________________
धयोसर
(२६५ ) अन्निधानराजेन्द्रः।
घमंतरि
५ कल्प । नत्रबाहुस्वामिविरचितबृहत्कल्पनाध्यवृत्तिकर्तुः के- धान्य-न। धाने पोषणे साधु-यत । सतुषे ताकुलाऽऽदी, मकीर्तिसूरेगुरुपरम्परायां जाते स्वनामख्याते प्राचार्य, बृ०।
सीजे शामितिझयवाऽऽदौ च । दश०६ म० । वाच० । "श्रीजैनशासननभस्तलतिम्मरश्मिा,
उत्त० । सूत्र० । धान्यं व्रीहिकोरुवमुझमाषतिलगोधूमयबाश्रीपाबन्द्रकुलपद्मविकाशकारी।
ऽऽदि । आव० ६ म०। तच सप्तदशविधम्-" सणसत्तरपृज्यो निरावृतदिगम्बरडम्बरोभूत,
सबीया भवे धम्नं ।" शणं सप्तदशं येषां तानि शणसप्तदशाश्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम् ॥७॥
नि बीजानि धान्यं भवेदिति । तानि चामनि-" ब्रीहियो श्रीमच्चैत्रपुरैकमएमनमहावीरप्रतिष्ठा कृत
मसुरो, गोधूमो मुद्रमापतिलषणकाः। प्रणवः प्रियङ्गकोद्रस्तस्मान्नैत्रपुरप्रयोधतरणिः श्रीचैत्रगच्चोऽजनि।
च-मकुष्टकाः शालिराढक्यः ॥१॥ किं च कलायकुखत्थी, तत्र श्रीभुवनेन्सूरिसुगुरुर्नुभूषणं भासुर
शणसप्तदशानि बीजानि।" वृ०११०२ प्रका० म.। ज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाऽभवत् ॥ ६॥"
कुत्रचिद् धान्यानां चतुर्विशतिभेदा यथावृ०६१०। द्वितीयोऽप्येतनामा विशालगच्चीयो जिनयनुजसू. रिपबितमार्कशतकग्रन्थोपरि टीकाया रचयिताध्यमाचार्यः वि.
सणसत्तरसादीणं, धमाकाणं तु कोमिकोमीणं । क्रमसंवत्-११७१ वर्षे प्रासीत् । अपरोऽप्यतिप्राचीनः शिला
जेसिं तु जायणट्ठा, एरिसया हॉति णिइईया ॥ ३१॥ ऽऽदित्यराजस्य बलभीपुरराजस्यार्थे शत्रुञ्जयमाहात्म्य प्रन्धकद् शणः सप्तदशो येतानि शणसप्तदशानि । तानि चामनिधनेश्वरसूरिः। जै. इ.
शालिः, यवः, कोषवः, वौदिः, रामकः, तिलाः, मुगाः, माचा, धणाहसंचय-धनायसंचय-पुं० । धनस्यौघः समूहो धनौ- चवलाः, चणकाः, तुवरी, मसूरका कुलन्थाः, गांधूप्राः, निष्पाघस्तभ्य संचयो राशीकरणम् । कनकाऽऽदिद्रव्यसमूहस्य रा- वाः, मतसी, शणश्च । उक्तं च-"सासिजयकोववाहि-रालगशीकरण उत्त०१० ।
तिल मुग्गमासचवाचणा । तुबरिमसूरकुलत्था, गोडमनिष्काधन-धन्य-त्रि०। धनं लब्धा, धने साधुः,धनमईति। ज०२ श०
बप्रयसिसाणा ॥ १॥" व्य०१०।। १. । अन्त। स्था.नि.। धनाय हितं धनस्य नि
धनाइं चनवीसं, जब गोहम सानि वीहि सट्ठी य। मित्तं संयोग उत्पातो, धन प्रयोजनमस्य वा यत्। वाच. । कोहव अणुया कंग, रामग तिल मुग्ग मासा य।१०१। धनलम्निनि, शा. १७०१० । कल्प० । भ०। " धमाश्रो
अयसि हरिमंथतिउगन, निप्फावासलिंद राय मासा य । अणंतानो अंबगाओ।" प्रा०म.१०२ खगम । "अहो एयरस धाया।"10 म०प्र०२खएम। "धोसिणं तु.
