Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1349
________________ (२६७०) अभिधानराजेन्द्रः। धम्म धम्म प्रवाहोऽविच्छेद इत्यनर्थान्तरम् । स विद्यते यस्य द्वयस्य तदि- राभिशापातिरकस्तेन विजिना विरहिता प्रयत्नातिशयमेव दमनुबन्धि तस्मिन् पुष्टिशुद्धिद्धयेऽस्मिन् प्रत्यकीकृते सति क्रमे- | विधत्तेन त्वौत्सुक्यमिति भावः ॥ ॥ णाऽऽनुपूर्या पुण्योपचयपापलयाच्या प्रवर्कमानाज्यां तस्मिन् अधुना विजयमादजन्मनि भवान्तरेषु वा प्रकृयमाणधीयस्य जीवस्य मुक्तिः विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमास्कृष्टः । परा ताविकी सर्वकर्मकय अक्कणा शेयेति ॥४॥ मार्ग इह कएटकज्वर-माहेजयसमः प्रवृत्तिफलः॥ ६ ॥ कथं पुनरिदमनुबन्धियं न भवतीत्याहन प्रणिधानाऽऽद्याशय-संविध्यतिरेकतोऽनुबन्धि तत् । (विघ्नजयस्त्रिविधः खबु विझेय इति) विघ्नस्थ धर्मान्तराय स्य जयः पराभवो निराकरणं स त्रिविधस्तिस्रो विधा अस्य भिन्नग्रन्थेनिर्मल-बोधवतः स्यादियं च परा ॥ ५ ॥ ति त्रिविधस्त्रिभेदः। खबुशब्दो वाक्यालङ्कारे। त्रैविध्यमेघाऽऽह( नेत्यादि) (प्रणिधानाऽऽद्याशयसंविद्व्यतिरेकत इति) प्रणि हीनमध्यमास्कृष्टः हीनमध्यमाच्यां सहित उत्कृष्ट एको होनो धानादयश्च ते श्राशयाश्च वक्ष्यमाणाः पञ्चास्यवसायस्थानावे. विघ्नजयोऽपरो मायमोऽपरस्तकृष्ट इति । त्रैविध्यमेव निदर्श. शेषास्तेषां सवित्संवित्तिः संवेदनमनुभवस्तस्याव्यतिरेकोऽ. नेन साधम्यगर्भमाह-मार्ग इद कएटकज्वरमोहजयसम इति । भावस्तस्मात्तदाशयसंविय तिरेकेणेतद्वयं पुष्टिशुकिरूपं ना. मार्ग प्रवृत्तस्य पुंसः कण्टकविघ्नजयसमो ज्वरविनजयसमो नुबन्धि प्रवति, तस्मादेतद्द्वयमनुबन्धिक कामेन प्रणिधा मोहविघ्नजयसमः । इदमत्र तात्पर्यम्-यथा नाम कस्यचित्पुरुमाऽऽदिषु यतितव्यम् । श्यं च कस्येत्याह-भिन्नग्रन्थेरपूर्वक षस्य प्रयोजनवशान्मार्गप्रवृत्तस्य करटकाऽऽकीणेमार्गावतीणस्य रणबसेन कृतग्रन्धिभेदस्य तत्प्रभावादेव निर्मलबोधवतो कपटकबिनो विशिष्टगमनविघातहेतुर्भवति । तहिते तु पथि विमलयोधसंपन्नस्य स्याद्भवदियं च प्रस्तुता प्रणिधानाऽऽद्या. प्रवृत्तस्य गमनं निराकुलं संजायते । एवं कण्टकविजयसमः शयसंवित् परा प्रधाना ॥५॥ प्रथमो विजयः । कपटकाश्चेद सर्वे एव प्रतिमाः शीतो. प्रणिधानाऽऽदिराशय उक्तस्तमेष संख्याविशिएं नाममादमाह णाऽऽदयो धर्मस्थानविनदेतवस्तैरनिद्रुतस्य धर्माधिनोऽपि निप्रणिधिप्रवृत्तिविघ्नन-यसिफिविनियोगनेदतः प्रायः। राकुत्रप्रवृत्त्यसिको। श्राशयभेदश्चायं बाह्यकएटकविघ्नजयनाप. धर्महराख्यातः, शुजाऽऽशयः पञ्चधाऽत्र विधौ ॥ ६ ॥ लक्ष्यते। तथा-तस्यैव ज्वरवेदनाऽभिनूतशरीरस्य बिहलपा. प्रणिधिन प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च पत दन्यासस्य निराकुझं गमनं चिकीपारपि, कमशक्नुवतः कपव मेदास्तानाश्रित्य कर्मणिल्यत्रोपे पञ्चमी । प्रविधिप्रवृत्ति- पटकविप्नादभ्यधिको ज्वरविनस्तज्जयस्तु विशिष्टगमनप्रवृत्तिविजयसिद्धिविनियोगभेदतः (प्राय इति)प्राचुण शास्त्रेषु हेतुनिराकुनशरीरवन परिदृश्यते । इहापि ज्वरकल्पाः शारी. धम्म धम्भवदिभिराख्यातः कथितः शुभाऽऽशयः राजपरिणाम रा पब रोगाः परिगृह्यन्ते । तदभिभूतस्य विशिषुधर्मस्थानाऽऽरापञ्चधा पश्चप्रकारः । अत्र प्रक्रमे विधी कर्तव्योपदेशे प्रतिपादि- धनाऽकमत्वात् । ज्वरकल्पशारीरदुःख बिनजयस्तु सम्यग्धर्मताऽऽशयपश्चकव्यतिरेकेण। पुष्टिशुद्धिलकणं यमनुबन्धि नभ- स्थानाऽऽराधनाय प्रभवति । तस्यैवाध्वनि जिगमिषोः पुरुषस्य पतीति ॥