________________
(२१७३) धम्म अभिधानराजेन्धः।
धम्म रणत्वेनाबश्य हेतुत्वेनेति यावत्। पुण्योपायाश्चत्वारः। यथोक्त- दृढं स्वशक्त्या जातेच्चः, संग्रहेऽस्य प्रवर्तते ॥ २०॥ म्-" दया भूतेषु वैराग्य , विधिदानं यथोचितम् । विशुझा एवमुक्तनीया (तच्छुते) तस्याः धर्मदेशनायाः श्रुतेः श्रवशीबवृत्तिइच । पुण्योपायाः प्रकीर्तिताः॥१॥"आदिग्रहणात
णानरः श्रोता पुमान् अनघो व्यावृपमतत्वप्रतिपत्तिबाधकमिशानयोगपरिग्रहः, ज्ञानयोगोपायपरिनष्पत्तेश्च सद्धेतुत्वेन सि
थ्यात्वमालिन्यः सनत एव ज्ञाततस्वः करकमलतलाऽऽकलित. द्धमेतसिङ्गमिति ।१६/ बो०४ विव०।
निस्तलास्थूशामलमुक्ताफलवच्छाखोचनयनाऽऽलोकितसक(१२) धर्मद्रुममूलप्रतिपादनपरां गाथामाह
लजीवाऽऽदिवस्तुवादः, तथा-(संविग्नः) संवेगमुक्तकणं प्रा. जीवदय सञ्चवयणं, परधणपरिवजाणं सुसीनं च ।
सः सन् जातको बन्धचिकीर्षापरिणामोऽर्थाकम (दृढम्) खंती पंचिंदियनि-ग्गहो य धम्मस्म मृलाई ॥१॥ अतिसूक्ष्माऽनोगपूर्व यथा स्यात्तथा स्वशक्या स्वसामथ्येन जीवाश्चेतनाऽऽदिनिङ्गव्यङ्गया एकेन्धियाऽऽदयः,तेषां दया रक्तः | हेतुभूतेन अस्य धर्मस्य संग्रहे सम्यग् वक्ष्यमाणयोगवन्द
जीवदयोति । हस्खत्वं प्राकृतप्रभवम् । धर्ममूल नवतीति सर्वत्र | नाऽदिशुद्धिरूपविधिपूर्व ग्रहे प्रतिपत्तौ (प्रवर्तते) प्रवृत्तिमाक्रियाश्याहारः कार्यः सत्यं यथार्थ वचनं सत्यवचनं,तदपि परे धत्ते । अढमयथाशक्ति च धर्मग्रहणप्रवृत्तौ भसंभवेन प्रत्यु
आत्मव्यतिरिक्ता जनास्तेषां धनं वित्तं परधनं तस्य परि तागर्थसंभव इति दृढस्वशक्त्योहणं कृतामांत विशेषगृहिसमन्ताद्वर्जन परिदरणं परधनपरिवर्जन, सुष्तु शोभनं शीवं धर्मग्रहणयोग्यताप्रतिपादिता भवति शास्त्रान्तरे चैकविंशसदाचारश्चतुर्थव्रतं त्रा सुशील, भावप्रधानत्वान्निशस्य । स- त्या गुणेमग्रहणा) भवतीति प्रतिपादितम् । ध०१ अधिक। दाचारत्वं चतुर्थव्रतनिःकसङ्कता चेत्यर्थः । कान्तिः कषायोप- । (तेच गुणा 'धम्मरयण' शब्दे बयन्ते) शमः, पञ्चेति पञ्चसंख्यानीन्द्रियाणि स्पशनरसनघ्राण नक्षुःश्रो.
(१५)धर्माधिकारिण:श्राऽऽस्पानि,तेषां निग्रहः, सविषयग्रहण त्यजतावपि रागद्वेषाक- जे पुवुद्याई णो पच्चा णिवाती, जे पुत्रुट्ठाई पच्छा रणं व्याघुटने धर्ममूलं भवति । यद्वा-तानि सर्वारयपि धर्म
णिवाती, जे णो पुब्बुवाई णो पच्चा णिवाती, सेऽवि लक्षणवृक्तस्य मूलानीव मूलानि । अयमत्र भावार्थः- चकारस्यैधकारार्थस्येह संबन्धादेतानि च प्रत्येकं समुदिनानि धर्म
तारिसिए मिया, जे परिमाय लोगमा सयंति ॥ १५॥ महाद्रुमस्य नरसुरशिवसौख्य कुसुमफल प्रदस्य मूलानि, न तु
यः कश्चिद्विदितसंसारस्वजावतया धम्मैचरणकप्रवणमनाः पुनः परपरिकल्पितयागपश्चाग्नितपशून्यारण्यनिवासकृतकारि.
पूर्व प्रवज्यावसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोत्थायी, सभक्ताऽऽदिदानप्रभृतीनि तेषां जीवघातनिष्पाद्यत्वेनाधर्मरू
पश्चाच्च श्रद्धासंबगतया विशेषेण वईमानपरिणामोनो निपापत्वादिति गाथार्थः। दर्श.२ तव । "भक्ष्याभक्ष्यविवेकाच्च,ग.
