________________
(२०११) देवहिनमण अभिघानराजेन्दः ।
देवदीव तदेवान्यकृतं शेयं, न च संपूर्ण ग्रन्थोऽपि, तत्र विप्रनिपतेरभा- व्ये साधारणऽन्ये वा तत्समायातीत्यवधयम् । ४३२ प्र० सेवात् , प्रन्यस्योमास्वातिवाचककृतत्वेन सुपतीतत्वादिति । ५६ |
न० ३ नमा० । श्रादा देतद्रव्यं ब्याजेन गृहन्ति, न घेति प्र० । सेन०१ उस्मा०।
प्रश्ने, उत्तरम-महत्कारणं विना न गृहन्तीति । ४६१ प्र० से. देवदव्व-देवव्य-न० । चैत्यद्रव्ये, कर्म• १ कर्म । ही.।। न. ३ उदा० । अथ बटपल्लीवसंघकृतप्रभस्तदुतरं च यथाजीवा।
शतदोकमकपुष्पाणि मासिकपाश्चाद गृहीत्वा जिनप्रतिमायाश्च জিনাগ্রামনাবান্বিতাৱাৰ সকলৰ
यज्यते, मालिकस्य तद् व्यस्थाने धान्यवस्मादिकं सम. नफलोपदर्शनाय गायात्रयमाद
य॑ते, तदर्पणे च दोकडकदशकमुद्वरति तद् व्यं देवमकं
मालिक संबन्धि वेति प्रश्ने, उत्तरम्-शतदोक्कमकपुष्पाणि गृही. जिणपत्र या वुद्धिकरं, पभावगं णाणदसणगुणाणं ।
स्वा धाम्यादि समय॑ते, तदर्पणे च कमोशेरकण यद्वरति जक्खतो जिणदलं, अणंतसंसारियो होइ ।। ५७॥
तद्देवनव्यं जवति, न तु मालिकस्य, यतो लोके शतदोक्कमकजिणपवयण वुद्धिकरं, पत्नावगं पाणदंसणगुणाणं । पुष्पचढापनयशोवादो जायते, तस्मान्न्यूनचटापने दोषो लगरक्खंतो जिपदव्वं, परित्तमंसारिमो होइ ॥ १६ ॥
ति, तवरितं व्यं देवद्रव्यं प्रक्षिप्यते तदा दोषो न लग
तीति । ११ प्र०। सेन०४ नखा। जिणपत्रयणवुविकर, पभावगं णाणदसणगुणाणं । वतो जिणदव्वं, तित्थयरतं ब जीवो ॥ ६०॥ ।'
देवदवहरण-देवव्यहरण-न० । चैत्यव्यप्रदणे, कर्म
१ कर्म। आसामकरार्थः सुगमः। भावार्थस्तु समस्तोऽपि पूर्वकथानकादम्लेयः। यया-अनर्थ चूसेनाने कशोऽने कनवपरम्परासुमहद् दु:
| देवदार-देवदार-न० सिझाऽऽयवनस्य पूर्वदिकस्थे स्वनामखभनुभूत, यया च कश्वनरुचिना जिनसाधारपाचव्यं रक्षता वृ त्यात वार, स्या० ४ ० २ उ. द्विभापादयताऽनेकर्मवेषु कल्याणमासाद्य तीर्थकद भूत्वा शान्तिः | देवदारु-देवदारु-न । गन्धाकोदे, प्राचा० १ ० १ अ० ५ पदभुपगतः। ततः सर्वथाऽस्मिन्नर्थे यत्नवर्भिाव्यमिति गाथा
| उ । देवानां प्रियं दारु यस्य तत्काष्ठचन्दनस्य देवप्रियत्वात् । । दर्श• १ तव । दश । देवव्याधिकारे कथं श्रा- स्वनामण्याते वृके, अयं पुमानप्यत्र-" ममुं पुरः पश्यसि देव. देवव्यवृद्धिं कर्तुं शक्यते, यदुक्तमागमे-" मक्खंतो जिण
दारुम् ।" वाच । द, अणंतसंसारिनो भणि प्रो।" इति जाननप्यात्मव्यतिरिक्तानां यच्छंस्तेषां संसारवृद्धि प्रति कारणं भवति, न दि
| देवदासी-देवदासी-खी० बहुबीजके लताविशेषे,प्रका० १ पद । विर्ष कस्यापि विकारकृन स्यात्सर्वेषामधायकदेव स्यात, ग्रन्था-देवदित-देवदत्त-jo । राजगृहे नगरे धननाम्नः सार्थवाहस्तरे आसोचनाधिकारे मूध कादीनामपि दोपोत्पत्तिलाऽस्ति, स्य नहायां भार्यायां च जाते स्वनामख्याने पुत्रे, शा० १ श्रु० तदत्र का वृद्धि प्रति रीतिरिति प्रश्ने, उत्तरम-स्वपस्या श्राहा- अादेवप्रसादालन्धेषु सुनसाया द्वात्रिंशत्पुत्रेषु,प्रा० क.. नां देवव्यस्य विनाशन एव दोषो, यथाकाल मुचितव्याजदानपूर्वक प्रहणे तु न भूयान् दोषः, समधिकव्याजदामे पु.