६॥ दिम्मोहकल्पो मोहविघ्नस्तेनानिभूतस्य पुनः पुनः प्रेयमाणस्यातत्र प्रणिधानन्त्रणमाह प्यध्वनीन गमनोत्साहः कश्चित् प्रादुर्भवति । मोहविघ्नजयप्रणिधानं तत्समये, स्थितिमत्तदधः कृपानुगं चैव । स्तु स्वयमेव मागसम्यकपरिज्ञानात् परैश्चोच्यमानमार्गश्रकानिरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं च ॥ ७॥ नाम्मन्दोत्साहतापरित्यागेन गमनप्रवृत्तिहतुभवति । इहापि दिमोहगमनविधमकस्पो मिथ्यात्वाऽऽदि जनितो मनोधिनमःप(प्रणिधानमित्यादि) प्रणिधानं विशेध्यं, शेषपदानि विशेष णानि । तत्समये प्रतिपन्नविवक्तितधर्मस्थानमर्यादायां स्थिति. रिगृह्यते। तज्जयस्तु मिथ्यात्वाऽऽदिदोषनिराकरणद्वारेण । मनो विभ्रमापसारकत्वेन प्रस्तुतधर्ममार्गेऽनवरत प्रयाणकप्रवृप्या गममतप्रतिष्ठितमविचलितस्वनावं तदधः कृपानुगं चैव स्वप्रतिप. अधर्मस्थानस्यायोऽधस्ताचे वर्तन्ते जीवा न तावती धर्मपद नाय संपद्यते। एवं कएटकम्बरमोहविघ्नजयसभत्रिविधो वि. बीमाराधयन्ति, तेषु कृपया करुणया अनुरागमनुगतं तेषु करु. नक्षय उक्तः। स एव विशिष्यते-प्रवृत्तिफनः प्रवृत्तिधर्मस्थान विषया फलमस्याऽऽशयावशेषस्य विधन जयसंज्ञितस्येति प्रवृणापरमान तु गुण हीनत्वात्तेषु द्वेषसमन्वितं निरवद्यवस्वविषयं, त्तिफलः॥॥ निरवयं सावधपरिहारेण यद्वस्तु धर्मगतं तद्विषयो यस्य परार्थ निष्पत्तिसारं च परोपकारमिष्पत्तिप्रधानं चैवस्वरूपं प्र एवं तृतीयमाशयभेदं प्रतिपाद्य सिद्धिरूपमाशयमाहणिधानमवसेयम् ॥ ७॥ सिधिस्तत्तधर्म-स्थानावाप्तिरिह तात्त्विकी शेया । ___इदानी प्रवृत्तिमाह अधिकेविनयाऽऽदियुता,ीनेच दयाऽऽदिगुणसारा ॥१०॥ तत्रैव तु प्रवृत्तिः, शुजसारोपायसदगतात्यन्तम् । (सिद्धिरित्यादि) सिकिर्नामाऽशयभेदः,साच स्वरूपतः की. अधिकृतयत्नातिशया-दौत्सुक्यविजिता चैत्र ।। ॥ दशी,तत्तकर्मस्थानावाप्तिरिह तारिखकी झेया तस्य तस्य वि. (तत्रैवेत्यादि ) तत्रैव तु विवक्कितप्रतिपन्नधर्मस्थाने प्रवृत्ति. वक्तितस्य धर्मस्थानस्याऽदिसाऽऽदेरवाप्तिः सिकिरुच्यते । मा स्वरूपा भवति । सा च न कियारूपा कि स्वाशयरूपा, शुभ च तारिखकादं च विशेषणं तत्तधर्मस्थानावाप्रतारिखकरवपरिसारोपायसंगताऽवन्त बाह्यक्रियाद्वारेण विशेषणं सर्व योज हारार्थम् । न ह्यताविकी सा सिर्भिवितुर्महति। सा च सिकिनीयम । शुनः सुन्दरः सारः प्रकृधोनपुण्याम्बितो य उपायस्तेन रधिके पुरुषविशेषे सूत्रार्थोनयवेदिन्यज्यस्ततावनामार्गे तीर्थसंगता युक्ता,अधिकृते धर्मस्थाने यत्नातिशयः प्रयत्नाऽऽशय- कल्पे गुरो विनयाऽऽदियुता विनययावृश्य बहुमानाऽऽदिसमस्तस्मात् सा संपद्यते, औत्सुक्यविवर्जिता चैव औत्सुक्यं स्व. विताहाने च स्वप्रतिपत्रधर्म स्थानापेकया हीनगुणे निर्गुणे वा, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458