ती,निपतितुं शीलमस्येति विगृह्य णिनिः। नियतनं वा निपातः, म्यागम्यविवकतः। तपोदयाविशेषाच,स धर्मों व्यवतिष्ठते॥१॥"
सोऽस्यास्तीति निपाती,सिंहतया निष्क्रान्तःसिंहनया विहारी द्वा०द्वा। धर्मावलम्बनानि-"धम्म णं चरमाणस्स पंच निस्सा
च गणधराऽऽदिवप्रथमो भङ्गः। द्वितीयभनं सूत्रेणेव दर्शयन्नागणा पत्ता। तं जहा-काया गणो राया गाहावई सरीरं।"
ह-पूर्वमुत्थातु शीलमस्यति पूर्वोत्थायी, पुनर्विचित्रत्वारक(अस्य व्याख्या'णिस्सागण' शब्देऽस्मिन्नेव भागे २१४ पृष्ठे द्रष्ट
परिणतेस्तथाविधभदितव्यतानियोगात्पश्चाग्निपाती स्यात्, व्या)"दोहिंगणेहिं आया केवलिपास धम्म नभेज सवणया
नन्दिषेण यत् । कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति । तृतीयए।" स्था.१०४ उ०। (विशेषः 'खोवसमिय'शादेतृतीय
भङ्गस्थ चाभावादनुपादानं, स चायम्-(जे णो पुबुझायीत्याभागे ६४. पृष्ठे गतः) (प्रारम्भपरिग्रहाभ्यां बिरताऽविर- दि) नो पूर्वोत्थायी पश्चान्निपातीति । तया ह्यत्याने सति नितस्य धर्मलाभासाभौ 'भारंभ 'शब्दे द्वितीयभागे ३७१ पृष्ठे
पातोऽनिपातो वा चिन्यते, सति धर्ममणि धम्मैचिन्ता, तद्रष्टव्यो)
स्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति। चतुर्थभर (१३) धर्मानधिकारिण पाह
दर्शयज्ञाह यो हि नो पूर्वोत्थायीन च पश्चान्निपाती सोऽविसुत्तेण चोइओ जो, अप्पं उद्दिमिश्र तं पमिवज्जे ।
रत पव गृहस्थः सनोत्थायी भवति, सम्यग्विरतेरभावान्नापि
पश्चान्निपाती, नत्थानाचिनाजावित्वान्निपातस्य,शाक्याऽऽदयोवा सो तत्तवायबज्को, न होइ धम्मम्मि अहिगारी॥॥
चतुर्थनापतिता द्रष्टव्याः, तेषामप्युभयासावादिति । ननु च सूत्रेण चोदित इदमित्थमुक्तमचं यः सवः अन्यं प्राणिनमु.
गृहस्था एवं चतुर्थमङ्गपतिता युक्ता वक्तुं, तथादि-तेषां साव. द्दिश्याऽऽम्मतुल्पमुदाहरणतया तन्न प्रतिपद्यते सौत्रमुक्त, स ए
घयोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दराऽऽरोपानावान्निपाताभूतस्तत्ववादबाह्यः परसोकमङ्गीकृत्य परमार्थवाद बाह्यो न भ.
जावः, शाक्याऽऽदिरपि चतुर्थ जङ्गपतित इत्यत आह-(सेऽवि पति धर्मे सकलपुरुषार्थ होतावधिकारी, सम्यग्विवेकाजावा.
इत्यादि)सोऽपि शाक्याऽऽदिगणः पञ्चमहावतभाराऽऽरोपणाभादिति गाथार्थः । पं० व०४द्वार | अथ कलिकालिमा
वेन सायद्ययोगानुष्ठानतया नो पूर्वोत्थायी, निपातस्य च तत्मलिनान्तरात्मानः सन्तः सन्तोऽपि किमेवंविधश्रावक श्रमण
पूर्वकत्वानोपश्चान्निपातीत्यतस्तादृश एव गृहस्थतुल्य एष स्यागुणगणं श्रोतुं श्रहां कर्तुं वा शक्नुवन्ति न सर्वेऽपोत्याह
त, श्राश्रवद्वाराणामुभयेषामप्यसंवृतत्वात्. उदायिनृपमारकव(रयण स्थिणो वीत्यादि ) अथवा-किमिदंयुगीनमानवाः सर्व.
त् । अन्येऽपि ये सावद्यानुष्ठायिनस्तेऽपि ताहका एवोत द. यैकान्ततो निराकार तामवलम्ब्येत्थंभूतगुणगणमदातुं दातुं
शेयन्नाह (जे परिक्षाय इत्यादि) येऽपि स्वयूथ्या: पावस्थासमर्था भवन्ति । दर्श० ३ तस्व ।
ऽऽदयो द्विविधयाऽपि परिझया लोकं परिज्ञाय पुनः पचनपाच. (१४) अथ सफर्मग्रहणयाम्यतामाह
नाऽऽद्ययं तमेव लोकमन्वाधिता अन्वेषयन्ति वा तेपि गृहस्थसंविग्नस्तच्छुतेरेवं, झानतो नरोऽनघः।
तुल्या एव नयेयुः ।। १५५॥ ६६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org