________________
(२६४२) अभिधानराजेन्द्रः ।
दोसिया
दोसिला - ज्योत्स्ना - स्त्री० चन्द्रलेश्यायाम्, चं० प्र० । ज्योत्स्नालकणम्
ता कहं ते दोखिणा लक्खले आहिता ति वदेज्जा ? | ता दोसिणा ति प्र चंदनेसाति । दोमिणा ति य किं आहे, किंलक्खणे ? । ता एगडे एगलक्खणे आहिता । सूरलेस्सा १ तिय आयतिय ग्रिडे किंलक्खणे १। ता एगडे एगअक्खा छायाति यति किं किं क्ख ? | ता एगट्टे एगलक्खणे । कथं प्रयोखनाल कृति तदेकमेव सूत्र माह (ता कहं ते इत्यादि ) 'ता' इति पूर्ववत् कथं केन प्रका रेण, भगवन् ! त्वया ज्योत्स्नाल क्षणमाख्यातमिति वदेत् ? । एवं सामान्यतः पृव विवचितमव्यार्थ प्रकटनाथ विशेषप्रश्नं करोति इत्यादि तइति पूर्ववद्र इया इति ज्योत्स्ना इति । श्रनयोः पदयोः । श्रयवा ज्योत्स्ना ६निद्राणामनुपूर्ववदेना
मेदो हो, यथा वदनं न दव इति पदानाम् । अपि चानुपूर्वीददर्शनं यथा पुत्रस्य गुरु गुरोः पुत्रइतिवत्। इहापि कदाचिदानुपूर्वी वादो भविष्यतू चन्द्रलेश्या इति ज्योत्स्ना इत्युक्त्वा, ज्योत्स्ना इति या युकम् अनयोः पदयोरानुपूज्य बापू
कोऽर्थः किं परस्परं जिने, उताभिने इति । स च किं क णः किं स्वरूपः लक्ष्यते तदन्यव्यवच्छेदेन ज्ञायते येन लक्षणमसाधारणं स्वरूपं यस्य स तथा । एवं प्रश्ने कृते भगवानाह - ( ता एग एगलक्खणे इति ) ता' इति पूर्व चन्द्रपति योना इत्यनयो। पयोधानुपूबोधनानु यो वा व्यवस्थितयोरेक एवाभिन्न एवार्थः । य एव एकस्य पदस्य वाच्योऽर्थः स एव द्वितीयस्यापीति भावः । ( एगलकवणे इति) एक मभिन्नम साधारणं बकणं यस्य स तथा । किमुक्तं भवति ?--यदेव चन्द्रलेश्या इत्यनेन पदेन चान्यस्य साधारणं स्वरूपं प्रतीयते तदेव ज्योत्स्ना इत्यनेनाऽपि पदेन यदेव च ज्योत्स्ना इत्यनेन पदेन तदेव चन्द्रश्या इत्यनेनाऽपि पदेनेति । एवम् आतप इति सूर्यलेइया इति । तथाऽन्धकार इति बा या इति । अथवा काया इति अन्धकार इति । एतेषु पदेषु विषये प्रश्ननिर्वचन सूत्राणि भावनीयानि । चं० प्र० २० पाहु० । ज्योत्स्नावृद्धिहानी -
ताकता ते दोसिणा बहू आहिता ति वदेज्जा ? । ता दोसि - पापले दोसिणा बहू आहिता ति जा ता कई से दोसि पक्खे दोसिणा बहू ग्राहिता ति वदेज्जा ! | ता - चकारपक्खातो दो पक्खे दोसिला बहू आहिता वि देना । ता कहते धकारपक्खातो दोसिया बहू आहिताति वदेजा। ता अंधकार पक्खातों दोसिपापक्खं अयमाथे चंदे चचारि वापाले मुसाली चाड भागे तर नाई चंदेरिति तं जा पाते जा जान पारसी पर भागे एवं खलु अंधकारातो दोखले दोसि बहू भारतात देता है। वा फेरवि ताणं दोसि पक्खे दोसिया आहिता ति बदेना है। ता परिचा
