Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धम्म
संयमगुप्त्यर्थे न मया मृगा उपलब्धा इत्यादिकः स न दोषाये. ति यः प्रा निर्दिः नारिय (बुसीमउत्ति) छान्दसत्वान्निर्देशार्थस्त्वयम् । वस्तूनि ज्ञानाऽऽदनि, तद्वता ज्ञानाऽऽदिमत इत्यर्थः । यदि वा ( बुसीम त्ति ) वश्यस्य आत्मवशगस्य, वश्येन्द्रियस्येत्यर्थः ॥ १९ ॥ अपि च-अतिक्रमं ति वाया मासाविन पत्थ सम् संबुदे दंते, भाषणं सुसमाहरे ॥ २० ॥ (कादि) प्राणिनामतिकर्मीका माताति क्रमं वा मनोऽत्रष्टब्धतया परतिरस्कारं वा, इत्येवंभूतमतिक्र मं वाचा मनसाऽपि न प्रार्थयेत् । एतद्व्यनिषेधे व कायाति क्रमो दृरत एव निषिद्धो भवति । तदेवं मनोवाक्कायकृतका रितानुमतिनिध नवकेन भेदेनातिक्रमं न कुर्यात्तथा यमनेन तपसा वा दान्तः सन् मोक्कस्याऽऽदानमुपादानं सम्यदर्शनादिकं सुश्रूयुक्तः सम्यग्विस्रोतसिकारहित आदत आ ददीत, गृहीयादित्यर्थः ॥ २० ॥ सूत्र० १० ० (७) अधुना यतिधर्मस्यावसरः । यद्वा सम्यगज्यस्तश्राबधर्मस्यातितीयस्यैकान्ततो भवभ्रमणविमुखस्य संयतातिथि वसुखाभिलाषातिरेकस्य यतिधर्मकरणनोत्पद्यते, अतस्तत्स्वरूपनिरूपणमा
खंती य मद्दवज्जव, मुत्ती तत्रसंजमे य बोधव्वे । सर्व सोयं किं च वधं च जधम्मो ॥४॥
( २६६७ ) अभिधानराजेन्द्रः |
प्रायः प्रतीतार्थैव, नवरमाद्यपदचतुष्टयेन कषायजयः प्रतिपादितः तपः पुनद्वादशत्रकार, ताम्यतोऽवसेयम् । संघमा स तदशविधः । यत उक्तम्-" पञ्चाऽऽश्रवाद्विरमणं, पञ्चेन्द्रियनिप्रदः कषायजयः । दण्डप्रयविरतिश्चेति संयमः सप्तदशभेदः ॥ १ ॥ "सत्यं सर्वथाऽलोकपरिहरणं शौचं पचनक्रिययोरसिंचन सदाचारमुच्यते ततो न किञ्चनमकिञ्चनमकिञ्चनस्य नाव आकिञ्चन्यमरून्यतेत्यर्थः । यतिधर्म्मो भवतीति सर्वत्र योजनीयम् । मुक्तिपदोपादानेऽप्याकिचनस्य अन्यावादा किन पदोपादानं विशेषद्योतनार्थ म विशेष संयोपनिमितं किशिमकेपणीय मुपकरणं धारयन्नपि मुकतोपेत एव भवति। ननु पुनरति जडताsधमना दिगम्बर परिकल्पनया मुक्तिमान्, तस्या - संयमादिदोषत्वेनानिमतत्वात् तर्हि संयमोपकारायैव स निताऽपि भविष्यति मुक्ता, नेत्यादसो घातकस्बेमा तिवादिति शब्दः समुचयार्थः। ब्रह्मच ह्मचर्ये, स्त्री सेवा परिहार इति गाथार्थः । दर्श० २ तथ्व। स्था० । तिविहे धम्मे पथाचे । तं जहा पपम्मे, परितधम्मे, अ. किायधम्मे ।
(तिथिदेहाद ) तमेवः स्वाध्यायः एवं चारित्रधर्मः क्षान्त्यादिश्रमणधर्मः । श्रयं च द्विविधोऽपि द्रव्यभावभेदे धर्मे भावधर्म उक्तः । यदाह - "डुविहो उ जावधम्मो, सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मे सज्झाओ, वरितधम्मे लमणधम्मो ॥१॥ " इति । अस्तिशब्देन प्रदेशा ৰच्यन्ते तेषां कायो राशिरस्तिकायः, स चासौ संज्ञया धर्मत्यस्ता युणाः।
