________________
( २६५5 ) अभिधानराजेन्द्रः ।
घहासंवर
—
पणिकावर-पनिष्ठा संवत्सर पुं० [यमिन्संवत्सरे पनि नत्रण सह शनैश्वरो योगमुपादत्ते स धनिष्ठासम्बत्सरः । इशनैश्वरसं ७०
ध
श्रक्षिय धणिय- न० । अत्यर्थे, प्रश्न० ३ आश्र० द्वार नियं अप्पा निजो तच्चो । " धणियमत्यर्थमिति । व्य० २ उ० । श्राव० ।" धणियं पि समत्थचित्तेन । " धणियमत्यर्थमिति । भातु० । अत्यन्ते, उत्त० १ भ० ।
।
धनिक - न० । अत्यर्थे, "धीश्धणियणिष्यकं" धमि कमत्यर्थमि. ति । श्र० । “धणियमाणापाणे य । " धनिकमत्यर्थम् । ध० २ सचिन कायतिका धन्या. पुं० ० चने. पुं० धनं विद्यतेऽस्त्यस्य ठन् । धनस्वामिनि, वाच० स० ६ श्रङ्ग। उत्तमर्णे च । त्रि० । " धनिकस्य यथारुचि । " इति स्मृतिः । स्त्रियां टाप् । प्रियगुवृक्के, वध्वां च । वाच० ।
धनित - न० । अत्यर्थे, " धीश्घयिबद्धकच्छा ।" संथा० । ध्वनितत्र शब्द वाच
धणी-देश नायमयि निःशङ्केच दे० ना० ६२ गाथा |
धशु-धनुष्-न० । धन-उस् । " धनुषो वा " ॥ ८ ।१ २२ ॥ इति प्राकृतसूत्रेण धनुःशब्दस्यान्त्यव्यञ्जनस्य वा हः । कार्मुके, प्रा० ' पाद । प्रियाल, धनुईरे, त्रि० । वाच० । भ० । चापे, श्र• म० १ ० २ एम । स०| जं० 1 विपाο" जावं च णं से पु· रिसे धणुं परामुलइ ।" धनुईएमगुणाऽऽदि समुदायः । भ०५ श० ६ च० । चतुर्भिर्हस्तैर्निष्पत्रे अवमान विशेषे, अनु० । " दंडं ध य जून, नालिया य अक्खो मुखलं च चहत्थं । ज्यो० २ पाहु० । प्रव० जी० । प्रज्ञा । तं० ॥ जं० । स्था० । "अंगुत्राणि से एगे दंडेइ वा धणूइ वा जुपइ वा नात्रियाइ वा अखेर वा मुसलेइ वा ।" भ० ६ श० ७ ० । स० । "" पथि मार्गविधी अनुवा
33
|
परिसादिनैवायमानविशेषेध कियते, न तु दमाऽऽदिनिरिति । अनु० । मेषावधिके नवमे राशौ च । न० । याच धनुर्विमुका चन्द्र देवक दनदनाऽऽदि करोति स धनुः । नारकाणां कदर्थके दशमे परमधार्मिक, पुं० | प्रब० १०० द्वार । ज० । अनु० । सम० । ( ' असिपत्त' शब्दे प्रथमभागे ८४६ पृष्ठे ७९ गाथा गता ) धमल - कुटिलधनुष्-न० कुटिले धनुषि, "धलुकुमिल बंक पागारपरिक्खित्ता।" धनुष्कुटि कुटिलं धनुः । ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा । रा० । ज्ञा० । घणुक - धनुष्क- न० । चापे, स० । चतुर्भिर्हस्तैर्निष्पन्ने अवमानविशेषे न० अनु० पा० पाञ्च सशस्थका म्पियर पते ब्रह्मदत्तपितुर्ब्रह्मराजस्य स्वनामख्याते सेनापतौ, उत्त० १३ अ० । ० क० । ( तद्वक्तव्यता बंभदत्त' शब्दे वक्ष्यते ) शुग्गनुर्ब्रह० विशेष धनुर्वेद इति वा । जी०३ प्रति० ४ ३० । धनुग्रेोऽपि वातविशेषो, यः शरीरं कु. ब्जीकरोति । ३० ३ उ० । व्य० ।
