Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1343
________________ (२६६४) अभिधानराजेन्दः । धम्म धर्मम्मिभाव,ततोन दूषणामति चेनहि वस्त्वभावप्रसन्मान हिधर्मधर्मिस्वभावरहितं किञ्चिदस्विति, धर्मर्मिनावश्व क. पित इति तदभावप्रसङ्गः । धर्मा एव कल्पिता न धर्मः, तत्कथमभावप्रसाइति चेत, न, धर्माणां कल्पनामात्रभावत्वाभ्यु. पगमेन परमार्थतोऽसरवान्युपगमात्, तदभावे च धर्मिणोऽप्यभाचाऽऽपत्तिः। अथ तदेवैक खन्नकणं सकलसजातीयविजातीयव्यावृष्येकस्वभावाः धर्मिव्यावृत्तिनिवन्धनाश्च या व्यावृत्तयो भित्रा श्व विकल्पितास्ता धर्मास्ततो न कश्चिदोषः । तदप्ययुक्तम् । एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तेः। अन्य. था सकलसजातीयविजातीयव्यावृत्तयोगान दियेन निजस्व. भावेन घटाद्व्यावर्तते परस्तेनैव स्तम्नादपि, स्तम्भस्य घ. टरूपताप्रसक्तेः। तथाहि-घटाव्यावर्तते घटव्यावृत्तिस्थभावतया स्तम्नादपि चेत् घटल्यावृत्तिस्वभावतयैव व्यावर्तते, तर्दि बलात् स्तम्भस्य घटरूपताप्रसक्तिः। अन्यथा-ततः तत्स्वजाच. तया व्यावृश्ययोगात् । तस्माद्यतो यतो व्यावर्तते तत्तद्वधावृतिनिमित्तभूताः स्वभावा- अवश्यमन्युपगन्तव्या. ते चानेका. न्सेन धर्मिणो भिन्नाः, तदनावप्रसङ्गात् । तथा च-तदवस्थ एव पूर्वोक्तो दोषः, तस्माद्भित्रा अभिन्नाश्च । नेदाभेदोऽपि धर्मध. मिणोः कथमिति चेत् । उच्यते-८ यद्यपि तादात्म्यतो ध. मिणा धर्माः सर्वेऽपि लोलीभावेन व्याप्ताः, तथाऽप्ययं धर्मी, पते धर्मा ति परस्परं भेदोऽप्यस्नि, अन्यथा तद्भावानुपपत्तिः। तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योज्यानुवेधेन सर्यधर्माणां धर्मिणा व्याप्तत्वादभेदोऽप्यस्ति । अ. न्यथा तस्य धर्मा इति प्रसमानुपपत्तेः । ०। सम्म । (२) अथ चैतन्याऽऽदयो रूपाऽऽदयश्च धम्मां अात्माऽऽदेघंटा. ऽऽदेश्व धार्मिमणोऽत्यन्तं व्यतिरिक्ता अपि समवायसबन्धेन संब. सन्तो धमिधर्मव्यपदेशमनुबते, तन्मतं दूषयन्नाह न धर्मधम्मित्वमतीव भेदे, वृत्त्याऽस्ति चेन त्रितयं चकास्ति । इडेदमित्यस्ति मतिश्च वृत्ती, न गौण भेदोऽपि च लोकवाधः॥७॥ धर्मम्मिणोरतीय नेदेऽतीवेत्यत्रेवशन्दो वाक्यालकारे । तं च प्रायोतिशब्दारिकवृत्तेश्च प्रयुजते शाब्दिकाः। यथा-"श्राव. जिता किश्चिदिव स्तनाम्याम!""उद्वृतः कश्व सुखावह परे। पाम्" इत्यादि । ततश्चैकाम्तभिन्नत्वेऽङ्गीक्रियमाणे धम्मम्मित्वं न स्यात्। अस्य धर्मिण मेधर्माः, एषां च धर्माणामयमाभयन्तो धर्मीत्येवं सर्वप्रसिद्धो धर्मम्मियपदेशो न प्राप्नोति, तयोरत्यन्तभिन्नत्वेऽपि तत्करपनायां पदार्थान्तरधर्माणामपि विवक्तितधम्मम्मित्वाऽऽपाएवमकेसति परः प्रत्यवतिष्ठतेवृत्याऽस्तीति अयुतसिकामामाचायाँऽऽधारततानामिह प्रत्यय. हेतुःसंबन्धः समवायः । स च समवयनात्समवाय इति । द्रव्यगुणकर्म सामान्यविशेषेषु पश्चसु पदार्थेषु वर्तना इत्तिरिति चा च्यायते। तया वृस्या समवायसंबन्धन तयोर्धम्र्ममणोरि. तरेतरविनिरिवतत्वेऽपि धर्मधर्ममव्यपदेश इष्यते । इति नानन्नरोक्तो दोष शति । अत्राचार्यः समाधते-चेदिति । यद्येवं तव मतिः, सा प्रत्यकप्रतिक्किप्ता, यतो न त्रितयं चकास्तिभयं धी, इमे चास्य धर्माः, अयं चैतत्सम्बन्धनिबन्धनं समचाय इत्येतस्त्रितयं वस्तुत्रयं न चकास्ति, ज्ञानविषयतया न प्रतिभासते । यया किल शिलाशकलयुगलस्य मिथोऽनुसं धायकं रालाइदिव्यं