________________
धणमित्त
( २६५७) प्रन्निधानराजेन्षः।
धणिहा
नामधेये, ति। स० । व्यक्तगणधरस्य स्वनामख्याते पितरि अ० (तत्कथा विपाक श्रुतस्य द्वितीये श्रुतस्कन्धे द्वितीयाध्यय. च। श्रा.म.१०२खण्ड।
ने 'भहणंदि' शब्दे वदयते) धणरक्खिय-धनरक्षित-पुं० । राजगृहनगरस्थस्य धनसार्थवा. धणविजय-धनविजय-पुं० । लोकनालिकासूत्रभाषावृत्तिकृति हस्य पुत्रे, शा० १ श्रु० ७ ०।
प्राचार्य, अयं विक्रमसंवत् ११४१ मिते विद्यमान मासीत् । धणराइ-धनराजि-स्त्री० । सिन्धुदत्तसुतायां काम्पित्यपुरस्थ
जै• ३०। स्य ब्रह्मदत्तस्यान्तःपुरप्रधानायां महिध्याम्, उत्त०१३ अ०। । धणसमिद्ध-धनसम्छ-त्रि० । धनेन समृद्ध, “ धणसमिके धणव-धनपति-पुं० । ६ त०। कुबेरे, वाच०।द्वारावतीवर्णनम- सत्यवाहकुबजाओ।" श्राव. ४ अ०। प्रश्न । धिकृत्य- "धणमणिम्मिया।" धनपतिश्रवण इति । ज्ञा. धणसम्म (ण)-धनशर्मन-पुं० । उज्जयिनीनगरस्थे धनमित्र११०४०। जयपुरनगरस्थे धनावहश्रेष्ठिनो चातरि, दर्श वणिक् सुते स्वनामख्याते वणि जि, ग.२ अधिः। नत्त । ४ तव । वसन्तपुरनगरस्थे धनावहश्रेष्ठिनो म्रातरि, प्रा० म०१
धणसिरी-धनश्री-स्त्री० । जयपुरनगरस्थयोर्धनपतिधनाबह4.२वराड । काञ्चीनगरनिवासिनि कस्मिंश्चिासायात्रिके, येन समुपविजयदशाई प्रतिष्ठापिता द्वारावतीस्थिता पार्श्वना
श्रेष्ठिनोः स्वनामख्यातायां भगिन्याम्, दर्श० ४ तत्त्व । थप्रतिमा द्वारावतीदाहानन्तरं समुप्लाधितायां द्वारावत्यां स.
वसन्तपुरस्थयोधनपतिधनावहश्रेष्ठिनोर्भगिन्यान, प्रा० म०१ मुद्रे स्थिता निजयानपात्र देवतातिशयेन स्खलितेऽत्रैव जिन
०२खएम । श्रेणिक स्य भार्यायाम् , तं०। दन्तपुरनगरबिम्बं तिष्ठतीति दिव्यवाचा निश्चिते नाविकैरकारिता स्थपुर
स्थस्य धनमित्रसार्थवाहम्य नार्यायाम, श्राव०४०। प्रा. मानीय प्रासादे स्थापितति । ती०५२ कप । कनकपुरनगर
क० । मा००नि०यू०। चम्पानगरीस्थस्य धनसाथेचाह. स्थस्य वैश्रवणकुमारभ्य युवराजस्य स्वनामख्याते पुत्रे, सुख
स्य नारर्यायाम, आव0अचम्पानगरीमधिकृत्य-" धनविपाकाध्ययनेषु षष्ठेऽध्य बने, विपा० २ श्रु. ६ अ० ।
मित्रसार्थवाहो, धनश्रीस्तस्य वल्लभा ।" प्रा० क० । हेमपुर
स्थस्थ सुरदत्तश्रेष्टिनः सुताया जिनमत्याः स्वनामख्यातायां कणगपुर एयरं, सेयासेए नजाणे, वीरभद्दो जक्खो,
सण्याम, दर्श०१ तत्व। पियचंदो राया, सुभद्दा देवी. वेसमणे कुमारे जुबराया, धणसेहि (ण)-धनश्रेष्टिन-पुं० । राजगृहनगरम्ये श्रेष्ठिनि, सिरीदेवीपामोक्खाणं पंचसया, तित्यगरागमणं, धावई झा० १ श्रु० ११०। (तत्कथा 'धण' शब्देऽनुपदमेव गता) जुवरायपुत्तो जाव पुबन मणिभया पयरी, मित्तो श्रावस्तीवास्तव्ये श्रेष्ठिनि, उत्त०८०(तत्कथा 'कविल' राया संभूतिविजए अणगारे पडिझाभिए० जाव सिद्धे॥ शब्दे तृतीयभागे ३०७ पृछे गता) पाटलिपुत्रनगरस्थे श्रेष्ठिनि;
