Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1357
________________ (१६७०) अन्निधानराजेन्द्रः । धम्म धम्म बालकराई धमकराई जसकराई कित्तिकराई, नो खनु पाउ- लिहगूढ°फा एणीकुरुबंदावत्तवट्टापुबजंघा समुग्गसो! एवं चिंतियध्वं-एसंति खलु बहवे समया श्रावलिया निमग्गगृढ जाणू गयसुमादकसुनायसनिनोरू वरवारणमखणा आणापाणू थोचा लवा मुहत्ता दिवसा अहोरत्ता त्ततुल्लविक्कमविलासगई मुजायबरतुरयगुज्कदेसा आइएणपक्खा मासा नऊ यणा संवच्चरा जुग्गा बाससया बा.| हय म निरुवझेवा पमुध्यवरतुरयसीहाइरेगवट्टियकमी ससहस्सा बाससयसहस्सा नासकोडीश्रो वासकोमाको। साहय सोणंदमुसलदप्पणनिवारियवरकाणगच्छरुसरिसवरमीओ जल्थ णं अम्हे बहू सीलाई वयाई गुणाई वेरमणाई वइरबलियमऊमा, गंगावत्तप्पयाहिणावत्ततरंगजंगुररविपञ्चक्खाणाई पोसहोपवासाई पडिवज्जिस्सामो पट्ठविस्सामो किरण वोहियकोसायपनमगंजीरविम्यनाभी उज्जुयसमकरिस्सामो, तो किमत्थं पानसो ! नो एवं चिंतेयवं| सहियमुजायजच्चताकसिणनिछाइज्जनमहमुकुमालमनजवइ अंतरायबहने खड्बु अयं जीविए, इमे बहवे बाइय- यरमणिज्जरोमराई सविहगसुजायपीणकुच्छी ऊसोयरा पित्तियसिभियसीयवाझ्या विविहा रोगायका फुसंति जी-| पम्हनियमनानी मंगयपासा सन्नयपासा मुंदरपासा मुजावियं ॥ यपासा मियमाईयपीएईयपासा. अकांमुयकणगरुयगनि"पुनाई" इत्यादि गद्यम् । स्वर निश्चये, हे आयुष्मन् ! पु- म्मलसुजायनिरुवहयदेहधारी पसत्यवत्तीसमक्खणधरा कपयानि शुभप्रकृतिरूपाणि कृत्यानि कार्याणि करणीयानि क गसिलायब्रुजलपसत्यसमतला उवचियवित्थिन्नपिहुलतु योग्यानि (पीतिकराणि त्ति) मित्राऽऽदिना सह स्नेहोत्पादकाऽऽनि,वर्णकराणि एकदिभ्यापिसाधुवादकराणीत्यर्थः । बच्चा सिरिवच्छंकियवच्छा पुरवरफलिहवट्टियनूया जूधनकराणि सद्रत्नसमद्धिकराणि, कीर्तिकराणि सर्वदिम्या- यंगीसरविनक्षलोगआयाण फादउच्छृढदीहबाह जुगसंनिभपिसाधुवादकराणीत्यर्थः,नैव च खबु एवार्थत्वात्,हे आयुष्मन् ! पीणरइयपीवरपनहसंठियउवचिय (धण) थिरसुवट्टमुसिएवं वयमाणं चिन्तितव्यं मनसा विकल्पनीयम् (पसंती ति) बिपन्वसंधी रत्तुप्पबलोचियमउयमंसलसुजायमक्खणपएण्यन्ति, श्रागमिष्यन्ति, खबुनिश्चये, बहवः समयाः बहवे सत्य प्रच्चिदजालपाणी पीचरचट्टियसुजायकोमलवरंगुनिया श्त्यग्रेऽपि योज्यम् । तं० । यत्र समयावलिकाऽऽदौ, गं वाक्यालङ्कारे (अम्हे ति) वयं बहूनि प्रभूतानि, शीलानि तंवतलिगाइरुइरनिकनखा चंदपाणिन्नेहा मूरपाणिनेहा समाधानानि, प्रतानि महाव्रतानि (गुणाई ति ) गुणान संखपाणिनेहा चक्कपाणिलेहा सोस्यियपाणिनेहा ससि ?बिनयाऽऽदीन् । अत्र " गुणाद्याः क्लीवे वा " ॥ १॥ ३४॥ रविश्संख३चक४ सोत्थियएविजत्तमविरश्यपाणिनेहा वइति कीवस्वम् । (बेरमाणाई ति) असंयमाऽऽदिभ्यो निवर्तनानि प्रत्याख्यानानि, नमस्कारसहितपौरुष्यादीनि, पौषधः पर्वदिन. रमहिसवराहसीहसहलनसजनागवरविउल उन्नयम उयक्वं. मष्टम्यादि, तत्रोपवासा अभक्तार्थकरणानि पौषधोपवासास्ता- धा चनरंगुलमुप्पमाणकंबुवरमरिसगीवा अवडियमुवि. न् प्रतिपत्स्यामहे भाचार्याऽऽदिपाश्वेऽङ्गीकरीष्यामः ( पट्ट- भत्तचित्तमंमूमंसन्नसंधियपसत्यमलविजनहत्या उपचिविस्सामो ति) प्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमत. यसिलप्पवालबिंबफन्नसंनिजाधरुहा पंकुरमसिसगल विमया कर्तुमारप्स्यामः, करिष्याम इति साक्वारकारेण सततं निपादयिष्यामः।(तत्ति)ताबदादौ किमर्थ नैव चिन्तयितव्य लसंखगोखीरकुंददगरयमुणाझियाधवलदंतसेढी. अखंम् । हे आयुष्मन् ! त्वं शृणु, यतो भवति, अन्तरायबहुसं वि. मदंता, अफ्फोमियदंता, अविरलदंता, सुनिकिदंता, नप्रचुरमिद,बलु निश्चये,जीवितमायुर्जीवानां,तथा इमे प्रत्यक्का सुजायदंना, एगदंतसेढी विच अणेगदंता,यवहानमंतधोबहव वातिका वातरोगोद्भवाः, पैत्तिकाः पित्तरोगजाः ( सिं. यतत्ततवणि जरत्ततन्नताबुजीहा सारदनवथणियमहुरगंभीभिए सि) श्लेष्मभवाः सान्निपातिकाः सन्निपातजन्याः विधिधा अनेकप्रकाराः रोगा व्याधयस्ते च ते श्रातकाश्च कृच्छ्र रकुंचनिग्योमदुंदुहिसरा गरुलाययउजुतुंगनासा अवदारियजीवितकारिण इति रोगातङ्का जीवितं स्पृशन्तीति ॥ पुंडरीयनयणा कोकामियधवनएमरीपत्तलच्ची,आनामियअय किं सत्र मनुजा एवंविधा भवन्ति,नेति दर्शयति इत्याद-1 चावरुइलाकन्दचिहुरराइमुसंठियमंगयआययसुनायभमुहा अ. आसित खलु आउसो ! पुब्धि मण्या वगयरोगाय- लीणपमाणजुनसवणा, सुसवणा, पीणमंसनकपोझदेसका बहुवाससयसहस्सजीविणो । तं जहा-जुयधम्मिया | भागा, अइरुग्गयसमग्गमुचंदकसंठियानमाला, उमुअरिहंता वा चक्कवट्टी वा बझदेवा वा वासुदेवा वा चा- वइपमिपुन्नसोम्मवयणा, छत्तागारुत्तमंगदेमा, घणनिचियरणा विज्जाहराते णं मणुया अश्व सोमचारुरूवा नो- मुघलक्खान्नयकृमागारनिभनिरुवमपिमियग्गसिरा, हुयगुत्तमा जोगनक्खणधरा सुजायसवंगसुंदरंगा रत्तुप्पापन- वहनितधोयतत्ततनणि जकेसंतसत्तम), सामालिय:मकरचरणकोमलंगुलितला नगनगरमगरसागरचकंकवरन- घगनिचियगेमियमिउविसयमुदुमलक्खणपसत्यमुगंधिसुंदर खणंकियतमा सुपइख्यिकुम्मचारुचक्षणा आणुपुब्धि | भयमोयगजिंगनीनकजलपहट्ठभमरगणनिरंबजूए निसुजायपीवरंगुझिया जन्नयतणुतंत्रनिकनहा संवियसुमि- चियकुंचियपयाहिणावत्तमुफसिरया सक्खएवंजणगुणो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458