Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२६२) भनिधानराजेन्डः।
घम्म अनिहिकरे सिमा भसंतावगे परिवारस गुणकरे ज
एवं अपरिवडिए, सम्मत्ते देवमणुयजम्मेसु ।
अम्मतरसेदिवजं, एगनवेणं च सम्वा " हासत्ति अणुकंपापरे निम्ममे नावणं, एवं खु तप्पालणे
इत्यादि। (पडिजिजकण इत्यादि) प्रतिपद्य पालने यतेत्त, वि धम्मो जह अन्नपालणे ति । सने जीवा पुढो पुढो मप
अधिकतगुणानामा कथांमत्याह-सदाझाग्राहकः स्यात, मध्यसंबंधकारणं, तहा तेसु तेमु समायारेसु सइसमन्मागए यनश्रवणाज्याम् । पाहा आगम उच्यते,सदाकाभावकः स्यात, सिआ अमुगोऽहं अमुगकुले प्रमुगसिस्सै अमुगधम्मट्ठाण
अनुक्ताधारण, सदाशापरतन्त्रः स्यादनष्ठान प्रति । किमेष
मित्याह-माका हि मोहविषपरममन्त्रः तदपनयनेन, जसं, वेहिए न मे तबिराहणा न मे नदारंजो वुझी ममे अस्स ए
पाऽऽदिज्वलनस्य तद्विध्यापनेन । कर्मव्याधिचिकित्साशास्र, भमित्य सारं एयमायलय एअंहिअं असारमन्नं सम्म वि.
तरकय कारणस्येन, कल्पपादपः शिवफलस्य, तदवन्ध्यसाधनसेसो अविहिगहणेणं एवमाह तिलोगबंधू परमकारुणि- त्वेन । तथा (वजेज्जा इत्यादि) बजेयेत् अधर्ममित्रयोगम् । अ. गे सम्म संयुके नगवं अरहंतेत्ति, एवं समालोचित- कल्याणमित्रसंबन्ध, चिन्तयेत् अभिनवप्राप्तान गुणान् स्यूर.
प्राणातिपातविरमणाऽऽदीन् अनादिभनसतांच अगुणान्, स. दविरुचेसु समायारेसु सम्म वहिग्जा जावमंगलमेनं त
देवाविरतत्वेन, उदग्रसहकारित्वमधमैमित्राणाम, भगुणान्प्रति निष्फत्तीए तहा जागरेज धम्मजागरि प्राप, को मम का
उभयलोकगस्तित्वं तत्पापानुमत्यादिना, अशुभयोगपरम्परा लो किमअस्स उचिअं, असारा विसया नियमगामि गो च अकुशलानुबन्धतः । तथा (परिहरेज्जा इत्यादि) परिहरेविरसाबसाणा, जीसको मच्चू समाजावकारी अवि- सम्यग्सोकविरुद्धानि तदशुभाध्यवसायाऽऽदिनिबन्धनानि, प्र. मायागमणो अणिवारणिज्जो पुणो पुणोऽशुबंधी,
नुकम्पापरो जनानां मा नूत्तेषामधर्मः, न खिसयेद् धर्मम्, न
गह येज्जनैरित्यर्थः, संकेश पवैया स्त्रिसाऽशुभभावत्वेन, परमधम्मो एप्स ओसहं एगतविसुको महापुरिससेविप्रो
बोधियो, तत्प्रद्वेषेण । अबोधिफरमात्मन इति । जनानां त. सन्नहि अकारी निरश्यारो परमाणंदहेऊ, नमो इमस्स
निमित्तभावेन, तथा एवमालोच येत्सूत्रानुसारेण, न खल्वतः धम्मस्स, नमो एअधम्मप्पगासगाणं, नमो एमधम्मपाल- परोऽनर्थोऽयोधिफलात् तत्कारण नावाद्वा झोकविरुद्धत्वादिति । गाणं, नमो एअधम्मपरूवगाणं, नमो एअधम्मपर जगाणं,
अन्धत्वमेतत्समाराटव्यां हितदर्शनानावेन,जनकमनिष्टपातानां, इच्छामि अहमिणं धम्मं परिवन्जित्तए सम्म मणवयणका
नरकाऽऽद्युपपातकारणतया, अतिदारुणं स्वरूपेण सक्रेशप्रधा
नत्वात् । अशुभानुबन्धमत्यर्थ परम्परोपघातभावेमेत्यत एवोक्तम्यजोगेडिं,होउ ममेअं कहाणं परमकहाणाणं जिणाणम- "लोकः स्पल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्मागुलाव प्रो,सुप्पणिहाणमेवं चिंतिजा पुणो पुणो एअधम्म- लोकविरुक, धर्मविरुकं च संत्याज्यम् ॥१॥" इत्यादि । तजुत्वाणयकवायकारी सिआ,पहाणं मोहच्छेप्रण मेअं,एवं वि-1 था (सेवेज इत्यादि ) सेवेत धर्ममित्राणि विधानेन सतप्रसुकमाणे भावणाए कम्मापगमेणं उवेइ एअयस्स जुग्गयं,
