Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धणमित्त
( २६५७) प्रन्निधानराजेन्षः।
धणिहा
नामधेये, ति। स० । व्यक्तगणधरस्य स्वनामख्याते पितरि अ० (तत्कथा विपाक श्रुतस्य द्वितीये श्रुतस्कन्धे द्वितीयाध्यय. च। श्रा.म.१०२खण्ड।
ने 'भहणंदि' शब्दे वदयते) धणरक्खिय-धनरक्षित-पुं० । राजगृहनगरस्थस्य धनसार्थवा. धणविजय-धनविजय-पुं० । लोकनालिकासूत्रभाषावृत्तिकृति हस्य पुत्रे, शा० १ श्रु० ७ ०।
प्राचार्य, अयं विक्रमसंवत् ११४१ मिते विद्यमान मासीत् । धणराइ-धनराजि-स्त्री० । सिन्धुदत्तसुतायां काम्पित्यपुरस्थ
जै• ३०। स्य ब्रह्मदत्तस्यान्तःपुरप्रधानायां महिध्याम्, उत्त०१३ अ०। । धणसमिद्ध-धनसम्छ-त्रि० । धनेन समृद्ध, “ धणसमिके धणव-धनपति-पुं० । ६ त०। कुबेरे, वाच०।द्वारावतीवर्णनम- सत्यवाहकुबजाओ।" श्राव. ४ अ०। प्रश्न । धिकृत्य- "धणमणिम्मिया।" धनपतिश्रवण इति । ज्ञा. धणसम्म (ण)-धनशर्मन-पुं० । उज्जयिनीनगरस्थे धनमित्र११०४०। जयपुरनगरस्थे धनावहश्रेष्ठिनो चातरि, दर्श वणिक् सुते स्वनामख्याते वणि जि, ग.२ अधिः। नत्त । ४ तव । वसन्तपुरनगरस्थे धनावहश्रेष्ठिनो म्रातरि, प्रा० म०१
धणसिरी-धनश्री-स्त्री० । जयपुरनगरस्थयोर्धनपतिधनाबह4.२वराड । काञ्चीनगरनिवासिनि कस्मिंश्चिासायात्रिके, येन समुपविजयदशाई प्रतिष्ठापिता द्वारावतीस्थिता पार्श्वना
श्रेष्ठिनोः स्वनामख्यातायां भगिन्याम्, दर्श० ४ तत्त्व । थप्रतिमा द्वारावतीदाहानन्तरं समुप्लाधितायां द्वारावत्यां स.
वसन्तपुरस्थयोधनपतिधनावहश्रेष्ठिनोर्भगिन्यान, प्रा० म०१ मुद्रे स्थिता निजयानपात्र देवतातिशयेन स्खलितेऽत्रैव जिन
०२खएम । श्रेणिक स्य भार्यायाम् , तं०। दन्तपुरनगरबिम्बं तिष्ठतीति दिव्यवाचा निश्चिते नाविकैरकारिता स्थपुर
स्थस्य धनमित्रसार्थवाहम्य नार्यायाम, श्राव०४०। प्रा. मानीय प्रासादे स्थापितति । ती०५२ कप । कनकपुरनगर
क० । मा००नि०यू०। चम्पानगरीस्थस्य धनसाथेचाह. स्थस्य वैश्रवणकुमारभ्य युवराजस्य स्वनामख्याते पुत्रे, सुख
स्य नारर्यायाम, आव0अचम्पानगरीमधिकृत्य-" धनविपाकाध्ययनेषु षष्ठेऽध्य बने, विपा० २ श्रु. ६ अ० ।
मित्रसार्थवाहो, धनश्रीस्तस्य वल्लभा ।" प्रा० क० । हेमपुर
स्थस्थ सुरदत्तश्रेष्टिनः सुताया जिनमत्याः स्वनामख्यातायां कणगपुर एयरं, सेयासेए नजाणे, वीरभद्दो जक्खो,
सण्याम, दर्श०१ तत्व। पियचंदो राया, सुभद्दा देवी. वेसमणे कुमारे जुबराया, धणसेहि (ण)-धनश्रेष्टिन-पुं० । राजगृहनगरम्ये श्रेष्ठिनि, सिरीदेवीपामोक्खाणं पंचसया, तित्यगरागमणं, धावई झा० १ श्रु० ११०। (तत्कथा 'धण' शब्देऽनुपदमेव गता) जुवरायपुत्तो जाव पुबन मणिभया पयरी, मित्तो श्रावस्तीवास्तव्ये श्रेष्ठिनि, उत्त०८०(तत्कथा 'कविल' राया संभूतिविजए अणगारे पडिझाभिए० जाव सिद्धे॥ शब्दे तृतीयभागे ३०७ पृछे गता) पाटलिपुत्रनगरस्थे श्रेष्ठिनि;
