________________
(२६६४) अभिधानराजेन्दः ।
धम्म
धर्मम्मिभाव,ततोन दूषणामति चेनहि वस्त्वभावप्रसन्मान हिधर्मधर्मिस्वभावरहितं किञ्चिदस्विति, धर्मर्मिनावश्व क. पित इति तदभावप्रसङ्गः । धर्मा एव कल्पिता न धर्मः, तत्कथमभावप्रसाइति चेत, न, धर्माणां कल्पनामात्रभावत्वाभ्यु. पगमेन परमार्थतोऽसरवान्युपगमात्, तदभावे च धर्मिणोऽप्यभाचाऽऽपत्तिः। अथ तदेवैक खन्नकणं सकलसजातीयविजातीयव्यावृष्येकस्वभावाः धर्मिव्यावृत्तिनिवन्धनाश्च या व्यावृत्तयो भित्रा श्व विकल्पितास्ता धर्मास्ततो न कश्चिदोषः । तदप्ययुक्तम् । एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तेः। अन्य. था सकलसजातीयविजातीयव्यावृत्तयोगान दियेन निजस्व. भावेन घटाद्व्यावर्तते परस्तेनैव स्तम्नादपि, स्तम्भस्य घ. टरूपताप्रसक्तेः। तथाहि-घटाव्यावर्तते घटव्यावृत्तिस्थभावतया स्तम्नादपि चेत् घटल्यावृत्तिस्वभावतयैव व्यावर्तते, तर्दि बलात् स्तम्भस्य घटरूपताप्रसक्तिः। अन्यथा-ततः तत्स्वजाच. तया व्यावृश्ययोगात् । तस्माद्यतो यतो व्यावर्तते तत्तद्वधावृतिनिमित्तभूताः स्वभावा- अवश्यमन्युपगन्तव्या. ते चानेका. न्सेन धर्मिणो भिन्नाः, तदनावप्रसङ्गात् । तथा च-तदवस्थ एव पूर्वोक्तो दोषः, तस्माद्भित्रा अभिन्नाश्च । नेदाभेदोऽपि धर्मध. मिणोः कथमिति चेत् । उच्यते-८ यद्यपि तादात्म्यतो ध. मिणा धर्माः सर्वेऽपि लोलीभावेन व्याप्ताः, तथाऽप्ययं धर्मी, पते धर्मा ति परस्परं भेदोऽप्यस्नि, अन्यथा तद्भावानुपपत्तिः। तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योज्यानुवेधेन सर्यधर्माणां धर्मिणा व्याप्तत्वादभेदोऽप्यस्ति । अ. न्यथा तस्य धर्मा इति प्रसमानुपपत्तेः । ०। सम्म । (२) अथ चैतन्याऽऽदयो रूपाऽऽदयश्च धम्मां अात्माऽऽदेघंटा. ऽऽदेश्व धार्मिमणोऽत्यन्तं व्यतिरिक्ता अपि समवायसबन्धेन संब. सन्तो धमिधर्मव्यपदेशमनुबते, तन्मतं दूषयन्नाह
न धर्मधम्मित्वमतीव भेदे, वृत्त्याऽस्ति चेन त्रितयं चकास्ति । इडेदमित्यस्ति मतिश्च वृत्ती,
न गौण भेदोऽपि च लोकवाधः॥७॥ धर्मम्मिणोरतीय नेदेऽतीवेत्यत्रेवशन्दो वाक्यालकारे । तं च प्रायोतिशब्दारिकवृत्तेश्च प्रयुजते शाब्दिकाः। यथा-"श्राव. जिता किश्चिदिव स्तनाम्याम!""उद्वृतः कश्व सुखावह परे। पाम्" इत्यादि । ततश्चैकाम्तभिन्नत्वेऽङ्गीक्रियमाणे धम्मम्मित्वं न स्यात्। अस्य धर्मिण मेधर्माः, एषां च धर्माणामयमाभयन्तो धर्मीत्येवं सर्वप्रसिद्धो धर्मम्मियपदेशो न प्राप्नोति, तयोरत्यन्तभिन्नत्वेऽपि तत्करपनायां पदार्थान्तरधर्माणामपि विवक्तितधम्मम्मित्वाऽऽपाएवमकेसति परः प्रत्यवतिष्ठतेवृत्याऽस्तीति अयुतसिकामामाचायाँऽऽधारततानामिह प्रत्यय. हेतुःसंबन्धः समवायः । स च समवयनात्समवाय इति । द्रव्यगुणकर्म सामान्यविशेषेषु पश्चसु पदार्थेषु वर्तना इत्तिरिति चा
च्यायते। तया वृस्या समवायसंबन्धन तयोर्धम्र्ममणोरि. तरेतरविनिरिवतत्वेऽपि धर्मधर्ममव्यपदेश इष्यते । इति नानन्नरोक्तो दोष शति । अत्राचार्यः समाधते-चेदिति । यद्येवं तव मतिः, सा प्रत्यकप्रतिक्किप्ता, यतो न त्रितयं चकास्तिभयं धी, इमे चास्य धर्माः, अयं चैतत्सम्बन्धनिबन्धनं समचाय इत्येतस्त्रितयं वस्तुत्रयं न चकास्ति, ज्ञानविषयतया न प्रतिभासते । यया किल शिलाशकलयुगलस्य मिथोऽनुसं
