________________
(२६०३) अभिधानराजेन्द्र
धम्म
गः - श्रष्टनागाऽऽद्यपेया, लाभोचितपरिवारः चतुगादिपरिमातिनिधिकारः स्यात् चतुमगा पयैव । उकं चात्र लौकिकैः
" पादमायानिधिं कुर्यात्पाद विताय वर्द्धयेत् । धर्मोपभोगयोः पारं पादं भर्त्तव्यपोषणे ॥ १ ॥” तथाऽन्यैरप्युक्तम
" आयाइ नियुञ्जीत, धर्मे याऽधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छ मैहिकम् ॥ १ ॥ " इत्यादि । तया असंतापकः परिजनस्य स्यादिति वर्तते शुभप्रणिधानेन गुरुकरो यथाशक्ति मनस्थिति कथन शोलस्थेन अनुकम्पा प्रतिकृया निर्मा लोचना एवंगुणः स्वादिवाह एवं यस्मात्तापाने पि धर्मः जीवोपकार नावात् तथाऽन्य पातन इति जीवाविशेया सर्वे जीवा वर्तते कणभेदेन किं तु ममत्वं बन्धकारणं लोजरूपत्वात् । उक्तं च"संसारानिधी या कमर्मपरिघट्टिता संयुज्यन्ते वियुज्यन्ते तत्र कः कस्य बान्धवः १॥ १ ॥ "
तथा
" अत्यायतेऽस्मिन् संसारे, नूयो जन्मनि जन्मनि । सच्चो मेवायसी सियोन बन्धुरनेकधा ॥२॥ इत्यादि । सर्वथा परिभावनामात्रमेतत्स्वजनो न स्वजन इति । (तह तेसु इत्यादि) तथा तेषु तेषु समाचारेषु समु वर्त्तत, स्मृतिसमत्वाऽगतः स्यात् श्राभोगयुक्तः कथमित्याहrasts देवsarss दिनामा श्रमुककुले नाकापेक् अमुकशिष्यो धर्मतः तत्तदाचार्यपेक्षया, अनुकधर्मस्थानस्थितः अणुवनाऽऽद्यपेक्षया न मम तद्विराधना साम्प्रतम्, न म माचिनाम्नः तथा वृद्धिर्मतस्य धर्मस्था माधर्मानमभूनकर ए
सद्धितं सुन्दरपरिणामत्वेन, असारमन्यत्सर्वमर्थजाताऽऽदीति, विशेषतोऽग्रिमेन विपाकस्यायम्
1
"पायेनैवार्थान्धवत् । बडिशा मित्रवत्ततु, विना नाशं न जीर्यति ॥ १ ॥ " इति । तदेवमेवामा ोिकः समुपचितपुण्यसं नाराः परमकारुणिकः तथापत्यविचा ऽनुतरबोधितः जगक समविशेष इति । एवं समालोच्य तदविदेषु अधिनस्थानादिषु समाचारेषु विविधेषु सम्पत् पर्चेत सूचया भामल निवर्तनम् तेरावारनियो । ( तहा जागरिजेत्यादि ) तथा जागृयात् भावनिषाविरहण, धर्मजागरया तत्वाऽऽओोचनरूपया, को मम कान्त्रः यथारूपः १ किमेतस्याचितं धम्माऽनुष्ठानम् ? - सारा विषयाः, तुच्छाः शब्दाऽऽदयो, नियमगामिनो वियोगान्ताः, विरसावसानाः परिणामदारुणाः, तथा जयानको मृत्युः, महाभयजननः, सर्वाभावकारी तत्साध्यार्थक्रियाभावात् । अविज्ञाताऽऽगमनः, अदृश्यस्वभावत्वात् मृत्योः । निवारणीयः, स्वजनाऽऽदि बनेन । पुनः पुनरनुबन्धी, अनेकयोनिनावेन च एस्पीच मृत्यधिकचि
1
Jain Education International
धम्म
