________________
(२६६६) अन्निधानराजेन्डः।
घग्म
म, अन्यथाप्रवृत्तौ तु तवेषित्वमेवाऽऽपद्यते न तु धर्मः। यथो. क्तम्-" तत्कारी स्यात्स नियमा-त्तद्वेष) चेति यो जडः । श्रा. गमार्थे तमुलक्ष्य, तत एव प्रवर्तते" ॥१॥ इति । धर्मदासक्षमाश्रमणैरप्युक्तम्-"जो जहवायं न कुण, मिछादिछी तमोर को प्रमो?। बई मिच्चतं. परम्स संकं जमाणो" ॥शा इति । पुनरपि कीशमित्याह-मैत्र्यादिभावसंमिश्रम् । मैज्यादयः मैत्रीमुदिताकरुणामाध्यस्थ्यलकणा ये भावा अन्त:करणपरिणामाः तत्पूर्वकाश्च बाह्यचाष्टाधिशेषाः सत्वगुणाऽधिकविश्यमानाऽविनयेषु तैः संमिश्रं संयुक्तं, मैञ्यादिभावानां निःश्रेयसान्युदयफाधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात्, तत्र समस्तसत्वविषयः स्नेहपरिणामो मैत्री १, न. मनप्रसादाऽऽदिभिर्गुणाधिकष्वभिव्यज्यमानाऽन्तर्भक्तिरनुरागः प्रमोदः२.दीनाऽऽदिष्वनुकम्पा करुणा ३ अरागद्वेषनायो माध्यस्थ्यमिति ४। तदेवंविधमनुष्ठानं धर्म इति दुगतिप्रपतज्जन्तुजातधारणात्स्वर्गाऽऽदिसातौ धानाच धर्म इत्येवंरूपत्वेन कीर्यते शब्द्यते सकलाकल्पितभावकल्पनाकल्पनकुदाले सुधीभिरिति । नम्वेवं वचनानुष्ठानं धर्म इति प्राप्तं, तथा च प्रीतिजक्यसङ्गानुष्ठानेवव्याप्तिरिति चेन्न, वचनव्यवहारक्रियारूपधमस्यैवात्र सक्ष्यत्वेनाव्याप्स्यनावादिति । वस्तुतः प्रीतिभक्तित्वे इच्छागत. जातिविशेषी, तवजन्यत्वेन प्रीतिभक्त्यनुष्ठानयोजेदः, वचना. नुष्ठानत्वं वचनस्मरणनियतप्रवृत्तिकत्वम, पतत्रितयभित्रानुष्ठानत्वम् असङ्गानुष्ठानत्वं निर्विकल्पस्वरसवाहिप्रवृत्तिकसंवा । इह तु वचनादित्यत्र वेदात्प्रवृत्तिरित्यत्रेव प्रयोज्यत्वापिका पञ्चमी, तथा च वचनप्रयोज्यप्रवृत्तिकत्वं बकणमिति न कुत्राप्यव्याप्तिदोषावकाशः, प्रीतिभक्त्यसङ्गानुष्ठानानामपि व. चनप्रयोज्यत्वानपायात। "धर्मचित्तप्रनयो, यतः क्रियाऽधिकरणाऽऽश्रयं कार्यम् । मनविगमेनैतत् खमु, पुष्पयादिनदेष विज्ञेयः ।।.२॥ रागाऽऽदयो मला ख-वागमसद्योगतो विगम एषाम् । तदयं क्रियात पव हि, पुष्टिश्चित्तस्य शुरूस्य ॥ ३॥ पुष्टिः पुण्योपचयः, शुद्धिः पापकवेन निर्मलता। अनुबन्धिनि द्वयेऽस्मिन,क्रमेण मुक्तिः परा शेया ॥४॥" (पो.