देवदीव-देन्द्रीप-पुं० । स्वनामयाते द्वीपे, जी। नोपाभावोऽवसीयते,तेन तेषां यत्तद्वर्जन तनिःशूकताऽऽदिदो.
देवदीचे दो देवा महिम्दीया-देवभद्दा,महाभद्दा । पपरिहारार्थ शेयम्। किञ्च-श्रीजिनशासने देवरव्यस्व विनाशे "देथे ते! दीवे किं साक्वालसंधिप, विसमचकदुर्वजा बोधितात काऽऽदिदेशनादानोपेकणाऽऽदै साधोरपिज. वासंगिए । गोयमा ! समचक्वालसंठिप, नो विसमचक्वावदुःखं च शास्त्रे दर्शितम, ततस्तेन तइनिज्ञानं श्राकानां तस्या संदिर । देवे भंतेचि केवपं चक्रवातविक्खनेणं केवव्यापारणमेव यौक्तिकं मा कदाचित्प्रमादाऽऽदिना स्वल्पोऽपिता इवं परिक्वे णं पन्नसा ?। गोयमा! असंखजाई जायणसयमदुपभोगो भवस्थिति सुथानस्थापनप्रत्यहसाराऽऽदिकरणपुरस्मरं हस्सा चालविक्ख भेण असंखजाई जोयणसयसहस्सामहानिधानव तत्परिपालेन च तेषामपिन कोऽपि दोषः, किंतु परिपत्रेयेणं पम्नत्ते, से सं एगाए परमवरवेश्याए एगणं तीनामकम्मनिबन्धनाऽऽदिहेतुलाभ एयेति,इतरस्थ तु तद्भो
वणसमेणं परिक्खिते।" सुगम, नवरं पकया पावरवोदकया गदोघाननिझस्य निःशूकताऽऽद्यसंभवाद्धयर्थ ग्रहणकग्रहणपूर्व- अष्टयोजनोच्छुयजगत्युपरि नाविन्येति कष्टव्यम् । एवमेकेन वनकं समर्पणे न दोष इति तथा व्यवद्धियमाणमस्तीति संभाव्य- खरामेन च । इदं तु सूर्य बहुषु पुस्तकेषु न दृश्यते, केषुचित् न. ते, पूरकाऽऽदिषु तु वृद्धद्याद्यर्थ समर्पणव्यवहाराजावातेषां त- देवोत्पत्तिदेश इति लेखितम् । "करणं ते" इत्यादि । कति ज. द्भवणे दोष एवेति । १५६ प्र० । सेन. २ उन्ला । देवाव्यस्य दन्ती देवस्य द्वीपसय हाराणि प्रतानि ?। भगवानाह-गौतम! च. वृदिस्ते श्राद्धैःतत् स्वयं व्याजेन गृद्यते,न चेति, ग्राहकाणां स्वारि हाराणि प्राप्तानि तद्यथा-"विजयजयन्तजयन्तमपरादूरणं, किं वा भूषणमिति प्रश्शे, उत्तरम्-धाद्वानां देवा- जित।""कदिएँ भंते! दीवस्स दीवेत्यादि।"क भदन्त देवस्य व्यस्य व्याजेन न युज्यते ग्रहणं, निःशूकताप्रसङ्गात, ननु वाणि- द्वीपस्य विजयं नाम द्वारं प्राप्तम भगवानाद-गौतम देवद्वीपज्याऽऽदी पापारणीय स्वल्पस्य देवव्यभोगस्य वासंब- पूर्वाद्धपर्यन्ते देवसमुद्रपूर्वारस्य पश्चिमदिशि अत्र एतस्मिन्नधादिष्वनीवाऽऽक्ती दुविधाकजनकतया दर्शितत्वादिति । वकाशे विजयं नाम द्वारं प्राप्त, प्रमाणं वर्षकच जम्बूद्वीपबि. ३७४ प्रसेन. ३ उल्ला०। उपाश्रये सांवत्सरिकादिप्रति- जयद्वारवत,नामान्वर्धसूत्रमपि तथैव । “कहिणं भंते ! इत्यादि।" क्रमणावसरे यद् घुसृगौलाऽऽदिकमानीते तद्देवऽव्ये साधार- क नदन्त! विजयस्य विजया नाम राजधानी प्रज्ञप्ताजगवा. णव्ये वा समायातीति प्रश्ने, उत्तरम् यथाप्रतिज्ञ देवद- नाह-गौतम ! विजयस्य द्वारस्य पश्चिदिशि तिर्यगसंख्येयानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org