________________
धम्म
सिकस्य च निष्पन्नस्य चास्य प्रत्यकीकृतस्य सम्यगवैपरीत्येन प्रशस्तानि वा लिङ्गानि लक्षणान्येतानि वक्ष्यमाणानि धम्मेश्वस्य धर्मस्वरूपस्य विहितानि शखेऽभिहितानि वि परमार्थवेदिनः सुखाय सुराना न निसुखेनैव यानां योग्यानाम् ॥ १ ॥
तान्येव लिङ्गानि स्वरूपतो ग्रन्थकारः पठतिओदार्थ दाक्षिएवं पापजुगुप्साऽय निर्मलो बोधः । लिङ्गानि धर्वसिद्धेः प्रायेण जनमियत्वं च ॥ २ ॥ उदारस्य भाव औदार्य वक्ष्यमाणलक्षणं, दक्षिणोऽनुकूलहतझायो कि निर्देश्यमाणस्वरूपं पापगुप्सा पापरि रः । श्रथ निर्मलो बोधोऽभिधास्यमानस्वरूपः लिङ्गानि वि. ज्ञानदेवनिष्यतेः प्रायेण बाहुल्येन जनयित्व मोकप्रियत्वं च ॥ २ ॥
( २६७२ )
अभिधान राजेन्द्रः ।
साम्प्रतमोदामाद
औदार्य कार्य त्यागाद्विशेषमाश्वमहश्वम् । गुरुदीनादिष्वीच त्याच कार्ये तदस्यम्तम् ॥ ३ ॥ श्रदार्थ नाम धर्मतत्यागात् कृपणभावपारत्यागादतुच्कवृत्या विज्ञेयमाशय महस्वमाशयस्याध्यवसायस्य महवं वित् तदेव विशिष्यते गु
वृद्धि गुरू गौरवाधिकारेयथा पिता क खाssचार्यः एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः तां मतः ॥१॥ दीनादिषु बानाधारेषु श्रो चिनवृतिरदिामाद, कार्ये कार्यविषये तददामासमह वा अत्यन्तमतिशयेन विवृतिकारिबा एतद् गुर्यादिषु ॥ ३ ॥० (दाकिors [ ४ ] इत्यादिना दाक्षिष्यलकणं दक्खिशब्दे २४४१ पृष्ठेऽत्रैव भागे गतम् ) ( पापजुगुप्सा [५] इत्यादिना पापजुगुप्सालणं पादेयते ) (निमंत्र [६] इत्यादिना निशब्देव नागे २००४ पृष्ठे गतम् ) ( युक्तम् [9] इत्यादिना जनप्रियत्वव जयति 'पृष्ठे मुकम्
,
*
एवं लादीनि विधिमुखेन प्रतिपाद्य धर्मव्यवस्थितानां पुंसां व्यतिरेकमुखेन विषयतृष्णाऽऽईमां स्वरूपं प्रतिपिपादयिषुदृष्टान्तपूर्वकं विकाराभावमाविभीपयितुमाह
आरोग्य सति यद्याधिविकारा जयन्ति नो पुंसाम् ।
परोग्य, पापविकारा अपि देयाः ॥ ८ ॥
( आरोग्येत्यादि) रोजावे सति जायमाने प दिति यथा व्याधिविकारारोविकारात सामा यवतां तद्वदिति । तथा धर्म्माऽऽरोग्ये धर्मरूपमारोग्यं तस्मिन् सति पापविकारा अपि वक्ष्यमाणा न भवन्तीति विशेषाः । = | पापविकारा ये न भवन्ति तान् विशेषतो निर्दिशतितृष्णा, पत्युर्न दृष्टिसंमोहः ।
मास्य
अरुचिर्न धर्मपथ्ये, न च पापा क्रोधक एमूर्तिः ॥ ५ ॥ तदेवं स्थिते धर्मतत्वयुक्तस्य नास्य पुरुषस्य विषयतृष्णा वयमाणलक्षणा प्रनवति जायते उच्चैरत्यर्थे नरसिंमोहो व च्यमाणलक्षण पत्र अरुचिरभिलाषाभावो न धर्मपथ्ये न धर्म
