Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२१७३) धम्म अभिधानराजेन्धः।
धम्म रणत्वेनाबश्य हेतुत्वेनेति यावत्। पुण्योपायाश्चत्वारः। यथोक्त- दृढं स्वशक्त्या जातेच्चः, संग्रहेऽस्य प्रवर्तते ॥ २०॥ म्-" दया भूतेषु वैराग्य , विधिदानं यथोचितम् । विशुझा एवमुक्तनीया (तच्छुते) तस्याः धर्मदेशनायाः श्रुतेः श्रवशीबवृत्तिइच । पुण्योपायाः प्रकीर्तिताः॥१॥"आदिग्रहणात
णानरः श्रोता पुमान् अनघो व्यावृपमतत्वप्रतिपत्तिबाधकमिशानयोगपरिग्रहः, ज्ञानयोगोपायपरिनष्पत्तेश्च सद्धेतुत्वेन सि
थ्यात्वमालिन्यः सनत एव ज्ञाततस्वः करकमलतलाऽऽकलित. द्धमेतसिङ्गमिति ।१६/ बो०४ विव०।
निस्तलास्थूशामलमुक्ताफलवच्छाखोचनयनाऽऽलोकितसक(१२) धर्मद्रुममूलप्रतिपादनपरां गाथामाह
लजीवाऽऽदिवस्तुवादः, तथा-(संविग्नः) संवेगमुक्तकणं प्रा. जीवदय सञ्चवयणं, परधणपरिवजाणं सुसीनं च ।
सः सन् जातको बन्धचिकीर्षापरिणामोऽर्थाकम (दृढम्) खंती पंचिंदियनि-ग्गहो य धम्मस्म मृलाई ॥१॥ अतिसूक्ष्माऽनोगपूर्व यथा स्यात्तथा स्वशक्या स्वसामथ्येन जीवाश्चेतनाऽऽदिनिङ्गव्यङ्गया एकेन्धियाऽऽदयः,तेषां दया रक्तः | हेतुभूतेन अस्य धर्मस्य संग्रहे सम्यग् वक्ष्यमाणयोगवन्द
जीवदयोति । हस्खत्वं प्राकृतप्रभवम् । धर्ममूल नवतीति सर्वत्र | नाऽदिशुद्धिरूपविधिपूर्व ग्रहे प्रतिपत्तौ (प्रवर्तते) प्रवृत्तिमाक्रियाश्याहारः कार्यः सत्यं यथार्थ वचनं सत्यवचनं,तदपि परे धत्ते । अढमयथाशक्ति च धर्मग्रहणप्रवृत्तौ भसंभवेन प्रत्यु
आत्मव्यतिरिक्ता जनास्तेषां धनं वित्तं परधनं तस्य परि तागर्थसंभव इति दृढस्वशक्त्योहणं कृतामांत विशेषगृहिसमन्ताद्वर्जन परिदरणं परधनपरिवर्जन, सुष्तु शोभनं शीवं धर्मग्रहणयोग्यताप्रतिपादिता भवति शास्त्रान्तरे चैकविंशसदाचारश्चतुर्थव्रतं त्रा सुशील, भावप्रधानत्वान्निशस्य । स- त्या गुणेमग्रहणा) भवतीति प्रतिपादितम् । ध०१ अधिक। दाचारत्वं चतुर्थव्रतनिःकसङ्कता चेत्यर्थः । कान्तिः कषायोप- । (तेच गुणा 'धम्मरयण' शब्दे बयन्ते) शमः, पञ्चेति पञ्चसंख्यानीन्द्रियाणि स्पशनरसनघ्राण नक्षुःश्रो.
(१५)धर्माधिकारिण:श्राऽऽस्पानि,तेषां निग्रहः, सविषयग्रहण त्यजतावपि रागद्वेषाक- जे पुवुद्याई णो पच्चा णिवाती, जे पुत्रुट्ठाई पच्छा रणं व्याघुटने धर्ममूलं भवति । यद्वा-तानि सर्वारयपि धर्म
णिवाती, जे णो पुब्बुवाई णो पच्चा णिवाती, सेऽवि लक्षणवृक्तस्य मूलानीव मूलानि । अयमत्र भावार्थः- चकारस्यैधकारार्थस्येह संबन्धादेतानि च प्रत्येकं समुदिनानि धर्म
तारिसिए मिया, जे परिमाय लोगमा सयंति ॥ १५॥ महाद्रुमस्य नरसुरशिवसौख्य कुसुमफल प्रदस्य मूलानि, न तु
यः कश्चिद्विदितसंसारस्वजावतया धम्मैचरणकप्रवणमनाः पुनः परपरिकल्पितयागपश्चाग्नितपशून्यारण्यनिवासकृतकारि.
पूर्व प्रवज्यावसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोत्थायी, सभक्ताऽऽदिदानप्रभृतीनि तेषां जीवघातनिष्पाद्यत्वेनाधर्मरू
पश्चाच्च श्रद्धासंबगतया विशेषेण वईमानपरिणामोनो निपापत्वादिति गाथार्थः। दर्श.२ तव । "भक्ष्याभक्ष्यविवेकाच्च,ग.