विव०) इत्यादि पोमशन्धानुसारेण तु पुष्टियुझिमश्चित्तं भावधर्मस्य सवण,तदनुगता क्रिया च व्यवहारधर्मस्योत पर्यवसन्नम्। प्रति. पादित चेत्यमेव महोपाध्यायश्रीयशोविजयगाणिभिरपि स्वकतद्वात्रिंशिकायाम्। इत्थं च शुझानुष्ठानजन्या कर्ममतापगमनक्षणा सम्यग्दर्शनाऽऽदिनिर्वाणबीजवानफला जीवशुद्धिरेव धर्मः। यच्चेदाऽविरुद्धवचनादनुष्ठान धर्म इत्युच्यते, तत्तूपचारात । यथा-नमुलोदकं पादरोगाएतेन व्यवहारजावधर्मयोरुभयोरपि नवणे उपपादिते जवतः, भावकणस्यव्येपचारेणैव संज. चात्, अन्योऽन्यानुगतत्वं च तयोस्तत्र तत्र प्रसिद्धमिति ? ॥३॥ प्रदर्शितं धर्मलकणम् । अमुमेव धर्म भेदतः प्रभेदतश्च वि. भणिषुराहस द्विधा स्यादनुष्ठातृ-गृहिव्रतिविजागतः । सामान्यतो विशेषाच्च, गृहिधर्मोऽप्ययं द्विधा ॥४॥ स यः पूर्व प्रवक्तुमिष्टो धर्मों द्विधा द्वाच्या प्रकाराभ्यां याद भवेत् । कुत श्याह-"अनुष्ठातृगृहिवतिविभागत इति।" अन-
घातारौ धमानुष्यायको यौ गृहितिनौ तयोविभागतो विशेपात, गृहस्थधर्मो यतिधर्मश्चेति भावः । तत्र गृहमस्यास्तीति गृही, तकर्मश्च नित्यनैमित्तिकानुष्ठानरूपः, तानि महानतानि विद्यन्ते यस्मिन् स व्रती, तकर्मश्च चरणकरणरूपः । तत्र च गृहिधर्म विशिनष्टि-'गृहिधर्मोऽपीति । अयं साकादेव इदि वर्तमानतया प्रत्यक्षो गृहिधर्म उक्तलक्षण:, किं पुनः सामान्यधर्म इत्यपिशब्दार्थः। द्विधा द्विभेदः, वैविध्यं दर्शयति. सामान्यतो विशेषाञ्चेति । तत्र सामान्यतो नाम सर्वविशिष्टज. नसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शनाणुवताऽऽदिप्रतिपत्तिरूपः, चकार उक्तसमुच्चय इति ॥४॥ ध०१ अधिः । (गृहिधर्मः 'गिहिधम्म' शब्दे तृतीयन्नागे GED पृष्ठे एव्यः)
(.) अथ लोकोत्तरमाहधम्मो बाबीसविहो, अगारधम्मोऽणगारधम्मो य । पढमो य वारसविहो, दसहा पुण बीयत्रो होइ॥१॥ धम्मों द्वाविंशतिबिधः सामान्येन द्वाविंशतिप्रकारः, अगारधर्मो गृहस्थधर्मः, अनगारधर्मश्च साधुधर्मः । प्रथमश्चागारधर्मो द्वादशविधः । दशधा पुनर्द्वितीयोऽनगारधर्मो भवतीति गा. थासमासार्थः ।। १२॥ दश०६अ। उपा० । पश्चा• । स्था० । (यतिधर्मः 'जधम्म' शब्देऽस्मिन्नेव भागे १३६४ पृष्ठे द्रष्टव्यः)
(६) व्यासार्थ चाहसम्मत्तमूलमवय-पणगं तिन्नि न गुणवया होति । सिक्खावयाइँ चनरो, वारसहा होइ गिहिधम्मो ॥२॥ तत्र सम्यक्त्वं निःसङ्गेऽपि देशबनाऽऽयातमिथ्यात्वमोहनीयकममलपरिणामः, तन्मूलमाद्यं प्रथमं यस्य तत्सम्यक्त्वमूलम् , श्रणनि सघूनि व्रतानि अणुव्रतानि, महावतापेक्षया तेषामतिसूक्ष्मत्वात् । यदि वा-अनु पश्चात् महाव्रतकथनापेक्या कथनीयत्वेन व्रतानि अनुवतानि, तेषां पश्चकमणुव्रतपञ्चकमनुव्रतपञ्चकं वा । (तिमित्ति) संख्ययैतानि,तुशब्दस्यैवकारार्थस्वात् त्रीण्येव न तु पञ्चचत्वारि वा,तेषामन्यथारूढत्वात्।किम् ?,गुणवतानि,प्राकृतत्वात् पुंल्लिङ्गता,व्रतानि गुणव्रतानि भवन्ति जायन्ते, श्रावकधर्म इत्यध्याहारः । चतुश्चत्वारि शिकाs. भ्यासस्तद्रूपाणि व्रतानि चतु:शिक्षावतानि, तैः सहितः समन्वितः, इतिशब्दस्यह लुप्तदर्शनाद् व्रत इति श्रावकधम्मों द्वादशधा द्वादशप्रकार श्दमत्र हदयम-सम्यक्त्वमूखमणुवतपञ्चकं श्रावकधम्मी भवति, त्रीणि गुणग्रतानि च चतु:शिक्कापदसहितश्च श्रावकधम्मो भवति । यद्वा-सम्यक्त्वं मृलमस्य सम्यक्त्व. मूलः,नपुंसकता तु प्राकृतप्रजवा । अणुव्रतानां पञ्चकं यत्र सोअणुव्रतपञ्चकः,प्राकृतवशाचान्ययानिर्देशः ततः पञ्चावतिका, शेषं पूर्ववदिति गाथार्थः। दर्श०२ तव ।
तथा चपाणे य णाश्वाएन्जा, अदिन्नं पि य णादए।
सादियं ण मुसं बृया, एस धम्मे कुसीमो ॥ १४ ॥ • प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयत् । तथा परेणादनं दन्तशोधनमात्रमपि, नाददीत न गृहयात्। तथा-सहाऽऽदिना मायया वर्तत इति सादिकं समायम,मृषाबादंन यात्। तथाहि-परवचनार्थ मृपावादोऽधिक्रियते, सच न मायामन्तरण भवतीत्यतो मृषावादस्य माया आदिनूता वर्तते। इदमुक्तं भव. ति-यो हि परवश्वनाध समायो मृषावादास परिहियते । यस्तु
Jain Education International
.. For Private & Personal use Only
www.jainelibrary.org