________________
धम्म (ग) य
(२६६२) भनिधानराजेन्द्रः।
धएणप्पमाणा
एवामेव धमस्स(१) से जहाणामए तरुणगनायो ति वा समणं भगवं तिक्खुत्तो आयाहिणपयाहिणं करोति, करेतरुणगए साबुयत्ति वा सिल्हस्रएत्ति वा तरुण एजाव चि- तित्ता वंदति, नमसति, मंसित्ता जेणेव धणे अणगारे हृति,एचामेव धहस्स अणगारस्स सीसं सुक्खं निम्मंसं अ- तेणेव वागच्छद, उवागच्छत्ता घमं अरणगारं तिहिचम्मरित्तारपणायंति, नो चेत्रणं मंससोणियत्ताए, एवं| क्वुत्तो आयाहिणपयाहिणं करोत, वंदति, नमसति, सम्बत्थमव नवरं नदरजायणा कामा जिम्मा ओढाएपसिं णमंसित्ता एवं चयामी-धणेमि णं तुम देवाणप्पिए ! संपुग्ने अट्ठी न जवति चम्परित्ताए पणाइतं भणनिधिमेणं अ. मुकयत्थे कंतसक्खणे सुझकेणं देवाणप्पिया ! तब पागारणं मुखपायजंधोरुहणादिगतं तम्मिकरालणं क- माणुस्सए जम्मजीवियफन्ने ति कट्ट बंदति, नमंमति, णमं. कमाहेणं पिट्ठमंसिएणं उदरभायणणं वीतिजमाणोहिं सतित्ता जेनगेव समणे भगवं महावीरे तेणेव उवागच्छड़, नपांसुलिकदरहिं अक्खमुत्तमाला विव गणिजमाणेहिं पिट्ठ
वागच्कइना समणं जगवं तिक्खुत्तो वंदति, नमसति, मंकरंमगसंधीहिं गंगातरंगनूतणं नक्खंगदेसजायणेर्ण सु- सित्ता जामेव दिसिं पाउब्लूए तामेव दिसिं पडिगए । तते कसप्पसमाणेहिं बाहाहिं सिढिलकमाली चिव वंतहि य
णं तस्स धम्मस्स अणगारस्स अप्सया कयाइ पुन्चरत्तावरअग्गिदहेहिं कंपणाईमो विब वयमाणीएसीसघमाए पञ्चात
सकालसमयसि धम्मजागरियं जागरमाणे इमेपासवे अन्नवदनकमझे ओझगघडामुहे अोछट्ठणयकोसे जीवंजीवेणं
थिए-एवं खबु अहं इमेणं नरालेणं जहा खंदो तहेव गच्छति, जीवनीवेणं चिट्ठति, भासं भासिस्सामि, विगमा
चिंता आपुचणं थेरेहि सदि विपुलं उरूहति मासियाए इसे जहानामए इंगासगभियाति वा जहा खंद ओ तहा
संलहणार नवमासपरियामोजाव कालपासे कालं किच्चा जाव हुतासणाभासरासिपालिनि तवेण तए णं तवतेयं उस चंदिम नाव नवगेविजयविमाणपत्य मे नळं दूरं बीती. सिरीसउच्च सोभेमाणे सोभेमाणे चिट्ठति । तेणं कालेणं
वयति, बीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उववधे तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए राया।
थेरा तहेव उत्तरति जाव इमीमे आयारभंमेति जंत त्ति न. तेणं कानेण तेणं समएणं समणे जगवं महावीरे समोसढे,
गवं गोयमे तहेवपुच्चति, पुच्छतित्ता जहा खंदयस्म नगद परिसा निग्गया, सेणिो निग्गो, धम्मकहा, परिसा नि
वागरेति जाव सव्वट्ठसिधे विमाणे उबवणे । धामस्स णं ग्गया तए ण से सेणिए राया समणस्स अंतिए धम्म सो
भंते ! देवस्स केवश्यं का लिई पन्नत्ता। गोयमा! तेतीसं चा निसम्म समणं भगवं वंदति, नमसति, नमसतित्ता एवं
सागरोचमा विती पाता। से णं भंते ! ततो देवमोगाओ बयासी-इमेसि गते ! इंदनतिपामोक्खाणं चउदसएई
कहिं गच्छहिति कहिं मिजिकहिति ? । गोयमा! महाविदेहे ममाणसाहस्सीण कयरे अणगारे महादुक्करकारए चेत्र महा.
