________________
(२६६८) अभिधानराजेन्द्रः।
धम्म
सुगमा । प्रा० म०२० । आ.चु० । धम्मों मुर्गतिगर्ता. (V)धर्मपदमधिकृत्यसूत्रस्पर्शिकनियुक्तिप्रतिपादनाया निपतउजन्तुजातत्राणदानकमः, सोऽपि नामस्थापनाऽव्य जाव
णाम उवणा धम्मो, दबधम्मो अभावधम्मो उ । मेदानियमानश्चतुर्धा संभवति । तत्र नाममो यथा-कस्यचि.
एएसिंणाणतं, वृच्गमि अहाणुपुच्चीए ।। ३ ।। त्पुरुषादेः सचेतनस्य धर्म इति नाम प्रदीयते । स्थापनाध. मों यथा-कस्यचिद्वस्तुनो धर्म ति स्थापना विधीयते-पष (णाम क्वणा धम्मो त्ति) अत्रधर्मशब्दःप्रत्येकमाभसंबध्यते। मया धर्मः पुनः समस्तान्यधार्मिकैर्धर्मबुध्या परप्रतारणबु.
नामधर्मः, स्थापनाधम्मों, व्यधम्मो, नावधर्मश्च । एतेषां स्या वा विधीयमानः सर्वोऽपि ध्यानाध्ययनाऽऽदिः व्यधर्म नानात्वं नेदं वक्ष्ये अनिधास्य, यथानुपा यथानुपरिपाट्यति एवा तथा-स्खदर्शनप्रतिपन्नानां श्रमणाऽऽदीनां चतुणामपि यचे. गाधार्थः ॥ ३६॥ त्यवन्दनप्रतिक्रमणस्वाध्यायाऽऽधनुष्ठानसेवनमविधिनाऽनुपयोगे साम्प्रतं नामस्थापने चुम्मत्वादागमतो नोप्रागमतश्च शात्रनुम तथा-परोपरोधपरचित्तरञ्जनवां पावस्थाऽऽदीनां च यदनु- पयुक्तशरीरेतरभेदाँश्वानादृत्य इशरीरभव्यशरीरव्यतिरिक्तछान तदपि व्यधर्म एव, विवक्षितार्थसाधकत्सादिति । (वि. व्यधर्माऽऽद्यभिधित्सयाऽऽहशेषश्चाऽत्र 'दब्वधम्म' शब्देऽस्मिन्नेव भागे २४७४ पृष्ठे कष्टव्यः) दव्वं च अस्थिकाओ, पयारधम्मो य भावधम्मो य। भावधर्मस्तु-श्रुतचारित्ररूपः साधुश्रावकाऽऽदिभिःसम्यगुपयो
दवस्स पज्जवा जे, ते धम्मा तस्स दव्यस्म ॥ ४०॥ गपूर्वक विधीयते। यच्च प्रामदेशकुअराजधर्मभेदाश्चतुर्विधः,
इह त्रिविधोऽधिकृतो धर्मः । तद्यथा-व्यधर्मः, अस्तितत्र ग्रामधर्मों प्रामाऽचारः, एवं देशाऽऽदिवप्यायोजनीयम्।
कायधर्मः, प्रचारधर्मश्चेति । तत्र व्यं चेत्यनेन धर्मधर्मिमदानादिभेदेन वा चातुर्विध्यम् । तच प्रतीतमेवातो नेह प्रत.
णोः कथञ्चिदभेदाव्यधर्ममाह । तथाऽस्तिकाय इत्यनेन म्यते । दर्श०४ तत्त्व।
तु सूचनात्सूत्रमिति कृत्वा उपलकणत्वादधयचे समुदायतथा च सूत्रकृताङ्गनियुक्ती धर्मस्य नामाऽऽदिनिक्षेपं दर्शयि- शब्दोपचारादस्तिकायधर्म इति । प्रचारधर्मश्चेत्यनेन तु माह
ग्रन्थेन व्यदेशमाह। भावधर्मश्चेत्यनेन तु भावधर्मस्य स्व.
