________________
(२६) अभिधान राजेन्द्रः ।
धम्म
तिराज्यं चिन्नः स व करादि पुरवरच प्रतिपुरवरं भिन्नः कचित् षोऽपि परमापाप्रतिपादनाऽऽदिलक्षणः । सद्वितीया योषिदान्तरं गच्छतीत्यादिलक्षणो वा । प्रामधर्मः प्रतिग्रामं भिन्नः । गणधर्मो मल्लाऽऽदि गणव्यवस्था यथा लमपादपातेन विषमग्रह इत्यादि । गोष्ठी धर्मो गोष्ठीव्यवस्था । इह व समयः समुदायो गोष्ठी । तदूव्यवस्था पुनर्वसन्ता ऽऽदावेषंक संयमित्यादिला राजचन दुश्तर निप्रद परिपालना - दिरिति । भावधर्म्मता चाऽस्य गग्याऽऽदीनां विवक्कया नावरूपत्वादरुपपदस्य विपति स्वाद लोकिके भाव देशपाऽऽदिभेदकदेश एवानेकस्य सुचिया भाग्ययुको लौकिकः । कुप्राचनिक उच्यते- अलावपि सावद्यप्रायो लौ. किककल्प एच । यत श्राह ( सावजो उ इत्यादि ) श्रवद्यं पापं सहावद्येन सावद्यः । तुशब्दस्त्वेव कारार्थः । स चावधारणे। सा
द्य एव कः?, कुतीर्थिक धर्मश्चरक परिवाजकाऽऽदि धर्म इत्यर्थः । कुतपादन निरादन्ये प्रेका पूर्वकारि निः प्रशंसितः स्तुतः । सारस्नपरिग्रहस्वादू । अत्र बहुवक्तव्यमूतत्तु नोच्यते, गमनिका मात्र फलत्वात्प्रस्तु तव्यापारस्येति गाथार्थः ॥ ४२ ॥ उक्तः कुप्रावचनिकः ।
साम्प्रतं लोकोत्तरं प्रतिपादयन्नाहबुविदो लोगुतारिप्रो, सुयधम्मो खघु चरित्तधम्यो य । सुयधम्मो सज्जाओ, चरितमो समणधम्मो ॥ ४३ ॥ द्विविध पकारो, लोकोत्तरो लोकप्रधानो, धर्म इति वर्त्तते । श्रुतधर्मः, खलु चारित्रधर्मश्च । तत्र श्रुतं द्वादशाङ्गं तस्य विशेषणार्थ किं विशिनष्टि
तथा
1
"
स हि वाचनाssदिभेदाचित्र इति । आह च श्रुतधर्म्मः स्वाध्यायवाचनाऽऽदिरूपस्तस्वचिन्तायां धम्मं हेतुत्वादू धर्म इति । तथा चारित्रधर्मश्च तत्र चर ' गतिभवणयोरित्यस्य " अर्तिलूधूसूखनसहचर इत्रः ।। ३ । २ । १८४ ॥ इति इत्रप्रत्ययान्तस्य चरित्रमिति भवति । चरन्त्यनिन्दितमनेनेति चरित्रं कयोपशमकर्पतस्य भावधारणमशेषकर्मयाय यर्थः । ततधारित्र मेव धर्मश्चारित्रधर्म इति । चः समुच्चये । श्रयं च भ्रमणधर्म एवेत्याह-चारित्रधर्म्मः श्रमणधर्म इति । तत्र श्राम्यतीति श्र मणः " कृत्यल्युटो बहुलम् " || ३ | ३ | ११३ ॥ इति वचनात् कतरि ल्युट्र श्राम्यतीति तपस्यतीति । एतदुक्तं भवति प्रव्रज्यादिवसादारभ्य सकनसावद्ययोगविरती गुरुपदेशादनमाऽऽदि यथाशक्त्या प्राणोपरमात्तपइचरतीति । उक्तं च-" यः समः सर्वभूतेषु प्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्तितः ॥ १ ॥” इति । तस्य धर्मः स्वभावः । श्रमधर्मश्च कान्त्यादिलक्षणो वक्ष्यमाण इति गाथार्थः ॥ ४३ ॥ दश० १ ० ।
धर्मजेदार सामान्येन
दविदे धम्मे पते । तं जहा-गामधम्मे, नगरघम्मे, रट्ठधम्मे, पाखंरुमे, कुञ्जधम्मे, गणधम्मे, संघधम्मे, सुयधम्मे, चरितम्, अस्थिकायधम्मे । स्था० १० वा० ।
( कस्य दर्शने कति धर्मजेदा इति 'बाद' शब्दे वच्यते ) (१०) धर्मलचा मित्र सम्बन्धमुपरचयति प्रक