शिष्टः ?, इत्याह- एकान्तविशुद्धः निवृतिरूपः, महापुरुषसेवि तस्तीकरादिसेवितः सर्वहितकारी मैत्र्यादिरूपतया । मिर तिवारी तथागृहीतपरिपालनेन, परमानन्द हेतुः निर्माणका रणमित्यर्थः । नम एतस्मै धर्माय अनन्तरोदितरूपाय नम एप्रकाशकन्योऽन्यः नम एतद्धर्मपालको तिज्यः, नमस्तकम्मंप्ररूपकेभ्यो यतिभ्य एव, नम एसमेत आयकादिज्य, इच्छा ठिपशुमपानमाह-सम्यमनोवाक्काययोगः - नेन तु सम्पूर्णप्रतिपतिरूपं प्रणिचिविशेषमाह-नवतु म तत् कल्याणम, अधिकृत धर्मप्रतिपत्तिरूपं परमकल्याणानां जिनानामनुनावतः, तदनुप्रणेत्यर्थः । सुप्रणिधानमेवं चिन्तयेत् पुनः पुनः । एवं हि स्वाऽऽशयादेव तनिमितोऽनुग्रह इति । तथा एनम्मंयुक्तानां यतीनामवपातकारी स्यात्, आशाकारीति जावः प्रधानं मोहनछेदनमेतत् । तदाज्ञाकारित्वं त म्योच्छेदन योगनिष्प्रकृतयेति हृदयम् प कुशाभ्यासेन विशुद्धयमानो विशुद्धयानसेवक इति प्रक्रमः । नायनयोकरुपया कमीपगमेन हेतुना उपेत्येतस्य धर्मस्य योग्यताम् । एतदेवाऽऽह तथा संसारविरक्तस्तदोषावनया, संविग्नो जवति मोक्षार्थी मरवरहित अपरोपतापी परमापारी विशुको न्यादिभेदेन विशुमानभावः शुभ पं० सू० २ सूत्र ।
(तमधिश्व धर्मस्तुतिः 'काउसमा ' शब्दे तु मा ४१६ पृष्ठे " तमतिमिर " इत्यादिगाथा निर्भाविता)
(१६) वा पदार्थ धम्मो मंगनमुकि, हिंसा संजमो तवो ।
देश निति जस्स घम्मे सवा महो ॥ १ ॥ घर्मो मङ्गलमुत्कृष्ट- महिंसा संयमस्तपः ।
99
-
46
-
देवाऽपि तं नमस्यन्ति, यस्थ धर्मे सदा मनः ॥ १५ तत्र 'धृ' धारणे. इत्यस्य धातोः मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा 'कृष्' विलेखने, इत्यस्य धातोत्पूर्वस्य निष्ठान्तस्येवं रूपमुकमिति तथा 'हिसि' दिसायाम. इ त्यस्य शदितो धातोः ॥ ९५८ ॥” इति नुमि कृते स्थ नुम् धिकारे टायन्तस्य नञ्पूर्वस्येदं रूपम्, यदुनाहि सेति । तथा'य' उपरमेस्वरूपात संपूर्वस्यान्तस्य संयम रूपं भवति । तथा 'तप' सन्तापे, इत्यस्य धातोरसुन्प्रत्ययातस्य तप इति तथादिषु कीडाविजिगीषाव्यवहारति स्तुतिमोद मदन कान्तिगतिषु इत्यस्य धातोरव्यत्ययान्तस्य जसि देवा इति नवति । अपिशब्दो निपातः तदित्येतस्य सर्वनाम्नः पुंस्त्वचिवत्तायां द्वितीयैकवचनं तमिति भवति । तथा-नमसित्यस्य प्रातिपदिकस्य " नमो वरिवश्चित्रः कयच् ||३|११ १६॥ इति क्यजन्तस्य त्रक्रियान्तादेशः, ततश्च नमस्यन्तीति भ वति । यदिति सर्वनाम्नः षष्ठ्यन्तस्य यस्येति भवति, धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले " सर्वेकान्यकिय सदः काले दा ॥ ५ । ३ । १५ ॥ इतिदाप्रत्ययः, " सर्वस्य सोऽन्यतरस्यां दि ॥ ५ । ३ । ६ ॥ इति स आदेशः सदा 1 तथा
32
"
मन 'ज्ञाने इत्यस्य धातोरसुन्प्रत्ययान्तस्य मन इति - वति । इति पदानि । साम्प्रतं पदार्थ उच्यते-तत्र दुर्गती प्रगततमात्मानं धारयतीति धर्मः तथा "दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धचे चैतान शुभे खाने, तमा
For Private & Personal Use Only
•
www.jainelibrary.org