________________
(२६६५) अभिधानराजेन्द्रः |
धम्म
-
नावार्थः । किं च योग्यमिह तन्तुषु पट इत्यादिप्रत्ययात्समवा. सायनमनोहरले नपुंसकादम रथम पर स्वादिव्यहारस्यालक लपादानामपि इह पटे तन्तय इत्येव प्रतीतिदर्शनात् । इह भूतले घटानाव इत्यत्रापि समवायप्रसङ्गात् । अतएवाहअपि च लोकबाध इति । अपि चेति दूषणाच्युच्चये । लोक प्रामाणिक लोकः सामान्यलोकश्च तेन बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहारसाधनात् बाधशब्दस्य "ईहाऽऽद्याः प्र स्वयजेतः" इति पुंखिङ्गता तस्मादर्मिणोरविश्वमा वलक्षण एव संबन्धः प्रतिपत्तव्यो नान्यः समवायाऽऽदिः । इति काव्यार्थः ॥ ७ ॥ स्या० ।
(३) धर्मानुरूपो हि सर्वत्रापि धर्मी । यथा काठिन्यं प्रति पृथिवी, यदि पुरुषः कान्विजायोराचिस नवेच तत्र भवति तस्माद चेतनाः पुरु ब्राः । तथा चोक्तम्
6
वाइस भावममुचं, विसयपरिच्छेयगं च चेयन्नं । विवरीय सहावाणि य, छूढाणि जगप्पसियाणि ॥ १ ॥ भो, हमे भगाये।
अणुरुवत्तानावे, काविशजलाण किं न भवे ? || २ || " श्र० म० १ अ०२ खएम। जीवपुद्गलानां गतिपर्यायेण धारणाद धर्मः। धर्मास्तिकाये. भ०२० श० २ उ० । अनु० । “गे धम्मे।" धर्मो धर्मास्तिकायः । स० १ सम० । स्था० । धर्मो धर्मास्तिकायो गत्युपष्टभगुणः । स्था० २ ० १ ० । (वक्तव्यता 'धम्मत्थिकाय' शब्दे मायाम् धर्मः स्थिति, समय, या मर्यादेत्यन थौन्तरमिति । श्रा० ० २ श्र० । प्रति० । श्राचारे, पृ० १ उ० १ प्रक० । उत्तः । धर्म्मो यतिश्राकाचारवक्षण इति । ध० २ अधि दुर्गती प्रपततो जीवान् धारयति सुगतौ च तान्स्थापयतीति धर्मः । स्था० १ ० ।" दुर्गतिप्रसृतान् जजन्तून् यस्माद्धारयते पुनः । धसे चैतान् शुभे स्थाने, तस्माधर्म इति स्मृतः ॥ १ ॥ " नं० । श्रा० चू० । आव० | ओघ० । अ०म० । ल० । दश० । पश्चा० पा० सूत्र । इत्युक्तवकणे दुर्गतिगर्त्तनिपतजन्तुजातधरणप्रवणपरिणामपूर्वके ( पश्च ० १ विव० ) कुशलानुष्ठाने, पञ्चा० ४ विव० । सुत्र० । दुर्गनगनपातनमे इसे १ तत्व संसा करणस्वभावे, सूत्र० १० प्र० । स्वर्गापवर्गमार्गजूते, प्रा. चा० १ ० ३ अ० १ ० । दर्श० । ० ० । श्राव । अज्युदने, (१०) म
परिणामे स्वानुवादात्म णामरूपाविति । श्राव०४ अ० सुत्र० । (पुण्यभङ्गास्तष्कव्यता च 'स' शब्दे या) सम्यग्दर्शनाऽऽदि के कर्मकयकारणे श्रापरिणामे ० २ ० ० सम्यग्दर्शन सरगुणसं इतिस्वरूपो धर्म इति मं सानद] [न] रण 55स्मक इति । तं सम्यग्दर्शन जावज्ञान चारित्राऽऽत्मकं धर्ममिति । सूत्र० १० १५० | श्रुनचारित्राऽख्याऽश्म के कर्म कय कारणे जीवस्य त्मपरिणामे, सूत्र० २ श्र०५ श्र० । धर्मो भावतश्चारि
1 I
