Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२६) अभिधान राजेन्द्रः ।
धम्म
तिराज्यं चिन्नः स व करादि पुरवरच प्रतिपुरवरं भिन्नः कचित् षोऽपि परमापाप्रतिपादनाऽऽदिलक्षणः । सद्वितीया योषिदान्तरं गच्छतीत्यादिलक्षणो वा । प्रामधर्मः प्रतिग्रामं भिन्नः । गणधर्मो मल्लाऽऽदि गणव्यवस्था यथा लमपादपातेन विषमग्रह इत्यादि । गोष्ठी धर्मो गोष्ठीव्यवस्था । इह व समयः समुदायो गोष्ठी । तदूव्यवस्था पुनर्वसन्ता ऽऽदावेषंक संयमित्यादिला राजचन दुश्तर निप्रद परिपालना - दिरिति । भावधर्म्मता चाऽस्य गग्याऽऽदीनां विवक्कया नावरूपत्वादरुपपदस्य विपति स्वाद लोकिके भाव देशपाऽऽदिभेदकदेश एवानेकस्य सुचिया भाग्ययुको लौकिकः । कुप्राचनिक उच्यते- अलावपि सावद्यप्रायो लौ. किककल्प एच । यत श्राह ( सावजो उ इत्यादि ) श्रवद्यं पापं सहावद्येन सावद्यः । तुशब्दस्त्वेव कारार्थः । स चावधारणे। सा
द्य एव कः?, कुतीर्थिक धर्मश्चरक परिवाजकाऽऽदि धर्म इत्यर्थः । कुतपादन निरादन्ये प्रेका पूर्वकारि निः प्रशंसितः स्तुतः । सारस्नपरिग्रहस्वादू । अत्र बहुवक्तव्यमूतत्तु नोच्यते, गमनिका मात्र फलत्वात्प्रस्तु तव्यापारस्येति गाथार्थः ॥ ४२ ॥ उक्तः कुप्रावचनिकः ।
साम्प्रतं लोकोत्तरं प्रतिपादयन्नाहबुविदो लोगुतारिप्रो, सुयधम्मो खघु चरित्तधम्यो य । सुयधम्मो सज्जाओ, चरितमो समणधम्मो ॥ ४३ ॥ द्विविध पकारो, लोकोत्तरो लोकप्रधानो, धर्म इति वर्त्तते । श्रुतधर्मः, खलु चारित्रधर्मश्च । तत्र श्रुतं द्वादशाङ्गं तस्य विशेषणार्थ किं विशिनष्टि
तथा
1
"
स हि वाचनाssदिभेदाचित्र इति । आह च श्रुतधर्म्मः स्वाध्यायवाचनाऽऽदिरूपस्तस्वचिन्तायां धम्मं हेतुत्वादू धर्म इति । तथा चारित्रधर्मश्च तत्र चर ' गतिभवणयोरित्यस्य " अर्तिलूधूसूखनसहचर इत्रः ।। ३ । २ । १८४ ॥ इति इत्रप्रत्ययान्तस्य चरित्रमिति भवति । चरन्त्यनिन्दितमनेनेति चरित्रं कयोपशमकर्पतस्य भावधारणमशेषकर्मयाय यर्थः । ततधारित्र मेव धर्मश्चारित्रधर्म इति । चः समुच्चये । श्रयं च भ्रमणधर्म एवेत्याह-चारित्रधर्म्मः श्रमणधर्म इति । तत्र श्राम्यतीति श्र मणः " कृत्यल्युटो बहुलम् " || ३ | ३ | ११३ ॥ इति वचनात् कतरि ल्युट्र श्राम्यतीति तपस्यतीति । एतदुक्तं भवति प्रव्रज्यादिवसादारभ्य सकनसावद्ययोगविरती गुरुपदेशादनमाऽऽदि यथाशक्त्या प्राणोपरमात्तपइचरतीति । उक्तं च-" यः समः सर्वभूतेषु प्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्तितः ॥ १ ॥” इति । तस्य धर्मः स्वभावः । श्रमधर्मश्च कान्त्यादिलक्षणो वक्ष्यमाण इति गाथार्थः ॥ ४३ ॥ दश० १ ० ।
धर्मजेदार सामान्येन
दविदे धम्मे पते । तं जहा-गामधम्मे, नगरघम्मे, रट्ठधम्मे, पाखंरुमे, कुञ्जधम्मे, गणधम्मे, संघधम्मे, सुयधम्मे, चरितम्, अस्थिकायधम्मे । स्था० १० वा० ।
( कस्य दर्शने कति धर्मजेदा इति 'बाद' शब्दे वच्यते ) (१०) धर्मलचा मित्र सम्बन्धमुपरचयति प्रक