रणकारः
अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् ।
६६८
Jain Education International
धम्म
सर्वागमपरिशुद्ध पदादिमध्यान्तकरूपाम् ॥ १ ॥
( श्रस्यत्यादि ) अस्य धर्मस्य स्वलक्षणं सक्ष्यते तदितर व्यावृत्तं वस्त्वनेनेति लक्षणम् । स्वं च तज्ञकणं नेति स्व. लक्षयमिदं वचवमा दुवैद्भिः सदेव सर्वकाममेय वि यह संकालयायालयान्यथात्वाभावमुपदर्शयति सगमैः परिशुद्धं निर्दोषं यदादिमध्यान्त कल्याणमादिमध्याबसानेषु सुन्दरमिति योऽर्थः ॥ १ ॥
किं पुनर्धर्मस्य स्वलक्षणमिवादधर्म्मवित्प्रभवो यतः क्रियाऽधिकरणाssश्रयं कार्यम् । मलविगत खलु पुष्टचादिमदेष विज्ञेयः ॥ २ ॥ ( धम्मं इत्यादि ) प्रभवत्यस्मादिति प्रनवः । चित्तरूपत्वाचिनुचरित्रे सिवासी प्रभवः विशेषः। विशेषकर
वित्तमेष परामृश्यते यसाविधिनिषेधविषया । सा च क्रिया कार्य चितनिष्पाद्यत्वात्। तथ स्वरूपेण किपालकणं कार्य कीदृशं यश्चित्तात्प्रवसंत इत्याह-अधिकरणाssश्रयमिह यद्यप्यधिकरणशब्दः सामान्येनाऽऽधारवचनस्तथापि प्रक्रमात् चित्तस्याधिकरणमाश्चयः शरीरं, चित्तस्य शरीरात्वाकार्यधिकरण शरीराऽऽयं यतः प्रवर्त्तते चित्तान्तवित्तं धर्म इत्युक्तम् । चित्तास्प्रभवतीति पुनरुच्यते चित्तस्य । एतत्पुष्ट्यादिमदित्यनेन सह संबन्धो न स्थात् । यत्र इत्यनेनापि केवलमेव चित्तं न गृह्येत । तथा धर्मस्यैव विशेषत्वं स्यान्न वित्तस्य ततश्च चित्तस्य विशेषणपदैरनिसंबन्धो न स्यादिति दोषः । एतदेव चितं
विगमेन रागादिमलापगमेन पुष्टचादिमत् पुष्टिशुद्वियसमन्वितमेष धर्मो विशेष इति ॥ २ ॥
मलचिगमेनैतत्खलु पुष्टिमदित्युक्तं तत्र के मलाः कथं च पुषादिमध्ये चिरात्येवं वक्तुकामनयां श्रमादसमाऽऽदयो मला स्व-स्वागम योग तो विगव एषाम् । तदयं क्रियात एव हि पुष्टिः शुचित्र चित्तस्य ॥ ३ ॥ ( रांगाऽऽदय इत्यादि ) इह मलाः प्रक्रमाश्चित्तस्यैव संधनः परिते से रामाऽऽद यो रागद्वेषमोदा जा तिसंग्रहीताः। पतिमेदेन तु भूयांसः बशम्दावधा रागाऽऽक्ष्य एव नान्ये आगमनमागमः सम्यक्परिच्छेदस्तेन सद्योगः सह्यापारः आगमसहितो वा यः सद्योगः सत् क्रियारूपः । ततः सकाशाद्विराम एषां रागाssदोनां मलापगमः संजायते । तत् तस्मादयमागममद्योगः क्रिया वर्त्तते सर्वाऽपि शास्त्रोक्ता विधिप्रतिषेधाऽऽत्मिका । अत पत्र ह्यागमद्योगात् किवरूपात पुरियमाणस्वरूप शुचि चित्तस्य संभवति ॥ ३ ॥
पुष्टिशुड्यो लक्षणं दर्शयतिपुष्टिः पुण्योपचयः, शाकः पापक्षपेक्ष निर्मलता । अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया || ४ || (पुष्टिरित्यादि) उपचीयमानयना पुष्टिरनिचीयते शुद्धिः पा पक्षपेण निम्नता, पापं ज्ञानावरणीयाऽऽदि च सम्यग्ज्ञानाssगुविधायेण पावती कावि शतोऽपि निर्मलता संभवति सा शुद्धिरुच्यते, अनुबन्धः सन्तानः
For Private & Personal Use Only
www.jainelibrary.org