Jain Education International
धम्म
पश्यविषये न च पापा स्वरूपेण पापी कोकपि कोध पत्र मूर्ति कराशब्दः कण्ड्रादिषु पश्यते तस्य तिन्नन्तस्य रूपमेतत् ॥ ९ ॥ बो० ४ विष० । ( विषयतृष्णा लक्षणं 'वियतपदा' शब्दे वक्ष्यते ) ( दृष्टिसंमोहश्च ' दिट्टिसंमोह ' २४१७ पृष्ठे गतः) मोहमाय
धर्मपश्यविषयाया
धर्मज्ञा, तरसास्वादनमुखा चैव । धार्मिकसावाssसक्ति-थ वर्मपथ्येऽरुचिर्लिङ्गम् ||१२|| धर्मेत्यादि धर्मस्य श्रवमविपरीतार्थमान झाडनादरस्तये परमार्थे रस आसक्तिहेतुः तस्याऽऽस्वादस्तस्मिता स्वरसास्वाद मिका ये सवास्तैरसक्तिरसंयोगोऽसंपर्कों धार्मिकस्वासक्तिश्च । धर्मपथ्ये धर्मः पथ्यमिव तस्मिन्नरुचेर्लिङ्गमिति प्रत्येकमभिसंबन्धः करणीयः ॥ १२ ॥
धा
न पापा कोचतिरित्युकं तस्यासिमाहसस्येतर दोपश्रुति-भावादन्त हि यत् स्फुरणम् । कार्यचि को कहते ।। १३ ।।
(सत्येत्यादि) सत्यदोष श्रुतिजावाद सत्यदोष श्रुतिभावाच्चान्तयदिव्यश्यन्तरपरिणाममा भियान्ताका द्वारेण हि यत् स्फुरणं वा रिचा विवा नालोच्य कातस्यं कार्यपरमार्थं तच्चिहं लक्षणं क्रोधकमुतेः क्रोधकरमाः ॥ १३ ॥
मेविषयतृष्णादयो व्यतिरेकमुळे मोकास्तदभावमुद शयन् मैध्यादिगुण संभवमाद
एते पापचिकारा, न प्रजनन्यस्य धीमतः सततम् । धर्मामृतभावान्ति मैत्र्यादयश्च गुणाः ॥ १४ ॥ ( पते इत्यादि) पते पापविकाराः पूर्वोका न प्रभवन्ति न जा यन्नस्य पुरुषस्य धीमतो बुद्धिमतः सततमनवतं धर्मा प्रभावादवानं धर्मभूतं तत्प्रभवसंपन् मैश्यादयश्च गुणा वक्ष्यमाणस्वरूपाः ॥ १४ ॥ मैयादीनामेव लचणमाहपरहितचितामैत्री परदुःखविनाशिनी तथा करुया | परमुष्टिदिता, परदोषोपेक्षयाम्येका ।। १५ ।।
( परेश्यादि) परेषां प्राणिनां हितचिन्ता हितचिन्तनं मैत्री इति सर्वत्र पाकशेषः परेषां दुःखं तद्विनाशिनी तथा क रुणा कृपा, परेषां सुखं तेन तस्मिन् का तुष्टिः परितोषोऽप्रीतिपरिहारो मुदिता परेषां दोषा अविनया प्रतिम क्यास्तेषामुपज्ञामवधीरणमुपेक्षा संभवत्प्रतीकारेषु तु दोषेषु नोपेका विधेया ॥ १५ ॥
गुणान् भावनारूपामभिधाय कृणोप
हाि
एतज्जनप्रणीतं, लिङ्गं खलु धर्मसिद्धिमज्जन्तोः । रामादिसिकिसिक, सिर्फ मकेतुभावेन ॥ १६ ॥ दादर पूर्वोकं सर्वमेाऽऽदिति विषयं जनप्रणीतं जिना कं लिङ्गं लक्षणं, खलुशब्दो वाक्यालङ्कारे धर्मसिद्धिमतः धर्मनिष्पत्ति मज्जन्तोः प्राणिनः पुण्याऽऽदिसिद्धि पायनिय से सिर्फ प्रतिष्ठित सरका
For Private & Personal Use Only
www.jainelibrary.org