________________
(२६६३) निधानराजेन्द्रः |
धममाण
धामाण - धान्यमान न० । धान्यप्रमाणे, नि० चू० १ ० । धामासफल - धान्यमाषफल न० । पोमशइवेत सर्पपाऽऽत्म के हिरण्याऽऽदिपरिमाणभेदे, स्था० = ठा० । धरण्य - धन्यक - पुं० । ' धरणग' शब्दार्थ, स्था० १० वा० । विविधान्यमाना स्त्री कि गोखुरम्मतया विक्षिप्तं धान्यं तत्समाना विक्षिप्तधान्य समाना, विकिप्तस्य धान्यविशेषणस्य परनिपातः प्राकृतत्यात् । स्था० ४ ठा० उ० । या हि सहसमुत्पन्नातिचारकच वरयुक्तत्वात् सामम्यन्तरापेकितया काल दोपलभ्य स्वस्वभावा सा धान्यवि
समान स्था० ४०
४ उ० ।
भयविरयिमाणा विरचिताना श्री० । खलक एव यद्वितिं विसारितं वायुना पूतपुञ्जीकृतं धान्यं तसमाना विरह्नितस्य धान्यविशेषणस्य परनिपातः प्राकृतत्वा त् । स्था० ४ ० ४ ० । या हि लघुनाऽपि यत्नेन स्वस्वभाव लप्स्यत इत्युक्तझकणे प्रव्रज्याभेदे, स्था० ४ ०४ उ० ॥ यमाणा संकर्षितान्यमानाखत्क र्षितं वदाकर्षितं खलमानीतं धान्यं तत्समाना | संकर्षितस्य धान्यविशेषणस्य परनिपातः प्राकृतत्वात् । स्था० ४ ठा० ४ उ० । या हि बहुतरातिवापेतत्वाद् बहुतरकाल प्राप्तव्यस्वस्वभाषा साधान्यसािना इत्युक्षणे प्रत्या स्था० ४ ठा० ४ उ० ।
पराविपापानि श्र०पण नेपभाबा
वृषेऽपि मेघे शस्य निष्पत्तिस्तादृशी नोपजायते । व्य० १० उ० । धरणाउस - देशी - कथ्यमानाऽऽशीर्वादे, दे० ना०५ वर्ग ५० गाथा । धरणागार - धान्यागार न० कोष्टागारे, नि० ० ८ उ० । धावनिपान्यावाप्तिी० पला, "फमिह धान्या
1
वाप्तिः । " बो० 9 विव० । चापान्याह राजनगरस्येनाप्र धानश्रेष्ठिनि श्र० चू० १ ० । ऋषभपुरस्थस्तूपकर एडकोद्यानवास्तव्ये नृपे, विपा० २ ० २ श्र० । ध० र० । ( तरकथा
"
' मद्ददि' शब्दे )
धत्त - धत्त - पुं० । बहुबी जके वनस्पतिभेदे, जी०१ प्रति० । निहिते, त्रिo | आ०म० १ ० २ खराम । ननु " दधातेहिः" ||७|४४२॥ इतिहिशब्दाऽप्रदेशस्तादितमिति किम च्यते ?, प्राकृते देशीपदस्याविरुद्धत्वान्न दोषः । श्रथवा धत्त इति मित्थवदव्युत्पन्न एव यदृच्छाशब्दः । श्राव० १ श्र० । घात - त्रि । वातीति धः,ध आत्तो यस्मिन् स घातः, निष्ठातस्य" जातिकालादिभ्योऽनादनात को
पन्नाः ॥। ६ । २ । १७२ ॥ इति परनिपातः अथवा घेनाऽऽतो गृहीतो धात्तः । निहिते, आय० १ अ० । घमण-पत्र चम्पतेऽनेन
क्रूरे च । त्रि० । अग्निसंयोगे, न० । “वीयणधमणाद्दिधारणा । " श्राचा० नि० १ ० १ ० ७ उ० । धर्माणि धमनि स्त्री० । धम- अनि वा ङीप् । नामचाम, उत्त० २ अ० । वाव० । ० । प्रश्न भ० “नव धमशीओ।" धमन्यो
Jain Education International
धम्म