धर्मे धर्महेतुत्वात् श्रुतधर्मश्चेति । दश० १ ० । स० । आ० ० । धर्मो द्विविधः श्रुतधर्मश्चारित्रधर्मश्चेति । श्राव०५ अ० स० ॥ भ० । प्रति० । ० । पं० सू० । श्र० । स्था० । जं०। संथा० प्रश्न० सुत्र० । आचा० । उत्त । पा० । धर्मः संसा करणः नायमिति सूत्र ६६७
Jain Education International
धम्म
श्रु०६श्र० । उत्त० स० । धर्मः क्षायिकचारित्राऽऽदिरिति । स्वा०३ ०१ ४० सू० दुगेतिनिषेधेन शोभन
तचारित्राऽऽख्यमिति सूत्र० १० ११ अ० | स्था० । अव० । " धम्माणं कासवो मुदं । " धर्माणां श्रुतधर्माणां चारित्रधर्माणां काश्यप मुवर्तते सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः । उत्त० २५ प्र० । सर्ववित्प्रणीतेऽहिंसाऽऽदिक्षणे सम्यक्त्वे, दर्श० १ तत्व | सूत्र० । दश० । कान्त्यादि के श्रमणधर्मे, दश० ६ ० | प्रब० । न ते धम्मविऊ जणा ।" क्षान्त्यादिको दशविधो धर्म इति । सूत्र० १० १ श्र० १ ० । प्रति० उस० पा० स्था० श्रावण | प्राणातिपातविरमणाऽऽदिके श्रावकधर्मे, दश० ६ श्र० । सूत्र० । दानissदिके श्रावकधर्मे च । संथा । धर्मास्तित्वं विशेषावश्यके था" समासु तुल्यं विषयासुतु सती साप्ती सच फलं किमि देि नां सोऽस्ति न कोऽपि धर्मः १॥ १ ॥ " विशे० । (१९१७ गायादी ) ( विस्तरेखानुमानादिना सरिक 'कम्म' शब्दे २२२) कान
नु
तर मायुपेये इति शब्दे प्रभाग ४२६ पृष्ठे प्रोफम् )
.
(४) धर्मदाय
वचनादविरुद्धाद्यदनुष्ठानं यथोदितम् । मेष्पादिनासंविधं कर्म इति कीयते ॥ ३ ॥
उदयते इति वचनमागमः स्मानमनुत्यर्थः लोपे पञ्चमीयं यदनुष्ठानमिह लोक परलोकावपेदय हेयोपादेययोरर्थयोरिव शास्त्रे वक्ष्यमाणलक्षण्योर्हानोपादानलक्षणा प्रवृत्तिरिति तद्ध इति कीर्त्यते इत्युक्तरेण योगः । कीदृशाद्वचनादित्याह श्रविरुद्धात् कषच्छे तापेषु श्रविघटमानात, तविधिप्रतिषेधपमोचनं कपिप गम कारिक्रियोपदर्शनं बेदशुद्धिः, विधिप्रतिषेधतद्विषयाणां जीवाऽऽदिपदार्थानां च स्याद्वादपरीकया यथात्म्येन समर्थन चन्दिविधिप्रतिषेधरूपता
नयपालना पनि नभावादता इति।" तथाविरुद्धं वचनं जिनमे निमित्त वचनस्य हि बातमन्त रागद्वेषमोहपारसम यो
,
पति रागद्वेषमोहरूपात रिपुनितिशाचौपदिशब्दाभ्युपगमा निमित्त शुद्धय नावान्नाजिन प्रणीतवचनमविरुद्धं यतः कारणस्वरू पानुविधायिकार्य, तन दुष्टकारणाऽऽरब्धं कार्य मघुष्टं भवितुमर्ह निजदिकारणव्यवस्थोपरमप्र
For Private & Personal Use Only
सङ्गात् पचासेषु तीर्थापेषु रागादि किशोरकरणव्यपदेश विकिि
नमुपलभ्यते, मार्गानुसारिका प्राचिन कपि जनसमूलस्थाय टुकमुपदेश"सम्ययदुवाल अजिक्या
या
तो सव्यं सुंदरं तमि " ॥ १ ॥ इति । कीदृशमनुष्ठानं धर्म इस्याह -" यथोदितम् " यथा येन प्रकारण कालाऽऽद्याराधनानु. सारका प्रतिपादितं तव वचने इति गम्य
www.jainelibrary.org