________________
(२६२) भनिधानराजेन्डः।
घम्म अनिहिकरे सिमा भसंतावगे परिवारस गुणकरे ज
एवं अपरिवडिए, सम्मत्ते देवमणुयजम्मेसु ।
अम्मतरसेदिवजं, एगनवेणं च सम्वा " हासत्ति अणुकंपापरे निम्ममे नावणं, एवं खु तप्पालणे
इत्यादि। (पडिजिजकण इत्यादि) प्रतिपद्य पालने यतेत्त, वि धम्मो जह अन्नपालणे ति । सने जीवा पुढो पुढो मप
अधिकतगुणानामा कथांमत्याह-सदाझाग्राहकः स्यात, मध्यसंबंधकारणं, तहा तेसु तेमु समायारेसु सइसमन्मागए यनश्रवणाज्याम् । पाहा आगम उच्यते,सदाकाभावकः स्यात, सिआ अमुगोऽहं अमुगकुले प्रमुगसिस्सै अमुगधम्मट्ठाण
अनुक्ताधारण, सदाशापरतन्त्रः स्यादनष्ठान प्रति । किमेष
मित्याह-माका हि मोहविषपरममन्त्रः तदपनयनेन, जसं, वेहिए न मे तबिराहणा न मे नदारंजो वुझी ममे अस्स ए
पाऽऽदिज्वलनस्य तद्विध्यापनेन । कर्मव्याधिचिकित्साशास्र, भमित्य सारं एयमायलय एअंहिअं असारमन्नं सम्म वि.
तरकय कारणस्येन, कल्पपादपः शिवफलस्य, तदवन्ध्यसाधनसेसो अविहिगहणेणं एवमाह तिलोगबंधू परमकारुणि- त्वेन । तथा (वजेज्जा इत्यादि) बजेयेत् अधर्ममित्रयोगम् । अ. गे सम्म संयुके नगवं अरहंतेत्ति, एवं समालोचित- कल्याणमित्रसंबन्ध, चिन्तयेत् अभिनवप्राप्तान गुणान् स्यूर.
प्राणातिपातविरमणाऽऽदीन् अनादिभनसतांच अगुणान्, स. दविरुचेसु समायारेसु सम्म वहिग्जा जावमंगलमेनं त
देवाविरतत्वेन, उदग्रसहकारित्वमधमैमित्राणाम, भगुणान्प्रति निष्फत्तीए तहा जागरेज धम्मजागरि प्राप, को मम का
उभयलोकगस्तित्वं तत्पापानुमत्यादिना, अशुभयोगपरम्परा लो किमअस्स उचिअं, असारा विसया नियमगामि गो च अकुशलानुबन्धतः । तथा (परिहरेज्जा इत्यादि) परिहरेविरसाबसाणा, जीसको मच्चू समाजावकारी अवि- सम्यग्सोकविरुद्धानि तदशुभाध्यवसायाऽऽदिनिबन्धनानि, प्र. मायागमणो अणिवारणिज्जो पुणो पुणोऽशुबंधी,
नुकम्पापरो जनानां मा नूत्तेषामधर्मः, न खिसयेद् धर्मम्, न
गह येज्जनैरित्यर्थः, संकेश पवैया स्त्रिसाऽशुभभावत्वेन, परमधम्मो एप्स ओसहं एगतविसुको महापुरिससेविप्रो
बोधियो, तत्प्रद्वेषेण । अबोधिफरमात्मन इति । जनानां त. सन्नहि अकारी निरश्यारो परमाणंदहेऊ, नमो इमस्स
निमित्तभावेन, तथा एवमालोच येत्सूत्रानुसारेण, न खल्वतः धम्मस्स, नमो एअधम्मप्पगासगाणं, नमो एमधम्मपाल- परोऽनर्थोऽयोधिफलात् तत्कारण नावाद्वा झोकविरुद्धत्वादिति । गाणं, नमो एअधम्मपरूवगाणं, नमो एअधम्मपर जगाणं,
अन्धत्वमेतत्समाराटव्यां हितदर्शनानावेन,जनकमनिष्टपातानां, इच्छामि अहमिणं धम्मं परिवन्जित्तए सम्म मणवयणका
नरकाऽऽद्युपपातकारणतया, अतिदारुणं स्वरूपेण सक्रेशप्रधा
नत्वात् । अशुभानुबन्धमत्यर्थ परम्परोपघातभावेमेत्यत एवोक्तम्यजोगेडिं,होउ ममेअं कहाणं परमकहाणाणं जिणाणम- "लोकः स्पल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्मागुलाव प्रो,सुप्पणिहाणमेवं चिंतिजा पुणो पुणो एअधम्म- लोकविरुक, धर्मविरुकं च संत्याज्यम् ॥१॥" इत्यादि । तजुत्वाणयकवायकारी सिआ,पहाणं मोहच्छेप्रण मेअं,एवं वि-1 था (सेवेज इत्यादि ) सेवेत धर्ममित्राणि विधानेन सतप्रसुकमाणे भावणाए कम्मापगमेणं उवेइ एअयस्स जुग्गयं,
