Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1338
________________ धयोसर (२६५ ) अन्निधानराजेन्द्रः। घमंतरि ५ कल्प । नत्रबाहुस्वामिविरचितबृहत्कल्पनाध्यवृत्तिकर्तुः के- धान्य-न। धाने पोषणे साधु-यत । सतुषे ताकुलाऽऽदी, मकीर्तिसूरेगुरुपरम्परायां जाते स्वनामख्याते प्राचार्य, बृ०। सीजे शामितिझयवाऽऽदौ च । दश०६ म० । वाच० । "श्रीजैनशासननभस्तलतिम्मरश्मिा, उत्त० । सूत्र० । धान्यं व्रीहिकोरुवमुझमाषतिलगोधूमयबाश्रीपाबन्द्रकुलपद्मविकाशकारी। ऽऽदि । आव० ६ म०। तच सप्तदशविधम्-" सणसत्तरपृज्यो निरावृतदिगम्बरडम्बरोभूत, सबीया भवे धम्नं ।" शणं सप्तदशं येषां तानि शणसप्तदशाश्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम् ॥७॥ नि बीजानि धान्यं भवेदिति । तानि चामनि-" ब्रीहियो श्रीमच्चैत्रपुरैकमएमनमहावीरप्रतिष्ठा कृत मसुरो, गोधूमो मुद्रमापतिलषणकाः। प्रणवः प्रियङ्गकोद्रस्तस्मान्नैत्रपुरप्रयोधतरणिः श्रीचैत्रगच्चोऽजनि। च-मकुष्टकाः शालिराढक्यः ॥१॥ किं च कलायकुखत्थी, तत्र श्रीभुवनेन्सूरिसुगुरुर्नुभूषणं भासुर शणसप्तदशानि बीजानि।" वृ०११०२ प्रका० म.। ज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाऽभवत् ॥ ६॥" कुत्रचिद् धान्यानां चतुर्विशतिभेदा यथावृ०६१०। द्वितीयोऽप्येतनामा विशालगच्चीयो जिनयनुजसू. रिपबितमार्कशतकग्रन्थोपरि टीकाया रचयिताध्यमाचार्यः वि. सणसत्तरसादीणं, धमाकाणं तु कोमिकोमीणं । क्रमसंवत्-११७१ वर्षे प्रासीत् । अपरोऽप्यतिप्राचीनः शिला जेसिं तु जायणट्ठा, एरिसया हॉति णिइईया ॥ ३१॥ ऽऽदित्यराजस्य बलभीपुरराजस्यार्थे शत्रुञ्जयमाहात्म्य प्रन्धकद् शणः सप्तदशो येतानि शणसप्तदशानि । तानि चामनिधनेश्वरसूरिः। जै. इ. शालिः, यवः, कोषवः, वौदिः, रामकः, तिलाः, मुगाः, माचा, धणाहसंचय-धनायसंचय-पुं० । धनस्यौघः समूहो धनौ- चवलाः, चणकाः, तुवरी, मसूरका कुलन्थाः, गांधूप्राः, निष्पाघस्तभ्य संचयो राशीकरणम् । कनकाऽऽदिद्रव्यसमूहस्य रा- वाः, मतसी, शणश्च । उक्तं च-"सासिजयकोववाहि-रालगशीकरण उत्त०१० । तिल मुग्गमासचवाचणा । तुबरिमसूरकुलत्था, गोडमनिष्काधन-धन्य-त्रि०। धनं लब्धा, धने साधुः,धनमईति। ज०२ श० बप्रयसिसाणा ॥ १॥" व्य०१०।। १. । अन्त। स्था.नि.। धनाय हितं धनस्य नि धनाइं चनवीसं, जब गोहम सानि वीहि सट्ठी य। मित्तं संयोग उत्पातो, धन प्रयोजनमस्य वा यत्। वाच. । कोहव अणुया कंग, रामग तिल मुग्ग मासा य।१०१। धनलम्निनि, शा. १७०१० । कल्प० । भ०। " धमाश्रो अयसि हरिमंथतिउगन, निप्फावासलिंद राय मासा य । अणंतानो अंबगाओ।" प्रा०म.१०२ खगम । "अहो एयरस धाया।"10 म०प्र०२खएम। "धोसिणं तु. इक्खू मसर तुबरी, कुलत्थ तह धनय कलाया ॥१०१।। म जाया!" धनं सम्धासि । न. ६० ३३ उ०। धनावहे, धान्यानि चतुर्विशतिभवन्ति । यथा-जवान, गोधूमाः, शालयो, झा.