रूपमाह । साम्प्रतं प्रथमोद्दिष्टऽव्यधर्मस्वरूपाभिधित्सयाहणाम ठवणा धम्मो, दव्यधम्मो य भावधम्मो य ।
द्रव्यस्य पर्याया ये उत्पाद विगमाऽऽदयस्तेच धास्तस्य - सचित्ताचित्तमीसग-गिहत्यदाणे दवियधम्मे ॥३॥ | व्यस्य, ततश्च व्यस्य धमा व्यधर्मा इत्यनासंसक्तकाव्य(नाम ठवणेत्यादि) नामस्थापनाजव्यभावभेदाचतुर्धा धर्मस्य
धम्माभावप्रदर्शनार्थों बहुवचन निर्देश इति गाथार्थः ॥ ४०॥ निकेपः। तत्रापि नामस्थापनेऽनादृत्य शरीरभव्यशरीरव्यतिरि
इदानीमस्तिकायाऽऽदिधर्मस्वरूपप्रतिपिपादयिषयाऽऽहतो धर्मः सचित्साचित्तमिश्रभेदात् विधा । तत्राऽपि सचित्त
धम्मत्यिकायधम्मा, पयारधम्मो य विसयधम्मो न । स्य जीवच्चरीरस्योपयोगक्षणो धर्मः स्वभावः । एवमचित्ता- सोध्य कुप्पावणिो , लोगुत्तरसोगिणेगविहो ॥४१॥ नामपि धर्मास्तिकायानां यो यस्य स्वभावः स तस्य धर्म इति। धर्मग्रहणाकास्तिकायपरिग्रहः । ततश्च धम्मास्तिकायतथादि-"गश्लक्खणो धम्मो, ठाणलक्खण अहम्मो य। एवं गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकोऽस्तिकायधर्म इति । भायणं सव्वदचाण, तह अवगाहलक्खणं ॥१॥" पुलास्ति- अन्ये तु व्याचक-धर्मास्तिकायाऽऽदिस्वभानोऽस्तिकायधर्म कायोऽपि ग्रहणलक्षण इति मिश्रषव्याणां च कारोदकाऽऽदीनां इत्येतच्चायुक्तम् । तत्र धम्मास्तिकायाऽऽदीनां द्रव्यत्वेन तस्य द्रयो यस्य स्वभावः स तमतयाऽवगन्तव्य इति । गृहस्थानांच व्यधम्मांव्यतिरेकादिति । तथा-प्रचारधर्मश्च विषयधर्म एव,तुयः कुलनगरमामाऽऽदिधर्मो गृहस्थेच्या गृहस्थानां वा यो दान
शब्दस्वकारार्थत्वात् । तत्र प्रचरणं प्रचारः, प्रकगम नमिधर्मः स अव्यधर्मः ( सूत्र० )।
त्यर्थः । स एवाऽऽत्मस्वभावत्वाद्धर्मः प्रचारधर्मः । स च किं नावधर्मस्वरूपनिरूपणायाऽऽह
विषीदन्त्येतेषु प्राणिन इति विषया रूपाऽऽदयः तद्धर्म एवा तथा
च धस्तुतो विषयधर्म पवाऽयं यजागाऽऽदिमान् सरयस्तेषु प्र. लोइयनोउत्तरिओ, दुविहो पुण होति जावधम्मो उ।
वतंत इति । चक्षुरादीन् द्रव्यवशतो रूपाऽऽदिषु प्रवृत्तिः प्र. दुविहो वि विहतिविहो, पंचविहो होति णायव्यो ।। चारधर्म इति हृदयम् । प्रधानसंसारनिबन्धनत्वेन चास्य प्रा.
धान्यख्यापनार्थ व्यधर्मात्पृथगुपन्यासः । इदानी जावधर्मः, (लोइय इत्यादि ) भावधर्मो नोप्रागमतो द्विविधः । तद्य
सच लौकिकाऽऽदिभेदजिन्न इति । श्राह च-लौकिकः प्राव. या-लौकिको, लोकोत्तरश्च । तत्र लौकिको द्विविधः-गृह
चनिकः । लोकोत्तरस्वत्र-(ोगो णेगविहो त्ति) बौकिकोस्थानां, पाखण्डिकानां च । लोकोत्तरत्रिविधः शानदर्शनचा.
उनेकविध इति गाथाऽर्थः ॥४१॥ रित्रनेदात् । तत्राऽप्याभिनिबोधिकं ज्ञाने पञ्चधा । दर्शनमध्यौ
तदेवानेकविधत्वमुपदर्शयन्नाहपशमिकलास्वादनकायोपशमिकवेदककाथिकनेदात् पश्चविधम्। चारित्रमपि सामायिकाऽऽदिभेदात् पञ्चविधम् । गाथाक्षरा.
गम्मपभुदेसरजे, पुरवरगामगणगोहिराणं । णि त्वेवं नेयानि । तद्यथा-भावधर्मों लौकिकलोकोत्तरभेदाद सावज्जो उ कुतित्यिय-धम्मो न जिणेहिँ उ पसत्थो वश द्विधा,धिविधोऽपि चाऽयं यथासंख्येन द्विविधत्रिविधः। तत्रैव तत्र गम्यधम्मों यथा दक्विणापथे मातुलदुहिता गम्या, सत्तलौकिको गृहस्थ-पाखण्डिकनेदाद-द्विविधः। लोकोत्तरोऽपि रापथे पुनरगम्यैव । एवं नदयानक्ष्यपेयापेयविनाषा कर्तकानदर्शनचारित्राभेदात् त्रिविधः । ज्ञानादीनि प्रत्येकं त्री-| व्येति । पशुधर्मो मात्रादिगमनलकणः । देशधों देशाचारः एयपि पञ्चधैवेति । सूत्र०१ श्रु० ए०
सच प्रतिनियत पव नेपथ्याऽऽदिलिङ्गभेद इति।राज्यधर्मःप्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org