यस्य कुहिता जगवतः सकाशे प्रव्रजिता । प्रा० म०१ अ०२ विपा० २ श्रु० ६ अ०।
खण्ड। कस्मिंश्चिन्नगरे स्थिते धनप्रियायाः पत्यौ स्वनामग्याते भणबई-धनवती-स्त्री० । कलिङ्गविषयस्थकाञ्चनपुरस्थस्य ध-| श्रेष्ठिनि च । पिं० । नावहश्रेष्ठिनः सुतायाम्, दर्श० १ तव । एकस्मिन् सनि-धणसेण-धनसेन-पुं० । द्वारावतीवास्तव्ये कमलामेसायाः पि. वेशे स्थितस्य कस्यचिद् प्रामाधिपतिसुत्रस्य धननाम्ना नवमे | तरि स्वनामख्याते नृपे, दर्श०४ तस्व । श्रा०म० प्रा००। भरे भविष्यदरिष्टनमितीर्थकरस्य भार्यायाम, उत्त. २२/ धणहाणि-धनहानि-स्त्री०। धनकये, तत्कारणीनूते राज्य. अ० । कल्प।
स्यापलकणनेदे च । यतः सर्वत्र धनकयः सम्भवति । व्य) धणवमु-धनवसु-पुं० । उज्जयिनीनगरस्थे स्वनामख्याते वणि
३ उ०। जि. आव०४०। (वक्तव्यता मावई'शब्दे द्वितीयभागे २४५ पृष्ठे गता ) " उज्जयिन्यां धनवसु-श्वम्पां गन्तुमना ब.
धणहारि ( ण् )-धनहारिण-त्रि० । धनं दरतीति धनहारी। णिक।"श्रा. क. श्रा० चू०।
धनहरणाले, प्रश्न० ३ भा० धार। घणवह-धनवह-पुं०। कलिङ्गविषयस्थकाञ्चनपुरस्थे स्वनाम- धणावह-धनाव-पुं०। 'धणबद' शब्दार्थे, दर्श०१ तव । ख्याते श्रेष्ठिनि, "तत्थ धणवदी णाम सेट्टी।" दर्श०१ तव ।
धणि-ध्वनि-पुं० । वन इन् । शब्दे, स्था०१ ठा० । विशे। जयपुरनगरस्थे धनपतिथेष्टिभ्रातरि, "जय उरं नाम नयर,जि- आब० । तूर्यनिनाद, श्रा०म०१०२खण्ड । अव्यक्ते मृदयसन नाम राया, घणवश्धणावद्दा चे नायरो सेही"दर्श झाऽऽदिशब्द, अनङ्कारोक्ते उत्तमकाव्य च । वाच.। ४ तत्व । वसन्तपुरनगरस्थे धनपतिश्रेष्ठिनातरि, " वसंतपुर | धनिन्-पुं० । धनवति, प्रा.२पाद । नगर, जियसत्तू राया, धणवरंधणावहा भायरो सेही।" आ० | धणि अ-देशी-गाढे, दे० मा० ५ वर्ग ५८ गाथा । म.१०२खएम । राजगृहनगरस्थे स्वनामख्याते श्रेष्ठिनि,
धणिया-देशी-प्रियायाम, दे. ना०५ वर्ग ५८ गाथा । "रायगिहेनयरे पहाणस्स धणावहस्स सेहिस्सा " प्रा० म० १०२ खरा । कौशाम्बीनगरवास्तव्ये मूत्रायाः पत्यो स्व
धणियोनालिय-धनितो( को ) उज्वानित-त्रि०। प्रत्यर्थमुनामख्याते श्रेष्ठिनि, प्रा०चू. १ अ० । "आसीद्धनावहः श्रेष्ठी, 1 जज्वासित, जा
उज्वाबिते, जी० ३ प्रति० ५ उ०। मूला तस्य च गेदिनी।" प्रा० क०।" तत्थेत्र एयरेधणावह धणिहा-धनिया-स्त्री० । अतिशयेन धनवती इष्ठन् श्नेलुक। सेठी, मूला भारिया।" प्रा०म०१.२खएक ऋषनपुर- वसदेवताके स्वनामख्याते नत्रभेदे, वाच । ज्यो । स्था। स्थस्तूप करण्ड कोद्यानस्थ स्वनामख्याते नृपे, विपा०२१०२ अनु०।०प्र० । जं० । सू० प्र० । स०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org