श्रयं च द्रव्यधम् इति । स्था० ३ ० ३ उ० ।
Jain Education International
धम्म
प्रकारान्तरेण धर्मजेदानाह
तिविहे भगवया धम्मे पष्मत्ते । तं जहा- सुप्रहिज्जिए, सुजाइए, तस्सिए । जया अहिज्जियं तदा - ज्झाइयं भवइ, जया सुज्जाइयं नवइ तया सुतवस्सियं वइ । से सुप्रहिज्जिए सुज्जाइए सुतवस्सिए सुयक्खाए णं भगवया धम्मे पत्ते ॥
" तिविहे" इत्यादि स्पष्टं, केवलं भगवता महावीरेणेत्येवं जगाद सुधर्मास्वामी जम्बूस्वामिनं प्रतीति, कालविनयाssधाराधनेनाधीतं गुरुसकाशात् सूत्रतः पठितं स्वधीतं तथा सुष्ठु विधिना तत पत्र व्याख्यानेनार्थतः श्रुत्वा ध्यातमनुप्रेतिं श्रुतमिति गम्यं सुध्यातम्, अनुप्रेक्कणाभावे तत्वानवग मेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति । अनेन भेदद्वयेन श्रुतधर्म उक्तः । तथा सुष्ठु इहलोकाऽऽद्याशंसारहितत्वेन तपसि तं तपस्यनुष्ठानं सुतपसितमिति चारित्रधर्म उक्त इति प्रया यामध्येयमुरतोऽचिनानावं दर्शयति" या " इत्यादि व्यक्तं परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुभ्यातं न भ तितलिया सुपखितं न भवतीति भावः । यदेतत् स्वीताऽऽदित्रयं भगवता वर्द्धमानस्यामि धर्मः प्र इतः (सेति ) स स्वाख्यातः सुष्ठुक्तः सम्यक्ज्ञानक्रियारूपस्वादयन्तिक सुखान्योपारवे निरुपच तिघत्वात् सुगतिधारणादिधर्म इति ना पास सो तो संजोय गुटिक पिस माओोगो, मोक्खो जिणसासणे भणित्र ॥ १ ॥ " इति । णमितिपापा सुतपतिमिति स्था० ३ डा० ४४० (८) द्विविधं धर्मप्रतिषिपादयिषुराह दमजाव धम्मो, दब्बे दब्बस्स दयमेवं वा । तित्ताइसजावो वा, गम्पादित्यी कुलिंगो वा ॥ धर्मो द्विविधः । तद्यथा-झज्यधर्मो, नावधर्मश्च । तत्र इव्ये इति द्वारपरामर्शः । इत्यविषय धर्म उच्यते
I
युक्तस्य धर्मो मूलोजर गुणानुष्ठानं द्रव्यधर्मः, " इह अनुपयुक्तो रूप्यम्" इति वचनात् यमेव या धमन्यधर्मः धर्मास्तिकायः ( तित्तार सहाबो वा इति ) तिक्ताऽऽदिव sorer स्वभावो द्रव्यधर्मः । ( गम्मादित्थी कुलिंगो वलि) सम्बादि विषयः तत्र केषाञ्चित् मा तुला गम्या केषाञ्चिद्गम्येत्यादि तथा कुलिया कुतीर्थिक धर्मो रूव्य धर्मः ।
पाठान्तरम् -
वोडो धम्मो दध्यधम्मो य जावयम्पो य । धम्मस्थिका पद दव्वस्त व जस्स जो जावो ।
सुगमा ।
जावधर्मप्रतिपादनार्थमाह
sह होइ जावधम्मो, सुयचरणे वा सुयम्मि सज्जातो । चरणम्पि समणधम्मो, खंती मुक्ती नवे दसहा ॥ द्विविधो भवति ज्ञावधर्मः। तद्यथा श्रुतः चरण प्रकारः काम्यादिः ।
पाठान्तरम्
जाम होइ विहो, सुयधम्मो खतु चरिधम्मोप सुयधम्मो सज्जातो, चरित्तधम्मो समणधम्मो ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458