तस्मात्पृथक् तृतीयतया प्रतिभासते, नैवमत्र समवायस्याऽपि प्रतिभानम । किन्त योरेव धर्मधमिमणोः इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः । किंचायं तेन वादिना एको नित्यः सर्वव्यापको मूर्तश्च परिकल्ल्यते, ततो यथा घटाऽऽश्रिताःपाकजरूपाऽऽदयो धाःस. मवायसंबन्धेन समवेतास्तथा किं न पटेऽपि?, तम्यैकत्वनित्यत्वब्यापकत्वैः सर्वत्र तुल्यत्वात् । यथाऽऽकाश पको नित्यो व्यापकः, अमूर्तश्च सन्सः संबन्धिभिर्युगपदविशेषेण संबध्यते, तथा किं नायमपीति विनश्यदेकवस्तुसमवाया. भावे च समस्तवस्तुसमवायानावः प्रसज्यते । तत्सदवच्छेदकनेदान्नायं दोष इति चेदेवमनित्यत्वाऽऽपत्तिः । प्रतिवन्तु स्वजाबभेदादिति । अथ कथं समवायस्य न झाने प्रतिजासन, यतस्तस्येहेतिप्रत्ययः सावधानं साधनम् । इहप्रत्ययश्चानुभवसिद्ध एव । इह तन्तुषु पदः, महात्मनि शानमिह घटे पाऽऽदय इति प्रतीतेपलम्भात । अस्य च प्रत्ययस्य केवलधर्मधर्म्य. मालम्बनत्वादस्ति समबायाऽऽस्य पदार्थान्तरं तकेतु, इति प. राशङ्कामन्निसंधाय पुनराह-हेदमित्यस्ति मतिश्च वृत्ताविति । हेदमिति हेदमिति आश्रयाऽअयिभावहेतुक इहप्रत्ययो वृत्तावप्यस्ति समवायसंबन्धेऽपि विद्यते, चशब्दोऽपिशब्दार्थः, तस्य च व्यवहितसंबन्धः,नथैव च व्याख्यातम् । इदमत्र हद. यम-यथा त्वन्मसे पृथिवीत्वानिबन्धात्पृथिवी, तत्र पृथिवावं पृथिव्या एव स्वरूपमस्तित्वाच्यं,नापरं वस्त्वन्तरं,तेन स्वरूपेणव समं योऽसावभिसंबन्धः पृथिव्याः,स एव समवाय इत्युच्यते, "प्राप्तानामेव प्राप्तिः समवायः" इति वचनात् । एवं समवायत्वा. जिसंबन्धासमवाय इत्यपिकिंन कल्यते यतस्तस्यापि यत्स. मवायत्वं स्वस्वरूप, तेन सा संबन्धोऽस्त्येव । अन्यथा निःस्व. भावत्वात शशविषाणवदवस्तुत्वमेव नवेत्। ततश्च इह समवाये समवायित्वमित्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव । ततो यथा पृथिव्यां पृथिवीत्वं समवायन समवेतम्, समवायेऽपि समवायत्वमेवं समवायान्तरेण संबन्धनोयं, नद. प्यपरणेत्येवं दुस्तराउनवस्थामहानदी। एवं समवायम्याऽपि समवायत्वान्निसंबन्धे युक्त्या पपादिते साहसिक्यमासमय पुनः पूर्वपक्कवादी वदति-ननु पृथिव्यादीनां पृथिवीत्यादिसंबन्धनिबन्धनं समवायो मुख्यस्तत्र स्वतलाऽऽदिप्रत्ययाभिव्य. अधस्य सगृहीतसकलाबाम्तरजाति लक्षणव्यक्तिभेदस्य सामा. न्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेरनुभूतन्वागीणोऽयं युष्मपरिकल्पित हेतिप्रत्ययसाध्य: समवायस्वाभिसंबन्धः तत्साध्यश्च ममवाय इति । तदेतन्न विपश्चितश्चमत्कारकारणम् । यतोऽत्रापि जातिरुजयन्ती केन निरुध्येत व्यतेरभेदेनेति चेत । न तत्तदवच्छेदकवशात्तभेदोपपत्ती व्यक्तिभेदकल्पनाया निवारत्वात । श्रन्यो हि घटसमधायोऽभ्यश्च पटसमवाय इति व्यक्त पव समवायस्यापि व्याक्तनेद इति । तत्सिकी सिद्ध एव जात्युद्भवस्तस्मादन्यत्रापि मुख्य पव समतायः, इहप्रत्ययस्योभयत्राप्यन्यजिचारात् । तदेतत्सकल सपूर्वपक्कं समाधान मनसि निधाय सिद्धान्तवादी प्राऽऽह-न गौण इति योऽय जेदः स नास्ति, गौणलकणाभावात् । तसक्षणं चेत्यमाचक्षते-"अव्यभिचारी मुख्यो-विकलोऽसाधारणोऽन्तरश्च । विपरीतो गौणोऽर्थः, सति मुण्ये धीः कथं गाणे११"तस्माद्धर्मधर्मिणोः संबन्धेन मुस्यासमवायः,समवाये च समवायत्वालिसबन्धे गौण इत्ययं दो नानात्वं नास्तीति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458