रणकारः
अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् ।
६६८
Jain Education International
धम्म
सर्वागमपरिशुद्ध पदादिमध्यान्तकरूपाम् ॥ १ ॥
( श्रस्यत्यादि ) अस्य धर्मस्य स्वलक्षणं सक्ष्यते तदितर व्यावृत्तं वस्त्वनेनेति लक्षणम् । स्वं च तज्ञकणं नेति स्व. लक्षयमिदं वचवमा दुवैद्भिः सदेव सर्वकाममेय वि यह संकालयायालयान्यथात्वाभावमुपदर्शयति सगमैः परिशुद्धं निर्दोषं यदादिमध्यान्त कल्याणमादिमध्याबसानेषु सुन्दरमिति योऽर्थः ॥ १ ॥
किं पुनर्धर्मस्य स्वलक्षणमिवादधर्म्मवित्प्रभवो यतः क्रियाऽधिकरणाssश्रयं कार्यम् । मलविगत खलु पुष्टचादिमदेष विज्ञेयः ॥ २ ॥ ( धम्मं इत्यादि ) प्रभवत्यस्मादिति प्रनवः । चित्तरूपत्वाचिनुचरित्रे सिवासी प्रभवः विशेषः। विशेषकर
वित्तमेष परामृश्यते यसाविधिनिषेधविषया । सा च क्रिया कार्य चितनिष्पाद्यत्वात्। तथ स्वरूपेण किपालकणं कार्य कीदृशं यश्चित्तात्प्रवसंत इत्याह-अधिकरणाssश्रयमिह यद्यप्यधिकरणशब्दः सामान्येनाऽऽधारवचनस्तथापि प्रक्रमात् चित्तस्याधिकरणमाश्चयः शरीरं, चित्तस्य शरीरात्वाकार्यधिकरण शरीराऽऽयं यतः प्रवर्त्तते चित्तान्तवित्तं धर्म इत्युक्तम् । चित्तास्प्रभवतीति पुनरुच्यते चित्तस्य । एतत्पुष्ट्यादिमदित्यनेन सह संबन्धो न स्थात् । यत्र इत्यनेनापि केवलमेव चित्तं न गृह्येत । तथा धर्मस्यैव विशेषत्वं स्यान्न वित्तस्य ततश्च चित्तस्य विशेषणपदैरनिसंबन्धो न स्यादिति दोषः । एतदेव चितं
विगमेन रागादिमलापगमेन पुष्टचादिमत् पुष्टिशुद्वियसमन्वितमेष धर्मो विशेष इति ॥ २ ॥
मलचिगमेनैतत्खलु पुष्टिमदित्युक्तं तत्र के मलाः कथं च पुषादिमध्ये चिरात्येवं वक्तुकामनयां श्रमादसमाऽऽदयो मला स्व-स्वागम योग तो विगव एषाम् । तदयं क्रियात एव हि पुष्टिः शुचित्र चित्तस्य ॥ ३ ॥ ( रांगाऽऽदय इत्यादि ) इह मलाः प्रक्रमाश्चित्तस्यैव संधनः परिते से रामाऽऽद यो रागद्वेषमोदा जा तिसंग्रहीताः। पतिमेदेन तु भूयांसः बशम्दावधा रागाऽऽक्ष्य एव नान्ये आगमनमागमः सम्यक्परिच्छेदस्तेन सद्योगः सह्यापारः आगमसहितो वा यः सद्योगः सत् क्रियारूपः । ततः सकाशाद्विराम एषां रागाssदोनां मलापगमः संजायते । तत् तस्मादयमागममद्योगः क्रिया वर्त्तते सर्वाऽपि शास्त्रोक्ता विधिप्रतिषेधाऽऽत्मिका । अत पत्र ह्यागमद्योगात् किवरूपात पुरियमाणस्वरूप शुचि चित्तस्य संभवति ॥ ३ ॥
पुष्टिशुड्यो लक्षणं दर्शयतिपुष्टिः पुण्योपचयः, शाकः पापक्षपेक्ष निर्मलता । अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया || ४ || (पुष्टिरित्यादि) उपचीयमानयना पुष्टिरनिचीयते शुद्धिः पा पक्षपेण निम्नता, पापं ज्ञानावरणीयाऽऽदि च सम्यग्ज्ञानाssगुविधायेण पावती कावि शतोऽपि निर्मलता संभवति सा शुद्धिरुच्यते, अनुबन्धः सन्तानः
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458