वासे सिजिहिति०५,एवं खबु जंबू समशेणं जाव संपत्तेणं निजराए चेव ?। एवं खलु सेणिया! इमासिं इंदत्तूतिपामो
पदमस्स अज्य णस्स अयमढे पणत्ते। अण०३वर्ग?अ० क्खाणं चउदसएहं समणसाहस्सीणं धो अाणगारे महायु-|
धान्यक-न० । कुस्तुम्भरीनामके धान्यभेदे, दश० ६ अ०। करकारए चेव महानिज्जराए चेव । से कोसि णं जंते ! एवं धनगर-धान्यकर-न० । स्वनामख्याते पुरो, यत्र विमलजिनेन बुच्चति-इमासिंजाव साहस्सी धम्मे ग अणगारे णं महा
प्रथमभिक्षा लब्धोति । आ० म.१.१खाम। मुक्करकारए चेव महानिजराए चेवा एवं खलु सेणिया! तेणं
धमाजक्ख-धन्यवत-पुं० । ऋषजपुरस्थकररामकोद्यानम्थे यके,
विपा०२ श्रु० ५.अ.(तत्कथा 'भद्दणंदि' शब्दे वदयते) कालेणं तेणं समएणं काकंदीनामं नयरी होत्या उप्पि पासायवासिए विहरति। तते ॥ अहं अहाया कयाइ पुवा
धएणणिहि-धान्यनिधि-पुं० । कोष्ठागारे सौकिके निधिभेदे,
स्था० ५ ० ३ उ०। णुपुचि चरमाणे गामाणुगामं दुःज्जमाणे जेणेव काकंदी नयरी जेणेव सहसंबवणे उज्जाणे तेच उबागए अहा
धाणापत्यय-धान्यपस्यक-न। धान्यमानविशेषे, व्य०१० पमिरूवं उग्गई संजमेणं • जाब विहरामि, परिसा निग्गया |
धएपणापडक-धान्यपिटक-न० । धान्यप्रस्थके, व्य०१०। तहेवण्जाव पव्वतितेजाव विलमिव ० जाब अहारे।ते । ध
धएणपुंजियसमाणा-पुजितधान्यसमाना-स्त्री०। खोलनपूतएणस्स णं अनगारस्स पदाइसरीरवस्मतो सच्यो जाव उच-1
विशुद्ध पुजीकृतधान्यसमाना मकल तिचारकचवरविरहेण
बब्धस्वस्वनावस्थात् पुञ्जिनस्य धान्यविशेषणस्य परनिपाताप्रा. मोभेमाणे नवसोजेमाणे चिट्ठति,से तणतुणं मेगिया! एवं बु.।
कृतस्यात् (स्था०) प्रवज्यानेदस्था०४०४००। चति-इमासिं च च उद्दससहस्साणं धम्मे अणगारे महा
धाप्पमाण-धान्यप्रमाण-न०मानमेय प्रमाणं, धान्यविषयं मामुक्करकारए महानिज्जराए चेव । तते ए से मेणिए गया
| नं प्रमाण धान्य प्रमाणम्। मानप्रमाणभेद, अनु०। (धान्यप्रसमणस्स नगवो अंतिए एअमटुं सांचा निसम्म हतुट्ठ०। माणं 'माण' शब्दे वक्ष्यते)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org