१७०११। सौगाग्याऽऽदेयताऽऽदिना धनाई, द्वा० १४ बीहयः, षष्टिकाः, कोद्रवाः, अणुकाः, कङ्गा, रालका, तिलाः, द्वा•। धनवाजयोग्ये, प्रश्न०१ श्राश्र० द्वार । धनसाधौ पुण्य मुदगा मापाश्च । तथा अतसी, हरिमन्थाः, त्रिपुटका निष्पावा बति, पञ्चा०विव.। पं० व. 1 " धमाणमेयजोगो, धमा शिसिन्दा राजमाषाः, रक्तवः, मसुरा, तुबरी, कुलत्था, तथाचेटुंति एवणीतीए । धमा व ममंते, धमा जे जऽपसंति" धान्यक, कलाय इति । एतानि च प्रायेण लोकप्रसिकानि प्रागु॥१॥ धन्यानां भावधनमधूणां तत्साधूनां वा सचानामिति कानि,नवरं षष्टिकाः शालिभदा,ये षष्टिरात्रेण पच्यन्ते। अणुगम्यते, तद्योगेऽपि धन्या: पुण्यवम्तश्चेष्टन्ते प्रवर्तन्ते इति । का जुगन्धरी,बृहच्चिरा कङ्गः अल्पतरशिरा राक्षकः, हरिमन्थाः पश्चा• २विव। श्रेयस्करे, आव०४०। इलाध्ये, " ते कृष्णचणका, शिलिन्दा मकुष्टाः, राजमाषाश्ववलकाः,धान्यं कु. धमा सप्पुरिसा।" पञ्चा०विव० । अश्वकर्णवृक्के, कृतायें, स्तुम्भरी, .कझाया अत्र वृत्तचषका इति । प्रव०१५६ द्वार । धनोपयोगिभ्यर्थशाखे, धनाय हिते, धनकारणे च । वाच.। केचन भूकटिका बदन्ति यथा धीमतां त्रिफलात्कटकधनं ज्ञानदर्शनचारित्रलकणमहन्तीति धन्याः । साध्वादिषु व्यनिष्पन्नचर्मप्रक्केपे प्रासुकं पानीयं तथाऽस्माकमप्युत्कटक. कानदर्शनचारित्रधनेषु,“ धन्ना नाणाधणा।" विशे०। " ध. व्यजनितचूमप्रोपे धान्यादि प्रासुकीभवतीति किमत्र बाधमा श्रावकदाए, गुरुकुलवासंन मुंचंति।"धन्या धर्मधनं ल. कमिति प्रइने, उत्तरम् भूकटिककृताशङ्कामाश्रित्य यथा त्रि“धारः । पञ्चा० ११ विव० । भ.पार्श्वनाथस्य प्रथमनिकादा- फलाप्रक्षेपाऽदके वाऽऽदिपरावतों भवति तथा यदि धायके स्वनामण्याते श्रावके, प्रा० म०१०१खराम । काकन्दी न्यफलाऽऽदाबपि भवेत्तदोदकवद् धाम्यादि प्रासुकं भवति वास्तव्ये स्वनामख्याते सार्थवाहेच । पुं०।तत्कथाऽनुत्तरोप न च तस्मात्तरकथं प्रासुकं तदिति । २१ प्र०। सेन०३ पातिकदशायास्तृतीयवर्गस्य प्रथमेऽध्ययने । सा च ' धमग' मद्वा० । पञ्चदशकर्माऽऽदाननिषेधवता धान्यनाबिकेराजदि. शब्द तद्वक्तव्यताप्रतिवऽनुत्तरोपपातिकदशायास्तृतीयवर्ग फलगुलीहरितालपशूनां विक्रये भङ्गोऽभङ्गो वा, तथा सहास्य प्रथमेऽध्ययने च। अनु। आमलक्याम, धन्याके, वा. लपुत्राऽऽदीनां श्राद्धानां कर्मादानस्य संभवो, निषेधो पेति च० । वाराणसीनगयों कोष्ठचैत्यवास्तब्यस्य सुरादेष गृहपते. प्रश्ने, उत्तरम-धान्याऽऽदीनां कृतपरिमाणादृर्द्ध क्रयादिकरणे भायां च । स्त्री०। उपा० ४ अ० । (तत्कथा "सुरादेष" भलोऽन्यथा न चेति, तथा सदाल पुत्राऽऽदीनां परिमितत्वादशीशब्दे वक्ष्यते) लादिकर्मकरणेऽपि न कर्माऽऽदानसंशति वृद्धोक्तिः । ७६ प्र० । सेन० ३ ला०। । धन्व-न•। धन्व-अच् । चापे, वाच । धएणंतरि-धन्वन्तरि-पुंगधन्वन् शिल्पशास्त्रं तस्यान्तमिति धन्वन्-न० । धन्व० कनिन् । धनुषि, मरुदेशे च । वाच०।। च०। । ऋश्न शक। "नारायणांशो नगवान्, स्वयं धन्वन्तरिमहान् । Jain Education International For Private & Personal Use Only www.jainelibrary.brg

Loading...

Page Navigation
1 ... 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458