Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1320
________________ दोस प्रानिधानराजेन्द्रः। दोसारण जाती सस्मार नन्दाऽऽद्या-स्ततो दध्यौ भय दुतः ॥१३॥ खित ति ) कारक्तितो नाम नक्तपानपरसमयपाखराममतप. कथञ्चिद्यदि जाने तं, कमयाम्यधुनाऽपि तत। रिझानान्यद्वस्तुदर्शनसमुत्पन्नाजिलापस्य का तत्प्राप्तिरू. तदज्ञानोपायनूतां, समस्यां स व्यधादिमाम् ॥१४॥ पांब्युच्छेदयिता तदनिवाघ बिनयिता भवति, प्रापयिता - गङ्गायां नाविको नन्दः, सभायां च गृहोलकः । त्ययः३। वस्वन्तरदर्शनात् तदनिझाषापनेता वा भवति मृतगङ्गातटे हंसः, सिंहश्चाजनपर्वते ।।१५।। ४। उक्तं च-"संपुष्पमेव तु भवे गणितं, जे कंखियाणं पवि. घटुाराणसीपुर्या, राजा तत्रैव चाभवत् । णे कंखं ।" इति । ( श्राय त्ति) आत्मसुप्रणिधितः, य पत्तां पूरयेतास्य, राज्यार्थ चितराम्यहम् ॥ १६ ॥ कथं मजवतीति चेत् ।। उच्यते-यदा स्वयमेतेष्वनन्तराक्ते. पठन्ति तत्र सर्वेऽपि, समस्यां तामिमां जनाः। षु न प्रवर्तते, तदा स सुप्रणिधित उच्यते । प्रणिधानं वा विहरन् सोपि तत्रवा-55गत्यारामे मुनिः स्थितः ॥१७॥ प्रणिधिः, शोभना निधिः सुप्रसिधिः, सांश्चापि भवति । श्रा. तां चारामिकपठितां श्रुत्वा साधुरपूरयत। काराम्नत्वं प्राकृतत्वात् । “सतं" इति व्यक्तम | दशा० ५ एतेषां घातको यश्व, सोऽप्यत्रैव समागतः ॥ १८ ॥ श्र०ा व्य अधीत्याऽऽरामिकस्तां स, पठति स्म नपाग्रतः। दोसणिज्जत-देशी चन्ने, दे० ना०५ वर्ग ५१ गाथा । राजा मुमूर्ब तत् श्रुत्वा, जनुरारामिकं जनाः ॥ १६॥ सोऽवदन्न मयाऽपूरि, स्वस्थो राजा जगाद तम् । दोसाण स्मियं-द्वेषनिःसत-न । द्वेषे निःसृतं मत्सरिणां गुणवकेनेयं पूरिता बहि, स स्माऽऽहाऽऽगन्तुकसाधुना ॥ २०॥ त्यपि निर्गुणोऽयमित्यादिरूपे मृषाकादे, स्था० १० ठा० । नृपस्तत्र नरान् प्रेषीत, सुप्रसन्नः स चेन्मयि । दोसदास-दोमदर्शिन-त्रि०। दोषस्य स्वरूपतो वेत्तरि, प्राचाo तदे त्य स्वत्पदोपान्तं, नमामि कमयामि च ॥११॥ १ श्रु० ३.१०४ उ०। अनुज्ञातोऽज्येत्य मरवा, श्राडोऽभूद्देशनाश्रुतेः। दोसपमिघायरिणय-दोषप्रतिघातविनय--पुं० । दोषाः क्रोधाप्रयाऽऽलोच्य प्रतिक्रान्तो, निवृति साधुरप्यगात् ।। २२॥" ऽऽदयस्तेषां प्रतिघातो निर्यातना, स पव विनयो दोषप्रतिघात. श्रा० क०। विनयः । दोषनिघतनाविनये, प्रव० ६५ हार । ( रागस्य रेषस्य च हेतवः " चरणविहि" शब्दे तृतीयभागे ११२८ पृष्ठे दर्शिताः) अधे,कोपे च । देना० ५ बर्ग ५१ गाथा। दासपाडयारणा-दापपातचारणा-पु० । दापनिषध, पञ्चा दोसंकाण-द्वेषध्यान-न । अप्रीतिमात्रं परद्रोहाध्यवसायो चा पीतिमापदोडायवसायोपा १६ विव० । द्वेषः, तस्य श्वान,मधुदेवपिङ्गवाऽऽदयोरिव धर्मरुचिनाविकन-| द दोसपमियारमाय-दोषप्रतिकारशात-jo। रोगचिकित्सोदान्दयोरिव वंशोत्पत्तौ वीरकदेवस्येव वा पुर्ध्याने, आतु। | हरणे, पञ्चा० १० विवः । दोसपमिसेह-दोषप्रतिषेध-पुं०। निर्दोषतायाम्, पश्चा• १३ दोसउरिया-दोषोरिका-स्त्री० । ब्राह्मी लेख्यविधाने, स. १७ विव०। समः। दोसबंधाण ववन्धन--न। द्विष्यत्यमेमेति वा द्वेषः, देष ए. दोसकिरिया-द्वेषक्रिया-स्त्री० । द्वेषजन्यक्रियाभेदे, प्रा. चूल व बन्धनं देषबन्धनम् । द्वेषबन्धने, आ० चू० ४ अ०। द्वेष४ अ०। मोदनीयसंबन्धे च । प्रज्ञा०२ पद । दोमणिग्यायपाविणय-दोषनिर्घातनाविनय-पुं० । क्रमाऽऽदेनोमारियदोषाद्रित-प० । दोषा गंगाऽऽदयः, तैः रहितः। क्रोधाऽऽद्यपनयनाऽऽत्मके विनयभेदे, दशा। रोगाऽऽदिरहिते, सू० प्र० २० पाहु। से किं तं दोसनिग्घायणाविणए ?। दोसनिग्घायणाविणए नामोनिका दोषयुक्ते, पञ्चा०विवः । चबिहे पमाते । तं जहा-कुछस्स कोहं विण एता नवति, दोसवत्तिया-ट्रेपनत्यया-स्त्री० । अप्रीतिकारकायां क्रियायाम, पुस्स दोसं गेएिहना जवति, कंखियस्म कंखं छिदित्ता आव०४ अ० । सा दुविहा पत्ता-कोहपिस्सिया य. माणणिजवति, प्रायासुप्पणिधिते यावि जवति । सेतै दोसान स्सिया य । कोहणिस्सिया अप्पणाकुप्पर, परस्म कोई नपाग्घायणाविणए । प। मारणणिस्सिया सयं मजति, परम्स वा माणं उप्पाप।" साम्प्रतं दोष निधीतनार्थ पिपृच्चिषुरिदमाह-" से किं तं " श्राव०४ अ । मूगदे, स्था०२.४ उ० । क्रियाभेदे, प्रा००४ अ०। इत्यादि प्रइनसूत्र कण्ठ्यम् । गुरुराह-दोषनिर्घातनाविनयश्चत. विधश्चतुःप्रकारः प्राप्तः । तद्यथा-(कुद्धस्लेति ) क्रुद्धस्य क्रोधं दोससयगगगरी-दोषशतगर्गरी-स्त्री० । दोषाः परस्परकसहबिनयिना भवति १, दुधस्थ दोषं निगृहीता भवति ५, का. मत्सरगालिप्रदानमम्मीदघाटनकलप्रदानजल्पनशापप्रदानस्ववितस्य कालाध्युच्छेदयिता भवति ३, श्रात्मसुर्माणधित- परप्राणाघातबिन्तनादयस्तेषां शतानि तेषां गर्गरिका भाश्वापि भवति ।। तत्र युद्धस्थ किञ्चिनिमित्तमासाद्योदी- जनविशेषः । दोषशतभृतायां कुम्ज्याम्, त । क्रोधं मृउलवणं मृज्य चनाऽऽदिभिर्विनयिता अनेता भवति । दोसा-स्त्री० । ब्राहीलेख्यविधाने, प्रशा० १ पद । क्रोधपरित्यागझक्षणमाचारं वा शियिता भवनि १, दुष्ठस्य देशी-निर्मनीकृते, दे० ना०५ वर्ग ५१ गाथा। कषायविषयपरिणामवचः, अहङ्कारविष्टस्य वा प्राचारजाव. शीलो विनभिता भवति । अथ बा दोपभिनेता प्रबति २।(क. दोसारण-देशी- कोपे. दे० ना०५ वर्ग ५१ गाथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458