तिपस्यादिना,अन्ध इवानुकर्षकान,पाताऽऽदिभयेन व्याधित श्व
वैद्यान, दुःखभयेन दरिजश्वेश्वरान, स्थिति हेतुत्वेन । नीत श्व तहा संसारविरत्ते संविग्गो नबइ, अममे अपरोवतावी वि
महानायकान् आश्रयणीयस्वेन । तयान इतो धममित्रसेवनात् । मुझे विसुदमाणभावे ति।
सुन्दरतरमन्यदिति कृत्वा बहुमानयुक्तः स्यात् धर्ममित्रेषु । जातायां धर्मगुणप्रतिपत्तिकायां जावतस्तथाविधकर्मक
प्राज्ञाकाङ्की अदत्तायामस्यां तेषाम, प्राशाप्रतीच्छकः प्रदानयोपशमेन भावयेदेतेषां स्वरूपं धर्मगुणानाम । प्रकृतिसु
काले तेषामेव, आकाविराधकः प्रस्तुतायां तेषामेव, प्राकानिन्धरत्वं जीवसंकेशविशुद्धया, आनुगामुकत्वं भवान्तरवासना
पादक त्यौचित्येन तेषामेव । (पमिवमेध्यादि) प्रतिपक्षधनुगमन, परोपकारित्वं तथापीडादिनिवृत्या, परमार्थ हेतु
मंगुणा च वत्तेत सामान्येनैव गृहिसमुचितेषु गृहिसमाचारेषु स्वं परम्परया मोक्कसाधनत्वेन, तथा पुरनुचरत्वं सदैवान.
नानाप्रकारेषु परिशुझानुष्ठानः सामान्य नैव, परिशुद्धमनःक्रियः ग्यासात् , भने दारुणत्वं भगवदाज्ञाखरामनता, महामोह जन
शास्त्रानुसारेण, परिशुरूवाकक्रियोऽनेनेव, परिशकायकियोकरवं धर्मदूधकत्वेन, यो पुर्नजत्वं विपक्कानुबन्धपुष्ट घेति भाव
ऽनेनैव । एतद्विशेषणाभिधातुमाह-वर्जयेदनकोपघातकारक ति। एवमुक्तेन प्रकारेण यथाशक्ति शक्त्यनुरूपं, न त
सामान्यन, गईणीय प्रकृत्या, बहुक्लेशं प्रवृत्तौ, प्रायतिविराधकं खान्याधिक्याभ्यामुचितविधानमेव शास्त्रोक्तेन विधिना, अत्य.
परलोकपीमाकरं, समारम्नमारकर्माऽऽदिरूपम् । तथा न मतभावसारं महता प्रणिधानबलेन, प्रतिपद्यत धर्मगुणान्न रा
चिन्तयेत् परपीमा सामाग्येन । न भावयद दीनतां कस्यचिदसं. भसिकया प्रवृत्या, अस्या विपाकदारुणत्वात् । किंतूतांस्ता
प्रयोगे, न गच्छेहर्ष कस्यचित्संप्रयोगे,न सेवेत वितथाभिनिवे. नित्याह-(तं जहा इत्यादि) तद्यथा-स्थरप्राणातिपातविरम
शम्, अतस्वाभ्यवसायं, किन्तु उचितमनःप्रवर्तकः स्यावचनाणं, स्थूरमृपावादविरमणं स्यूराइत्तादानविरमणं, म्यूमैिथुनधि
नुसारेण एवं न भातानृतमयाख्यानाऽऽदि, न परु निष्ठरं, रमणं स्थूलपरिग्रहावरमणमित्यादि । श्रादिशब्दादिखताऽऽयत्त
न पेशून्यं परप्रीतिहारि, नानिबद्ध विकथाऽदि, किंतु हित. रगुणपरिग्रहः । मादावुपन्यासश्च भावत इत्थमेव प्राप्तेरिति ।
मिननायकः स्यात् सूत्रनीत्या। एवं न हिंस्याद् नूतानि पृथि.
व्यादीनि, न गृहीयाद दत्तं स्तोकमपि, न निरीकेत परदारान् , उक्तं चरागतः। न कुर्यादनथदएम अपध्यानाऽऽचरिताऽऽदि,
किंतु राना " सम्मत्तम्मि उ बद्ध, पत्रियपुहत्तेण साबो होजा । काययोगः स्यादागमनीत्या । तथा (लाभोचियदाणेत्यादि) चरणोवसमस्त्रयाणं, सागरसंखंतरा होति ॥१॥
तथा लामोचितदान:-अष्ठभागाऽऽद्यपेक्षया तथा,लाभोचितभो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458