धायकं रालाइदिव्यं तस्मात्पृथक् तृतीयतया प्रतिभासते, नैवमत्र समवायस्याऽपि प्रतिभानम । किन्त योरेव धर्मधमिमणोः इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः । किंचायं तेन वादिना एको नित्यः सर्वव्यापको मूर्तश्च परिकल्ल्यते, ततो यथा घटाऽऽश्रिताःपाकजरूपाऽऽदयो धाःस. मवायसंबन्धेन समवेतास्तथा किं न पटेऽपि?, तम्यैकत्वनित्यत्वब्यापकत्वैः सर्वत्र तुल्यत्वात् । यथाऽऽकाश पको नित्यो व्यापकः, अमूर्तश्च सन्सः संबन्धिभिर्युगपदविशेषेण संबध्यते, तथा किं नायमपीति विनश्यदेकवस्तुसमवाया. भावे च समस्तवस्तुसमवायानावः प्रसज्यते । तत्सदवच्छेदकनेदान्नायं दोष इति चेदेवमनित्यत्वाऽऽपत्तिः । प्रतिवन्तु स्वजाबभेदादिति । अथ कथं समवायस्य न झाने प्रतिजासन, यतस्तस्येहेतिप्रत्ययः सावधानं साधनम् । इहप्रत्ययश्चानुभवसिद्ध एव । इह तन्तुषु पदः, महात्मनि शानमिह घटे पाऽऽदय इति प्रतीतेपलम्भात । अस्य च प्रत्ययस्य केवलधर्मधर्म्य. मालम्बनत्वादस्ति समबायाऽऽस्य पदार्थान्तरं तकेतु, इति प. राशङ्कामन्निसंधाय पुनराह-हेदमित्यस्ति मतिश्च वृत्ताविति । हेदमिति हेदमिति आश्रयाऽअयिभावहेतुक इहप्रत्ययो वृत्तावप्यस्ति समवायसंबन्धेऽपि विद्यते, चशब्दोऽपिशब्दार्थः, तस्य च व्यवहितसंबन्धः,नथैव च व्याख्यातम् । इदमत्र हद. यम-यथा त्वन्मसे पृथिवीत्वानिबन्धात्पृथिवी, तत्र पृथिवावं पृथिव्या एव स्वरूपमस्तित्वाच्यं,नापरं वस्त्वन्तरं,तेन स्वरूपेणव समं योऽसावभिसंबन्धः पृथिव्याः,स एव समवाय इत्युच्यते, "प्राप्तानामेव प्राप्तिः समवायः" इति वचनात् । एवं समवायत्वा. जिसंबन्धासमवाय इत्यपिकिंन कल्यते यतस्तस्यापि यत्स. मवायत्वं स्वस्वरूप, तेन सा संबन्धोऽस्त्येव । अन्यथा निःस्व. भावत्वात शशविषाणवदवस्तुत्वमेव नवेत्। ततश्च इह समवाये समवायित्वमित्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव । ततो यथा पृथिव्यां पृथिवीत्वं समवायन समवेतम्, समवायेऽपि समवायत्वमेवं समवायान्तरेण संबन्धनोयं, नद. प्यपरणेत्येवं दुस्तराउनवस्थामहानदी। एवं समवायम्याऽपि समवायत्वान्निसंबन्धे युक्त्या पपादिते साहसिक्यमासमय पुनः पूर्वपक्कवादी वदति-ननु पृथिव्यादीनां पृथिवीत्यादिसंबन्धनिबन्धनं समवायो मुख्यस्तत्र स्वतलाऽऽदिप्रत्ययाभिव्य. अधस्य सगृहीतसकलाबाम्तरजाति लक्षणव्यक्तिभेदस्य सामा. न्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेरनुभूतन्वागीणोऽयं युष्मपरिकल्पित हेतिप्रत्ययसाध्य: समवायस्वाभिसंबन्धः तत्साध्यश्च ममवाय इति । तदेतन्न विपश्चितश्चमत्कारकारणम् । यतोऽत्रापि जातिरुजयन्ती केन निरुध्येत व्यतेरभेदेनेति चेत । न तत्तदवच्छेदकवशात्तभेदोपपत्ती व्यक्तिभेदकल्पनाया निवारत्वात । श्रन्यो हि घटसमधायोऽभ्यश्च पटसमवाय इति व्यक्त पव समवायस्यापि व्याक्तनेद इति । तत्सिकी सिद्ध एव जात्युद्भवस्तस्मादन्यत्रापि मुख्य पव समतायः, इहप्रत्ययस्योभयत्राप्यन्यजिचारात् । तदेतत्सकल सपूर्वपक्कं समाधान मनसि निधाय सिद्धान्तवादी प्राऽऽह-न गौण इति योऽय जेदः स नास्ति, गौणलकणाभावात् । तसक्षणं चेत्यमाचक्षते-"अव्यभिचारी मुख्यो-विकलोऽसाधारणोऽन्तरश्च । विपरीतो गौणोऽर्थः, सति मुण्ये धीः कथं गाणे११"तस्माद्धर्मधर्मिणोः संबन्धेन मुस्यासमवायः,समवाये च समवायत्वालिसबन्धे गौण इत्ययं दो नानात्वं नास्तीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org