तिपस्यादिना,अन्ध इवानुकर्षकान,पाताऽऽदिभयेन व्याधित श्व
वैद्यान, दुःखभयेन दरिजश्वेश्वरान, स्थिति हेतुत्वेन । नीत श्व तहा संसारविरत्ते संविग्गो नबइ, अममे अपरोवतावी वि
महानायकान् आश्रयणीयस्वेन । तयान इतो धममित्रसेवनात् । मुझे विसुदमाणभावे ति।
सुन्दरतरमन्यदिति कृत्वा बहुमानयुक्तः स्यात् धर्ममित्रेषु । जातायां धर्मगुणप्रतिपत्तिकायां जावतस्तथाविधकर्मक
प्राज्ञाकाङ्की अदत्तायामस्यां तेषाम, प्राशाप्रतीच्छकः प्रदानयोपशमेन भावयेदेतेषां स्वरूपं धर्मगुणानाम । प्रकृतिसु
काले तेषामेव, आकाविराधकः प्रस्तुतायां तेषामेव, प्राकानिन्धरत्वं जीवसंकेशविशुद्धया, आनुगामुकत्वं भवान्तरवासना
पादक त्यौचित्येन तेषामेव । (पमिवमेध्यादि) प्रतिपक्षधनुगमन, परोपकारित्वं तथापीडादिनिवृत्या, परमार्थ हेतु
मंगुणा च वत्तेत सामान्येनैव गृहिसमुचितेषु गृहिसमाचारेषु स्वं परम्परया मोक्कसाधनत्वेन, तथा पुरनुचरत्वं सदैवान.
नानाप्रकारेषु परिशुझानुष्ठानः सामान्य नैव, परिशुद्धमनःक्रियः ग्यासात् , भने दारुणत्वं भगवदाज्ञाखरामनता, महामोह जन
शास्त्रानुसारेण, परिशुरूवाकक्रियोऽनेनेव, परिशकायकियोकरवं धर्मदूधकत्वेन, यो पुर्नजत्वं विपक्कानुबन्धपुष्ट घेति भाव
ऽनेनैव । एतद्विशेषणाभिधातुमाह-वर्जयेदनकोपघातकारक ति। एवमुक्तेन प्रकारेण यथाशक्ति शक्त्यनुरूपं, न त
सामान्यन, गईणीय प्रकृत्या, बहुक्लेशं प्रवृत्तौ, प्रायतिविराधकं खान्याधिक्याभ्यामुचितविधानमेव शास्त्रोक्तेन विधिना, अत्य.
परलोकपीमाकरं, समारम्नमारकर्माऽऽदिरूपम् । तथा न मतभावसारं महता प्रणिधानबलेन, प्रतिपद्यत धर्मगुणान्न रा
चिन्तयेत् परपीमा सामाग्येन । न भावयद दीनतां कस्यचिदसं. भसिकया प्रवृत्या, अस्या विपाकदारुणत्वात् । किंतूतांस्ता
प्रयोगे, न गच्छेहर्ष कस्यचित्संप्रयोगे,न सेवेत वितथाभिनिवे. नित्याह-(तं जहा इत्यादि) तद्यथा-स्थरप्राणातिपातविरम
शम्, अतस्वाभ्यवसायं, किन्तु उचितमनःप्रवर्तकः स्यावचनाणं, स्थूरमृपावादविरमणं स्यूराइत्तादानविरमणं, म्यूमैिथुनधि
नुसारेण एवं न भातानृतमयाख्यानाऽऽदि, न परु निष्ठरं, रमणं स्थूलपरिग्रहावरमणमित्यादि । श्रादिशब्दादिखताऽऽयत्त
न पेशून्यं परप्रीतिहारि, नानिबद्ध विकथाऽदि, किंतु हित. रगुणपरिग्रहः । मादावुपन्यासश्च भावत इत्थमेव प्राप्तेरिति ।
मिननायकः स्यात् सूत्रनीत्या। एवं न हिंस्याद् नूतानि पृथि.
व्यादीनि, न गृहीयाद दत्तं स्तोकमपि, न निरीकेत परदारान् , उक्तं चरागतः। न कुर्यादनथदएम अपध्यानाऽऽचरिताऽऽदि,
किंतु राना " सम्मत्तम्मि उ बद्ध, पत्रियपुहत्तेण साबो होजा । काययोगः स्यादागमनीत्या । तथा (लाभोचियदाणेत्यादि) चरणोवसमस्त्रयाणं, सागरसंखंतरा होति ॥१॥
तथा लामोचितदान:-अष्ठभागाऽऽद्यपेक्षया तथा,लाभोचितभो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org