस्कुर्वन्तीति। १५४ प्र.सेन०२ उल्ला। रपतिर्यत्सुरदूष्यं मुञ्चति, तस्यावस्थानस्य मानं प्रसायमि | देवप्पहमूरि-देवप्रभसूरि-पुं० । स्वनामख्याते प्राचार्य, दर्श०५ ति प्रश्ने, उत्तरम्-दीकासमये देवेन्द्रमुक्तजिनवरस्कन्धस्थदेव. तष । स च विचारसारप्रकरणकृतः शुम्नसरेर्गुरोः पनप्रभसूदूध्यस्थावस्थानकालनियममाश्रित्य सप्ततिशतस्थानकानुसा
रेर्गुरुः। द्वितीयोऽपि मुनिचन्दसूरिशिष्यः ताराचन्गुरुः, तेन रेण धीवीरस्य साधिकं वर्ष यावच्चेषाणां च तीयकृतां जा.
च पारामवचरित्रमहाकाव्यं मृगावतीचरित्रं चेति ग्रन्धी रचि. बज्जीब देवदूषयावस्थानकालमान श्रीवीरवदिति केयमिति ।।
तौ । तृतीयोऽपि विक्रमसंवत् १२६४ वर्ष मुनिसुव्रतचरित्र. १३५ प्र० । सेन• १ उछा० ।
कारकस्य पद्मपत्रसूरेगुरुरासीत् । जै००। देवदूसजुगल-देवदूष्ययुगल-न० । देववस्त्रयुग्मे, जी० ३ प्रति० | देवप्पिय-देवप्रिय-पुं० । धसन्तपुरे स्वनामख्याते श्रेष्ठिनि, ग.
२ अधि०। (तत्कथा 'खुद्धक' शब्द तृतीयभागे ७५४ पृष्ठे देवदेव-देवदेव-पुं० । इन्प्रेषु, तीर्थकरेषु च । प्रा०चू. ५०। अष्टव्या) देवदेवमहिय-देवदेवाधिक-पुं० । इन्द्रादप्यधिक तीर्थकरराऽऽदौ, देवफलिक्खोभ-देवपरिक्षोज-पुं० । तमस्काये, “देवपलि.
क्खोभे वत्ति।" देवानां परिकोनहेतुत्वादिति । भ०६ श.५ आ. चू०५०।
न. । स्था। देवदेवमहित-पुं० । देवाधिदेवपूजिते जिने, प्रा. न्यू०५
अ
निव-देवपरिघ-देवानां परिघ श्वार्गव दुष्यदेवदोषी-देवघोणी-स्त्री० । स्थल्याम, "साधम्मियस्थलीसुं।" त्वाद्देवपरिघ इति। न.६ श०५.। तमस्काये, न०६ श० नि० चू०१ ३०।
| ५००।स्था। देवपंचिंदियसंसारसमावनजीव-देवपञ्चेन्जियसंसारसमापन्न
देवनद-देवन-पुं० । देवद्वीपस्थे स्वनामख्याते देवे, चं० प्र० जीव-पुं०। पञ्चेन्द्रियसंसारसमापन्नजीबभेदे, प्रका० १ पद ।
२पाहु. । सू.प्र.। वैधगच्छस्थे चुवनेन्धमूरिशिष्ये स्वनाम:
स्याते मणिनि, वृ०। देवपडिक्खोन-देवप्रतिकोभ-पुं० । तमाकाये, " देवपमि.
चैत्रगच्चमधिकृत्यक्खोभे वा।" देवप्रतिकोम इति वा, तरक्षोभहेतुत्वात् । भ. "तत्र श्रीनुबनेग्मसूरिसुगुरुभूभूषणं जासुरं६ श.५०
ज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणानवत् (८) देवपरियारण-देवपरिचारण-ज.। धीविजयराजगणिकृतप्रम- तत्पादाम्बुजमरामनं समभवत् पक्षद्वयीशुद्धिमास्तमुत्तरं च यया-शका ऽदयो देवाः संभोग कर्तकामा दे.
श्रीरकीरसरवदूषणगुणत्यागग्रहवाऽऽहतः। घलोकविमाने देवीनिः पारिचाराणं कुर्वन्ति, विमानावस्या वा
कालुष्यं च जमोद्भवं परिहरन् दरेण सम्मानसतदाश्रित्य प्रसाद्यमिति प्रश्ने, उत्सरम-शमाऽऽदयो देवा देवलो
स्थायी राजमरालवाणिवरः श्रीदेवनष्प्रतुः || " के स्वम्वधर्मसभायां देवीभिः सह परिचार न कुस्ति, तत्र वृ. ६० । ध• र०। ग० । द्वितीयोऽप्येतनामा रुद्रमाणचकत्यस्तम्भसमुहकस्थितजिनदंष्ट्राशातनाभयादित्यभि.. पाखीयगवस्थापकस्याभयदेवसूरेः शिष्यः प्रभानन्दसूरेगुरुः, प्रायः प्राप्तिदशमशतकपश्चमोद्देशकेऽस्तीत्युपलकणत्वादन्यत्र
स न विकमसंधत् १२९६ मिते आसीत् । तृतीयश्व चसिकाऽऽयतनव्यतिरिक्तस्थाने परिवारणां कुर्वन्तीति संभाव्यते गच्छे भश्वरसूरिशिष्यः, स विक्रमसंवत् १२४२ वर्षे इति । १०॥ प्र. । सेन• १ ग्वा ।
आसीत्, यच्छिष्मेण सिकिसेनेन प्रवचनसारोकारटीका रदेवपरिसा-देवपरिषत-स्त्री० । देवपरिवारे,ौ०।
चिता। चतुर्थश्च खरतरगच्छ प्रसन्नचन्द्राचार्यस्थ शिष्यः विक्र
मसंवत् ११६८ वर्षे विद्यमान आसीत, येन पार्श्वनाथचरित्रं देवपन्वय-देवपर्वत-पु.। जम्बूमन्दरपश्चिमस्थे सीतायाः महा- संवेगरमाला वीरचरित्रं कथारलकोशश्चेत्यादयोऽने के प्रथा नद्या उत्तरकुलस्थे स्वनामख्याते वक्षस्कारपर्वते, स्था०४ रचिताः । पञ्चमश्च चन्छसरेः शिध्यस्तकृतसङ्ग्रहिणीटीकाकगा. उ०। जंग। स्था० । पश्चिमवनस्त्र एमवेदिकान्स्यविजयाच्यां त । जै००। पूर्वस्थे स्वनामख्याते परंतयुगले च ।"दो देवपब्बया।"देवमा-देवमति-स्त्री.। स्वर्गिचातुयें, जं. ३ वक० । स्था० २ ठा० ३ ००।
देवमहानद-देवमहाजध-पुं०। देवद्वीपस्थे स्वनामययाते देवे, देवपुत्भय-देवपुस्तक-न । देवलोकपुस्तकेषु किंलिपीकृतम
सू.प्र. १६ पाहु० । चं० प्र०।जी। खामात प्रश्न, उत्तरम-देवलोकपु. देवमहावर-देवमहावर-पुं० । देवसमुझस्थे स्वनामयाते देवे, * पुस्तके मूल पाठो नोपलत्यते ।
सु० प्र० १६ पादु01 081 जी०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org