________________
दोस
प्रानिधानराजेन्द्रः।
दोसारण
जाती सस्मार नन्दाऽऽद्या-स्ततो दध्यौ भय दुतः ॥१३॥ खित ति ) कारक्तितो नाम नक्तपानपरसमयपाखराममतप. कथञ्चिद्यदि जाने तं, कमयाम्यधुनाऽपि तत।
रिझानान्यद्वस्तुदर्शनसमुत्पन्नाजिलापस्य का तत्प्राप्तिरू. तदज्ञानोपायनूतां, समस्यां स व्यधादिमाम् ॥१४॥
पांब्युच्छेदयिता तदनिवाघ बिनयिता भवति, प्रापयिता - गङ्गायां नाविको नन्दः, सभायां च गृहोलकः ।
त्ययः३। वस्वन्तरदर्शनात् तदनिझाषापनेता वा भवति मृतगङ्गातटे हंसः, सिंहश्चाजनपर्वते ।।१५।।
४। उक्तं च-"संपुष्पमेव तु भवे गणितं, जे कंखियाणं पवि. घटुाराणसीपुर्या, राजा तत्रैव चाभवत् ।
णे कंखं ।" इति । ( श्राय त्ति) आत्मसुप्रणिधितः, य पत्तां पूरयेतास्य, राज्यार्थ चितराम्यहम् ॥ १६ ॥
कथं मजवतीति चेत् ।। उच्यते-यदा स्वयमेतेष्वनन्तराक्ते. पठन्ति तत्र सर्वेऽपि, समस्यां तामिमां जनाः।
षु न प्रवर्तते, तदा स सुप्रणिधित उच्यते । प्रणिधानं वा विहरन् सोपि तत्रवा-55गत्यारामे मुनिः स्थितः ॥१७॥ प्रणिधिः, शोभना निधिः सुप्रसिधिः, सांश्चापि भवति । श्रा. तां चारामिकपठितां श्रुत्वा साधुरपूरयत।
काराम्नत्वं प्राकृतत्वात् । “सतं" इति व्यक्तम | दशा० ५ एतेषां घातको यश्व, सोऽप्यत्रैव समागतः ॥ १८ ॥
श्र०ा व्य अधीत्याऽऽरामिकस्तां स, पठति स्म नपाग्रतः।
दोसणिज्जत-देशी चन्ने, दे० ना०५ वर्ग ५१ गाथा । राजा मुमूर्ब तत् श्रुत्वा, जनुरारामिकं जनाः ॥ १६॥ सोऽवदन्न मयाऽपूरि, स्वस्थो राजा जगाद तम् ।
दोसाण स्मियं-द्वेषनिःसत-न । द्वेषे निःसृतं मत्सरिणां गुणवकेनेयं पूरिता बहि, स स्माऽऽहाऽऽगन्तुकसाधुना ॥ २०॥ त्यपि निर्गुणोऽयमित्यादिरूपे मृषाकादे, स्था० १० ठा० । नृपस्तत्र नरान् प्रेषीत, सुप्रसन्नः स चेन्मयि ।
दोसदास-दोमदर्शिन-त्रि०। दोषस्य स्वरूपतो वेत्तरि, प्राचाo तदे त्य स्वत्पदोपान्तं, नमामि कमयामि च ॥११॥
१ श्रु० ३.१०४ उ०। अनुज्ञातोऽज्येत्य मरवा, श्राडोऽभूद्देशनाश्रुतेः।
दोसपमिघायरिणय-दोषप्रतिघातविनय--पुं० । दोषाः क्रोधाप्रयाऽऽलोच्य प्रतिक्रान्तो, निवृति साधुरप्यगात् ।। २२॥"
ऽऽदयस्तेषां प्रतिघातो निर्यातना, स पव विनयो दोषप्रतिघात. श्रा० क०।
विनयः । दोषनिघतनाविनये, प्रव० ६५ हार । ( रागस्य रेषस्य च हेतवः " चरणविहि" शब्दे तृतीयभागे ११२८ पृष्ठे दर्शिताः) अधे,कोपे च । देना० ५ बर्ग ५१ गाथा। दासपाडयारणा-दापपातचारणा-पु० । दापनिषध, पञ्चा दोसंकाण-द्वेषध्यान-न । अप्रीतिमात्रं परद्रोहाध्यवसायो चा