इक्खू मसर तुबरी, कुलत्थ तह धनय कलाया ॥१०१।। म जाया!" धनं सम्धासि । न. ६० ३३ उ०। धनावहे,
धान्यानि चतुर्विशतिभवन्ति । यथा-जवान, गोधूमाः, शालयो, झा.१७०११। सौगाग्याऽऽदेयताऽऽदिना धनाई, द्वा० १४
बीहयः, षष्टिकाः, कोद्रवाः, अणुकाः, कङ्गा, रालका, तिलाः, द्वा•। धनवाजयोग्ये, प्रश्न०१ श्राश्र० द्वार । धनसाधौ पुण्य
मुदगा मापाश्च । तथा अतसी, हरिमन्थाः, त्रिपुटका निष्पावा बति, पञ्चा०विव.। पं० व. 1 " धमाणमेयजोगो, धमा
शिसिन्दा राजमाषाः, रक्तवः, मसुरा, तुबरी, कुलत्था, तथाचेटुंति एवणीतीए । धमा व ममंते, धमा जे जऽपसंति"
धान्यक, कलाय इति । एतानि च प्रायेण लोकप्रसिकानि प्रागु॥१॥ धन्यानां भावधनमधूणां तत्साधूनां वा सचानामिति
कानि,नवरं षष्टिकाः शालिभदा,ये षष्टिरात्रेण पच्यन्ते। अणुगम्यते, तद्योगेऽपि धन्या: पुण्यवम्तश्चेष्टन्ते प्रवर्तन्ते इति ।
का जुगन्धरी,बृहच्चिरा कङ्गः अल्पतरशिरा राक्षकः, हरिमन्थाः पश्चा• २विव। श्रेयस्करे, आव०४०। इलाध्ये, " ते
कृष्णचणका, शिलिन्दा मकुष्टाः, राजमाषाश्ववलकाः,धान्यं कु. धमा सप्पुरिसा।" पञ्चा०विव० । अश्वकर्णवृक्के, कृतायें,
स्तुम्भरी, .कझाया अत्र वृत्तचषका इति । प्रव०१५६ द्वार । धनोपयोगिभ्यर्थशाखे, धनाय हिते, धनकारणे च । वाच.।
केचन भूकटिका बदन्ति यथा धीमतां त्रिफलात्कटकधनं ज्ञानदर्शनचारित्रलकणमहन्तीति धन्याः । साध्वादिषु
व्यनिष्पन्नचर्मप्रक्केपे प्रासुकं पानीयं तथाऽस्माकमप्युत्कटक. कानदर्शनचारित्रधनेषु,“ धन्ना नाणाधणा।" विशे०। " ध. व्यजनितचूमप्रोपे धान्यादि प्रासुकीभवतीति किमत्र बाधमा श्रावकदाए, गुरुकुलवासंन मुंचंति।"धन्या धर्मधनं ल. कमिति प्रइने, उत्तरम् भूकटिककृताशङ्कामाश्रित्य यथा त्रि“धारः । पञ्चा० ११ विव० । भ.पार्श्वनाथस्य प्रथमनिकादा- फलाप्रक्षेपाऽदके वाऽऽदिपरावतों भवति तथा यदि धायके स्वनामण्याते श्रावके, प्रा० म०१०१खराम । काकन्दी
न्यफलाऽऽदाबपि भवेत्तदोदकवद् धाम्यादि प्रासुकं भवति वास्तव्ये स्वनामख्याते सार्थवाहेच । पुं०।तत्कथाऽनुत्तरोप
न च तस्मात्तरकथं प्रासुकं तदिति । २१ प्र०। सेन०३ पातिकदशायास्तृतीयवर्गस्य प्रथमेऽध्ययने । सा च ' धमग'
मद्वा० । पञ्चदशकर्माऽऽदाननिषेधवता धान्यनाबिकेराजदि. शब्द तद्वक्तव्यताप्रतिवऽनुत्तरोपपातिकदशायास्तृतीयवर्ग
फलगुलीहरितालपशूनां विक्रये भङ्गोऽभङ्गो वा, तथा सहास्य प्रथमेऽध्ययने च। अनु। आमलक्याम, धन्याके, वा.
लपुत्राऽऽदीनां श्राद्धानां कर्मादानस्य संभवो, निषेधो पेति च० । वाराणसीनगयों कोष्ठचैत्यवास्तब्यस्य सुरादेष गृहपते.
प्रश्ने, उत्तरम-धान्याऽऽदीनां कृतपरिमाणादृर्द्ध क्रयादिकरणे भायां च । स्त्री०। उपा० ४ अ० । (तत्कथा "सुरादेष"
भलोऽन्यथा न चेति, तथा सदाल पुत्राऽऽदीनां परिमितत्वादशीशब्दे वक्ष्यते)
लादिकर्मकरणेऽपि न कर्माऽऽदानसंशति वृद्धोक्तिः । ७६
प्र० । सेन० ३ ला०। । धन्व-न•। धन्व-अच् । चापे, वाच ।
धएणंतरि-धन्वन्तरि-पुंगधन्वन् शिल्पशास्त्रं तस्यान्तमिति धन्वन्-न० । धन्व० कनिन् । धनुषि, मरुदेशे च । वाच०।।
च०। । ऋश्न शक। "नारायणांशो नगवान्, स्वयं धन्वन्तरिमहान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.brg