यस्य कुहिता जगवतः सकाशे प्रव्रजिता । प्रा० म०१ अ०२ विपा० २ श्रु० ६ अ०।
खण्ड। कस्मिंश्चिन्नगरे स्थिते धनप्रियायाः पत्यौ स्वनामग्याते भणबई-धनवती-स्त्री० । कलिङ्गविषयस्थकाञ्चनपुरस्थस्य ध-| श्रेष्ठिनि च । पिं० । नावहश्रेष्ठिनः सुतायाम्, दर्श० १ तव । एकस्मिन् सनि-धणसेण-धनसेन-पुं० । द्वारावतीवास्तव्ये कमलामेसायाः पि. वेशे स्थितस्य कस्यचिद् प्रामाधिपतिसुत्रस्य धननाम्ना नवमे | तरि स्वनामख्याते नृपे, दर्श०४ तस्व । श्रा०म० प्रा००। भरे भविष्यदरिष्टनमितीर्थकरस्य भार्यायाम, उत्त. २२/ धणहाणि-धनहानि-स्त्री०। धनकये, तत्कारणीनूते राज्य. अ० । कल्प।
स्यापलकणनेदे च । यतः सर्वत्र धनकयः सम्भवति । व्य) धणवमु-धनवसु-पुं० । उज्जयिनीनगरस्थे स्वनामख्याते वणि
३ उ०। जि. आव०४०। (वक्तव्यता मावई'शब्दे द्वितीयभागे २४५ पृष्ठे गता ) " उज्जयिन्यां धनवसु-श्वम्पां गन्तुमना ब.
धणहारि ( ण् )-धनहारिण-त्रि० । धनं दरतीति धनहारी। णिक।"श्रा. क. श्रा० चू०।
धनहरणाले, प्रश्न० ३ भा० धार। घणवह-धनवह-पुं०। कलिङ्गविषयस्थकाञ्चनपुरस्थे स्वनाम- धणावह-धनाव-पुं०। 'धणबद' शब्दार्थे, दर्श०१ तव । ख्याते श्रेष्ठिनि, "तत्थ धणवदी णाम सेट्टी।" दर्श०१ तव ।
धणि-ध्वनि-पुं० । वन इन् । शब्दे, स्था०१ ठा० । विशे। जयपुरनगरस्थे धनपतिथेष्टिभ्रातरि, "जय उरं नाम नयर,जि- आब० । तूर्यनिनाद, श्रा०म०१०२खण्ड । अव्यक्ते मृदयसन नाम राया, घणवश्धणावद्दा चे नायरो सेही"दर्श झाऽऽदिशब्द, अनङ्कारोक्ते उत्तमकाव्य च । वाच.। ४ तत्व । वसन्तपुरनगरस्थे धनपतिश्रेष्ठिनातरि, " वसंतपुर | धनिन्-पुं० । धनवति, प्रा.२पाद । नगर, जियसत्तू राया, धणवरंधणावहा भायरो सेही।" आ० | धणि अ-देशी-गाढे, दे० मा० ५ वर्ग ५८ गाथा । म.१०२खएम । राजगृहनगरस्थे स्वनामख्याते श्रेष्ठिनि,
धणिया-देशी-प्रियायाम, दे. ना०५ वर्ग ५८ गाथा । "रायगिहेनयरे पहाणस्स धणावहस्स सेहिस्सा " प्रा० म० १०२ खरा । कौशाम्बीनगरवास्तव्ये मूत्रायाः पत्यो स्व
धणियोनालिय-धनितो( को ) उज्वानित-त्रि०। प्रत्यर्थमुनामख्याते श्रेष्ठिनि, प्रा०चू. १ अ० । "आसीद्धनावहः श्रेष्ठी, 1 जज्वासित, जा
उज्वाबिते, जी० ३ प्रति० ५ उ०। मूला तस्य च गेदिनी।" प्रा० क०।" तत्थेत्र एयरेधणावह धणिहा-धनिया-स्त्री० । अतिशयेन धनवती इष्ठन् श्नेलुक। सेठी, मूला भारिया।" प्रा०म०१.२खएक ऋषनपुर- वसदेवताके स्वनामख्याते नत्रभेदे, वाच । ज्यो । स्था। स्थस्तूप करण्ड कोद्यानस्थ स्वनामख्याते नृपे, विपा०२१०२ अनु०।०प्र० । जं० । सू० प्र० । स०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458