पीतिमापदोडायवसायोपा १६ विव० । द्वेषः, तस्य श्वान,मधुदेवपिङ्गवाऽऽदयोरिव धर्मरुचिनाविकन-| द
दोसपमियारमाय-दोषप्रतिकारशात-jo। रोगचिकित्सोदान्दयोरिव वंशोत्पत्तौ वीरकदेवस्येव वा पुर्ध्याने, आतु।
| हरणे, पञ्चा० १० विवः ।
दोसपमिसेह-दोषप्रतिषेध-पुं०। निर्दोषतायाम्, पश्चा• १३ दोसउरिया-दोषोरिका-स्त्री० । ब्राह्मी लेख्यविधाने, स. १७
विव०। समः।
दोसबंधाण ववन्धन--न। द्विष्यत्यमेमेति वा द्वेषः, देष ए. दोसकिरिया-द्वेषक्रिया-स्त्री० । द्वेषजन्यक्रियाभेदे, प्रा. चूल
व बन्धनं देषबन्धनम् । द्वेषबन्धने, आ० चू० ४ अ०। द्वेष४ अ०।
मोदनीयसंबन्धे च । प्रज्ञा०२ पद । दोमणिग्यायपाविणय-दोषनिर्घातनाविनय-पुं० । क्रमाऽऽदेनोमारियदोषाद्रित-प० । दोषा गंगाऽऽदयः, तैः रहितः। क्रोधाऽऽद्यपनयनाऽऽत्मके विनयभेदे, दशा।
रोगाऽऽदिरहिते, सू० प्र० २० पाहु। से किं तं दोसनिग्घायणाविणए ?। दोसनिग्घायणाविणए नामोनिका दोषयुक्ते, पञ्चा०विवः । चबिहे पमाते । तं जहा-कुछस्स कोहं विण एता नवति,
दोसवत्तिया-ट्रेपनत्यया-स्त्री० । अप्रीतिकारकायां क्रियायाम, पुस्स दोसं गेएिहना जवति, कंखियस्म कंखं छिदित्ता
आव०४ अ० । सा दुविहा पत्ता-कोहपिस्सिया य. माणणिजवति, प्रायासुप्पणिधिते यावि जवति । सेतै दोसान
स्सिया य । कोहणिस्सिया अप्पणाकुप्पर, परस्म कोई नपाग्घायणाविणए ।
प। मारणणिस्सिया सयं मजति, परम्स वा माणं उप्पाप।" साम्प्रतं दोष निधीतनार्थ पिपृच्चिषुरिदमाह-" से किं तं "
श्राव०४ अ । मूगदे, स्था०२.४ उ० । क्रियाभेदे,
प्रा००४ अ०। इत्यादि प्रइनसूत्र कण्ठ्यम् । गुरुराह-दोषनिर्घातनाविनयश्चत. विधश्चतुःप्रकारः प्राप्तः । तद्यथा-(कुद्धस्लेति ) क्रुद्धस्य क्रोधं
दोससयगगगरी-दोषशतगर्गरी-स्त्री० । दोषाः परस्परकसहबिनयिना भवति १, दुधस्थ दोषं निगृहीता भवति ५, का. मत्सरगालिप्रदानमम्मीदघाटनकलप्रदानजल्पनशापप्रदानस्ववितस्य कालाध्युच्छेदयिता भवति ३, श्रात्मसुर्माणधित- परप्राणाघातबिन्तनादयस्तेषां शतानि तेषां गर्गरिका भाश्वापि भवति ।। तत्र युद्धस्थ किञ्चिनिमित्तमासाद्योदी- जनविशेषः । दोषशतभृतायां कुम्ज्याम्, त । क्रोधं मृउलवणं मृज्य चनाऽऽदिभिर्विनयिता अनेता भवति । दोसा-स्त्री० । ब्राहीलेख्यविधाने, प्रशा० १ पद । क्रोधपरित्यागझक्षणमाचारं वा शियिता भवनि १, दुष्ठस्य
देशी-निर्मनीकृते, दे० ना०५ वर्ग ५१ गाथा। कषायविषयपरिणामवचः, अहङ्कारविष्टस्य वा प्राचारजाव. शीलो विनभिता भवति । अथ बा दोपभिनेता प्रबति २।(क. दोसारण-देशी- कोपे. दे० ना०५ वर्ग ५१ गाथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org