-
Jain Education International
घणेसर
तासा- धनुस्त्रासना-श्री० [धनुषा] जयजनने, "स योगो नासणः "चानुवाणा कुर्वन्तिभयमुपजनयन्तीत्यधैः ०२०
धगुरू- धनुर्ध्वज - पुं० । जविष्यत्सर्पिएयां महापद्मस्य प्रथमतीर्थकरस्य सकाशे प्रवजिष्यति स्वनामख्याते नृपे, स्था०
Fro
प्रणुदर - धनुर्धर - पुं० । धनुर्धारयति धृ-अच् । धानुष्के, वा० धनुकोदरामप्रहरणा इति । स ।
धणुपिड - धनुष्पृष्ठ-न
- न० | मरामलखण्माऽऽकारे क्षेत्रे, स० ५७ स म० जम्बूदीपलक्षण क्षेत्रस्य यतैरन नस्याऽऽरोपित ज्या धनुष्पृष्टाकारे परिधिख च । हैमवतैरण्यवतोरधिकारे जम्बूद्वीपलकणवृतकेत्रस्य हैमवतैरण्यवाच्य द्वितीयान्नस्थापितानुष्ठकारे प रिधिखएमे धनुष्पृष्ठे, उच्येते स्पर्धतभूते सरलप्रदेशइक्ती तु जीवे श्व जीबे इति । स० ३७ सम० । ( तच्च कस्य वर्षस्य वर्षधरपर्वतस्य कियत्प्रमाणमिति 'बासहर' (शन्दे बहुयते )
-
धनुपुहत्तिया- धनुष्पृथक्त्वका स्त्री० । गयूते, "धपुसि या विवि" धनुःसहस्रप्रमाणमिति प्रा०
१ पत्र ।
धवन - धनुर्बल - न० । धनुर्द्धरवले, “धरणुबलं वा थालिंगति ।”
भ० ३ श० २ उ० ।
धणुय- धनुष्क- न० । धणुक' शब्दार्थे, स० ।
धन्य-धनुर्वेद - पुं० । धनुष उपचारात् तत्प्रकेपणीयास्त्रयोगाssदेरेपयोगी वेदः । यजुर्वेदस्योपवेदे, शस्त्रास्त्रप्रयोगोपसंहारप्रतिपादकमन्त्रसहिते शास्त्रभेदे, वाच० । धनुःशास्त्रे, जं० २ ० | शास्त्रे, तश्च जगवत ऋषभदेवस्य समये आसीत्। " "शाखं नाम धनुर्वेद स व तदैव राजधर्मे सति प्रावर्तत । श्र० म० १ ० १ ख एक । शिक्षाशास्त्रे, "कुलपुत्रक एकोऽत्र, धनुर्वेदविशारदः । कस्यापि धनिनः पुत्रान् धनुर्वेदमशिक्षयत् ॥१॥ अ० क० । प्राo म० । तदात्मके द्वासप्ततिकलान्तर्गते कन्नाभेदे, औ० । स० । [झा० । सूत्र । तदात्म के पापश्रुतभेदे च । श्राव० ४ श्र० । धम धनुःखयम-२० धनुः शकले, " सपोः संयोगे सो | मे" || ८ | ४ | २८९ ॥ इति सूत्रेण मागध्यां संयोगे वर्तमानयोः सकारयकारयोरूर्द्ध लोपाऽऽपवादः सः प्रा०४ पाद । धगुस्सग्गधनु- धनोत्सर्ग-पुं० [स्था ०२०
पढ़-धनुष-पुं० [०१ पाद घणेसर- पनेश्वर पुं० नामले परिजि० ६ कल्प कान्तीनगरवास्तव्ये स्वनामध्याते सार्थवाहे, येन द्वारा वासुदेवेन प्रतिष्ठापिता पार्श्वनाथप्रतिमा द्वारा बतीदादानन्तरं समुद्रेण द्वारावत्यां प्राचितामध्ये तागमने पानपात्रे देव यावेन समुद्रमध्ययुत् स्वनगरमासादे स्थापित
For Private & Personal Use Only
www.jainelibrary.org