रसवदा नामयः । तं । शिरायाम्, उत्त० पा० २ अ० | कोकरे, नाडीमा डुवे धमवितरेतु" धम म्यः कोष्ठक हृद्यन्तराणीति । विपा० १ ० १ ० | दडविला सिन्याम् ग्रीवायाम, हरिद्रायां च । वाच० । धमणिसंतय-निमंततधनमनितो
०
व्याप्तः । उत्त० २ अ० । नामी याते. झा० १०१ श्र० " किं से ध माणसंतए ।" धमनी संततो नाडी व्याप्तो, मांसकयेण दृश्यमाननामी कत्वात् । न० २ ० ५ उ० । यस्य शरीरं नशाभिर्व्याप्तं दृश्यत इत्यर्थः । उत्त० २ श्र० । धमनयः शिरास्ताभिः संततो व्याप्तो धमनि संततः । शिरानिर्व्याप्ते, उत्त० पाई० २ अ० । धमणी धमनी - स्त्री० ।' धमणि ' शब्दार्थे, उत्त० २ श्र० । धमधर्मेत- घमघमायमान- त्रि० । धमधमेति वर्णव्यक्तिमिवोल्पादयति, झा० १ ० ६ श्र० । घमघमेघोस-घमघमायमानघोष त्रि० । धमधमायमानो धमधमेति वर्णव्यक्तिमिवोत्पादयन् घोषः शब्दो यस्य स तथा । वादा १०९० धमद्दिसी देसी नारा दे०म० वर्ग ६१ गाथा धमास - धमास - पुं० । वृक्षभेदे, ल० प्र० । कपोतले श्याया वर्णकमधिकृत्य " धमाससारे वा । प्रज्ञा० १७ पद | धम्म- धर्म - पुं० | न० । धृ-मन् । दश० १ ० । स्वनावे, दर्श०१ तस्य । स्था•। आचा० । दश० | दशा० । ज्ञा० । विशे० । सूत्र०। उत्त०। “धम्मस्सनावोति एगठा धम्मो ति वा सभावोति वा दोविएगा।" नि०चू०२० उ० । परिणामः स्वभावः शक्ति इतिपर्यायाः । स्था० वा० । धर्माः सदभाविनः, क्रमभाविनश्च पर्य्याया इति । स्था० २४० १३० । "सव्यं धम्मं जातिजीवादित्यस्यनावमुपयोग स्पष्यादिकं भुताssदिरूपं वा । स० १० सम० । लोहो सुस्त धम्मो । " विशेष। विशेषे, भाचा० १० ८ ० ८३० ।
C
(१) धर्मधर्मिणारे कान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःस्वनावताऽऽपत्तिः, स्वभावस्य धर्मत्वात्तस्य च ततोऽन्यत्वात् स्वो नावः स्वभावः, तस्यैवाऽऽत्मीया सत्ता, न तु तदर्थान्तर धर्मरूपं ततो न निःस्वभावताऽऽपत्तिरिति चेत्, न, इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसता सामान्ययोगकल्पनाया वैयअभिनययेकान्तेन धर्मपि
सर्वान ह्यज्ञेयस्वभावं ज्ञातुं शक्यते इति । तथा च सति तदजावप्रसङ्गः, कामिदमानवाचा
यस्यापि यस्य कस्यचित्कदाचित पार्थनाये माम
राम्रपत्यादभावाऽध्वनि हिराध संजयन्ति तथाऽनुपलब्धेः । श्रन्यश्च परस्परमपि तेषां धम्मांणाकामदाम्युपगमे लाना भावाभ्युपगमा
यदि स्थि कान्त भेदपक्षे धम्मंधमिजावां, नाऽप्येकान्तजे पक्के, यतस्तस्मिन्नज्युपगम्यमाने धर्ममात्रं वा स्यात्, धम्मिमात्रं वा ? | अन्य चैकान्त मेदानुपपत्तेः, अन्यतराभावा वा अन्यतरस्याप्यजावः, परस्परनान्तरीयकत्वात् । धर्म नान्तरीयको दि धर्मी, धर्मनान्तरीकाश्च धर्माः ततः कथमेकानावे पररूपावस्थानमिति ? | कल्पितो
For Private & Personal Use Only
www.jainelibrary.org