ती,निपतितुं शीलमस्येति विगृह्य णिनिः। नियतनं वा निपातः, म्यागम्यविवकतः। तपोदयाविशेषाच,स धर्मों व्यवतिष्ठते॥१॥"
सोऽस्यास्तीति निपाती,सिंहतया निष्क्रान्तःसिंहनया विहारी द्वा०द्वा। धर्मावलम्बनानि-"धम्म णं चरमाणस्स पंच निस्सा
च गणधराऽऽदिवप्रथमो भङ्गः। द्वितीयभनं सूत्रेणेव दर्शयन्नागणा पत्ता। तं जहा-काया गणो राया गाहावई सरीरं।"
ह-पूर्वमुत्थातु शीलमस्यति पूर्वोत्थायी, पुनर्विचित्रत्वारक(अस्य व्याख्या'णिस्सागण' शब्देऽस्मिन्नेव भागे २१४ पृष्ठे द्रष्ट
परिणतेस्तथाविधभदितव्यतानियोगात्पश्चाग्निपाती स्यात्, व्या)"दोहिंगणेहिं आया केवलिपास धम्म नभेज सवणया
नन्दिषेण यत् । कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति । तृतीयए।" स्था.१०४ उ०। (विशेषः 'खोवसमिय'शादेतृतीय
भङ्गस्थ चाभावादनुपादानं, स चायम्-(जे णो पुबुझायीत्याभागे ६४. पृष्ठे गतः) (प्रारम्भपरिग्रहाभ्यां बिरताऽविर- दि) नो पूर्वोत्थायी पश्चान्निपातीति । तया ह्यत्याने सति नितस्य धर्मलाभासाभौ 'भारंभ 'शब्दे द्वितीयभागे ३७१ पृष्ठे
पातोऽनिपातो वा चिन्यते, सति धर्ममणि धम्मैचिन्ता, तद्रष्टव्यो)
स्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति। चतुर्थभर (१३) धर्मानधिकारिण पाह
दर्शयज्ञाह यो हि नो पूर्वोत्थायीन च पश्चान्निपाती सोऽविसुत्तेण चोइओ जो, अप्पं उद्दिमिश्र तं पमिवज्जे ।
रत पव गृहस्थः सनोत्थायी भवति, सम्यग्विरतेरभावान्नापि
पश्चान्निपाती, नत्थानाचिनाजावित्वान्निपातस्य,शाक्याऽऽदयोवा सो तत्तवायबज्को, न होइ धम्मम्मि अहिगारी॥॥
चतुर्थनापतिता द्रष्टव्याः, तेषामप्युभयासावादिति । ननु च सूत्रेण चोदित इदमित्थमुक्तमचं यः सवः अन्यं प्राणिनमु.
गृहस्था एवं चतुर्थमङ्गपतिता युक्ता वक्तुं, तथादि-तेषां साव. द्दिश्याऽऽम्मतुल्पमुदाहरणतया तन्न प्रतिपद्यते सौत्रमुक्त, स ए
घयोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दराऽऽरोपानावान्निपाताभूतस्तत्ववादबाह्यः परसोकमङ्गीकृत्य परमार्थवाद बाह्यो न भ.
जावः, शाक्याऽऽदिरपि चतुर्थ जङ्गपतित इत्यत आह-(सेऽवि पति धर्मे सकलपुरुषार्थ होतावधिकारी, सम्यग्विवेकाजावा.
इत्यादि)सोऽपि शाक्याऽऽदिगणः पञ्चमहावतभाराऽऽरोपणाभादिति गाथार्थः । पं० व०४द्वार | अथ कलिकालिमा
वेन सायद्ययोगानुष्ठानतया नो पूर्वोत्थायी, निपातस्य च तत्मलिनान्तरात्मानः सन्तः सन्तोऽपि किमेवंविधश्रावक श्रमण
पूर्वकत्वानोपश्चान्निपातीत्यतस्तादृश एव गृहस्थतुल्य एष स्यागुणगणं श्रोतुं श्रहां कर्तुं वा शक्नुवन्ति न सर्वेऽपोत्याह
त, श्राश्रवद्वाराणामुभयेषामप्यसंवृतत्वात्. उदायिनृपमारकव(रयण स्थिणो वीत्यादि ) अथवा-किमिदंयुगीनमानवाः सर्व.
त् । अन्येऽपि ये सावद्यानुष्ठायिनस्तेऽपि ताहका एवोत द. यैकान्ततो निराकार तामवलम्ब्येत्थंभूतगुणगणमदातुं दातुं
शेयन्नाह (जे परिक्षाय इत्यादि) येऽपि स्वयूथ्या: पावस्थासमर्था भवन्ति । दर्श० ३ तस्व ।
ऽऽदयो द्विविधयाऽपि परिझया लोकं परिज्ञाय पुनः पचनपाच. (१४) अथ सफर्मग्रहणयाम्यतामाह
नाऽऽद्ययं तमेव लोकमन्वाधिता अन्वेषयन्ति वा तेपि गृहस्थसंविग्नस्तच्छुतेरेवं, झानतो नरोऽनघः।
तुल्या एव नयेयुः ।। १५५॥ ६६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458