________________
धम्म
संयमगुप्त्यर्थे न मया मृगा उपलब्धा इत्यादिकः स न दोषाये. ति यः प्रा निर्दिः नारिय (बुसीमउत्ति) छान्दसत्वान्निर्देशार्थस्त्वयम् । वस्तूनि ज्ञानाऽऽदनि, तद्वता ज्ञानाऽऽदिमत इत्यर्थः । यदि वा ( बुसीम त्ति ) वश्यस्य आत्मवशगस्य, वश्येन्द्रियस्येत्यर्थः ॥ १९ ॥ अपि च-अतिक्रमं ति वाया मासाविन पत्थ सम् संबुदे दंते, भाषणं सुसमाहरे ॥ २० ॥ (कादि) प्राणिनामतिकर्मीका माताति क्रमं वा मनोऽत्रष्टब्धतया परतिरस्कारं वा, इत्येवंभूतमतिक्र मं वाचा मनसाऽपि न प्रार्थयेत् । एतद्व्यनिषेधे व कायाति क्रमो दृरत एव निषिद्धो भवति । तदेवं मनोवाक्कायकृतका रितानुमतिनिध नवकेन भेदेनातिक्रमं न कुर्यात्तथा यमनेन तपसा वा दान्तः सन् मोक्कस्याऽऽदानमुपादानं सम्यदर्शनादिकं सुश्रूयुक्तः सम्यग्विस्रोतसिकारहित आदत आ ददीत, गृहीयादित्यर्थः ॥ २० ॥ सूत्र० १० ० (७) अधुना यतिधर्मस्यावसरः । यद्वा सम्यगज्यस्तश्राबधर्मस्यातितीयस्यैकान्ततो भवभ्रमणविमुखस्य संयतातिथि वसुखाभिलाषातिरेकस्य यतिधर्मकरणनोत्पद्यते, अतस्तत्स्वरूपनिरूपणमा
खंती य मद्दवज्जव, मुत्ती तत्रसंजमे य बोधव्वे । सर्व सोयं किं च वधं च जधम्मो ॥४॥
( २६६७ ) अभिधानराजेन्द्रः |
प्रायः प्रतीतार्थैव, नवरमाद्यपदचतुष्टयेन कषायजयः प्रतिपादितः तपः पुनद्वादशत्रकार, ताम्यतोऽवसेयम् । संघमा स तदशविधः । यत उक्तम्-" पञ्चाऽऽश्रवाद्विरमणं, पञ्चेन्द्रियनिप्रदः कषायजयः । दण्डप्रयविरतिश्चेति संयमः सप्तदशभेदः ॥ १ ॥ "सत्यं सर्वथाऽलोकपरिहरणं शौचं पचनक्रिययोरसिंचन सदाचारमुच्यते ततो न किञ्चनमकिञ्चनमकिञ्चनस्य नाव आकिञ्चन्यमरून्यतेत्यर्थः । यतिधर्म्मो भवतीति सर्वत्र योजनीयम् । मुक्तिपदोपादानेऽप्याकिचनस्य अन्यावादा किन पदोपादानं विशेषद्योतनार्थ म विशेष संयोपनिमितं किशिमकेपणीय मुपकरणं धारयन्नपि मुकतोपेत एव भवति। ननु पुनरति जडताsधमना दिगम्बर परिकल्पनया मुक्तिमान्, तस्या - संयमादिदोषत्वेनानिमतत्वात् तर्हि संयमोपकारायैव स निताऽपि भविष्यति मुक्ता, नेत्यादसो घातकस्बेमा तिवादिति शब्दः समुचयार्थः। ब्रह्मच ह्मचर्ये, स्त्री सेवा परिहार इति गाथार्थः । दर्श० २ तथ्व। स्था० । तिविहे धम्मे पथाचे । तं जहा पपम्मे, परितधम्मे, अ. किायधम्मे ।
(तिथिदेहाद ) तमेवः स्वाध्यायः एवं चारित्रधर्मः क्षान्त्यादिश्रमणधर्मः । श्रयं च द्विविधोऽपि द्रव्यभावभेदे धर्मे भावधर्म उक्तः । यदाह - "डुविहो उ जावधम्मो, सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मे सज्झाओ, वरितधम्मे लमणधम्मो ॥१॥ " इति । अस्तिशब्देन प्रदेशा ৰच्यन्ते तेषां कायो राशिरस्तिकायः, स चासौ संज्ञया धर्मत्यस्ता युणाः।
श्रयं च द्रव्यधम् इति । स्था० ३ ० ३ उ० ।
Jain Education International
धम्म
प्रकारान्तरेण धर्मजेदानाह
तिविहे भगवया धम्मे पष्मत्ते । तं जहा- सुप्रहिज्जिए, सुजाइए, तस्सिए । जया अहिज्जियं तदा - ज्झाइयं भवइ, जया सुज्जाइयं नवइ तया सुतवस्सियं वइ । से सुप्रहिज्जिए सुज्जाइए सुतवस्सिए सुयक्खाए णं भगवया धम्मे पत्ते ॥
" तिविहे" इत्यादि स्पष्टं, केवलं भगवता महावीरेणेत्येवं जगाद सुधर्मास्वामी जम्बूस्वामिनं प्रतीति, कालविनयाssधाराधनेनाधीतं गुरुसकाशात् सूत्रतः पठितं स्वधीतं तथा सुष्ठु विधिना तत पत्र व्याख्यानेनार्थतः श्रुत्वा ध्यातमनुप्रेतिं श्रुतमिति गम्यं सुध्यातम्, अनुप्रेक्कणाभावे तत्वानवग मेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति । अनेन भेदद्वयेन श्रुतधर्म उक्तः । तथा सुष्ठु इहलोकाऽऽद्याशंसारहितत्वेन तपसि तं तपस्यनुष्ठानं सुतपसितमिति चारित्रधर्म उक्त इति प्रया यामध्येयमुरतोऽचिनानावं दर्शयति" या " इत्यादि व्यक्तं परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुभ्यातं न भ तितलिया सुपखितं न भवतीति भावः । यदेतत् स्वीताऽऽदित्रयं भगवता वर्द्धमानस्यामि धर्मः प्र इतः (सेति ) स स्वाख्यातः सुष्ठुक्तः सम्यक्ज्ञानक्रियारूपस्वादयन्तिक सुखान्योपारवे निरुपच तिघत्वात् सुगतिधारणादिधर्म इति ना पास सो तो संजोय गुटिक पिस माओोगो, मोक्खो जिणसासणे भणित्र ॥ १ ॥ " इति । णमितिपापा सुतपतिमिति स्था० ३ डा० ४४० (८) द्विविधं धर्मप्रतिषिपादयिषुराह दमजाव धम्मो, दब्बे दब्बस्स दयमेवं वा । तित्ताइसजावो वा, गम्पादित्यी कुलिंगो वा ॥ धर्मो द्विविधः । तद्यथा-झज्यधर्मो, नावधर्मश्च । तत्र इव्ये इति द्वारपरामर्शः । इत्यविषय धर्म उच्यते
I
युक्तस्य धर्मो मूलोजर गुणानुष्ठानं द्रव्यधर्मः, " इह अनुपयुक्तो रूप्यम्" इति वचनात् यमेव या धमन्यधर्मः धर्मास्तिकायः ( तित्तार सहाबो वा इति ) तिक्ताऽऽदिव sorer स्वभावो द्रव्यधर्मः । ( गम्मादित्थी कुलिंगो वलि) सम्बादि विषयः तत्र केषाञ्चित् मा तुला गम्या केषाञ्चिद्गम्येत्यादि तथा कुलिया कुतीर्थिक धर्मो रूव्य धर्मः ।
पाठान्तरम् -
वोडो धम्मो दध्यधम्मो य जावयम्पो य । धम्मस्थिका पद दव्वस्त व जस्स जो जावो ।
सुगमा ।
जावधर्मप्रतिपादनार्थमाह
sह होइ जावधम्मो, सुयचरणे वा सुयम्मि सज्जातो । चरणम्पि समणधम्मो, खंती मुक्ती नवे दसहा ॥ द्विविधो भवति ज्ञावधर्मः। तद्यथा श्रुतः चरण प्रकारः काम्यादिः ।
पाठान्तरम्
जाम होइ विहो, सुयधम्मो खतु चरिधम्मोप सुयधम्मो सज्जातो, चरित्तधम्मो समणधम्मो ॥
For Private & Personal Use Only
www.jainelibrary.org