Jain Education International
दोसिया
भागा ताकता से अंधकारे व आहिताि
1
? | ना अंधकारे पक्खे अंधकारे बहू आहिता ति वदेज्जा । ता कई से अंधकारे अंधकारे बहु आहिता ति देखा? ना दोसिणापक्खातो णं अंधकारपक्खे अंधकारे वढू आहिता नि देज्जा | ता कहं ते दोसिला पक्खातो अंधकारे बहू आहिना बिदेला ? ता दोसखापरखातो अंधकारप अयमाणे चंदे चत्तारि वायाले मुहुत्तसते बायालीसं च वाडिजांगे मुजा चंदे रज्जति तं जा पाते प जागंज पारसी परमं भागं एवं खत्रु दोमिणाप बस्वास धकारपत्रखे अंधकार वह आहिताि
केवति अंधकारपत्र अंधकार आहिता बिना परिचा असलेला जागा |
नाका दोदित इति
कदा
"
काले भगवन् ! ते त्वया ज्योत्स्ना प्रभुता आख्याता इति वदत् ? | भगवानाह - (ता दोसिणमित्यादि) 'ता' इति पूर्ववत् ज्यो त्स्नापके ज्योत्स्ना बहुराख्याता इति वत् ? । ( ना कहते इत्यादि ) 'ता' इति प्राग्वत् । कथं केन प्रकारेण भगवन् ! ज्योत्स्नापके ज्योत्स्ना बहुराख्याता इति वदेत् ? । भगवानाह - ( ता अंधकारे) इत्यादि सुगमम् ता कई ते इत्यादि प्र नवं निगदमिदमनकार श्री इत्यादि ) 'ता' इति पूर्ववत् । अन्धकारपकात् ज्योत्स्नापक्रमयमानमाद्वित्वारिंशद्व
""
33
याचिकानि
स्य यावत् ज्योत्स्ना निरन्तरं प्रवर्द्धते । तथा चाह यानि याव तू चन्द्रश्यते रामाकृतवरूप म बति, मुहूर्त्त संख्यागणिते भावना प्राग्वत् कर्त्तव्या । कथमनावृतो जवतीत्याह । तद्यथा- प्रथमायां प्रतिपक्षकणायां तिथौ प्र यमपराद्वापरिभागखत्कभागमा यानात भवति, द्वितीयस्यां तिथौ द्वितीयं भागं यावत् । एवं तावत् द्रष्टयं यावत् पञ्चदश्यां पञ्चदशमपि भागं यावदनावृतो भवति, सर्वाऽऽत्मना राहुविमानेनाऽऽवृतो भवतीति भावः । उपसंहारमाह-इत्यादिप्रकरणम श्चितमन्धकारपक्कात् ज्योत्स्ना बहुतराऽऽख्याता इति वदेत् । इयमत्र भावना इद शुक्लपक्के यथा प्रतिपत्प्रथमकणादारभ्य प्रतिमुहूर्त्त यावन्मात्रं शनैः शनैः बन्धः प्रकटो भवति तथा अन्धकारप्रतिपत्चणादारभ्य प्रतिहतमा शनैः २ बन्द्र आवृत उपजायते । तत एवं सति यावत्येवान्धकार पक्के ज्योत्स्ना तातत्येव शुक्लपक्के,या पञ्चदश्यां ज्योत्स्ना साऽन्धकारादधिकेति । अन्धकारपात् शुक्लपके ज्योत्स्ना प्रभूतापात ताकद 'ता' इति कियती ज्योत्स्नापक्षे ज्योस्ना आख्याता इति वदेत् ? । भगवानाद- परीताः परिमिता असंख्येया भागा निर्विभागा भागाः । एवमन्धकारसूत्राण्यप्युक्तानुसारेण नावनीयानि, नवरमन्धका रपते श्रमावास्यायां योऽन्धकारः स ज्योत्स्नापकाधिक इति ज्योत्स्नापक्कादन्धकारपके अन्धकारपक्कप्रभूत प्रख्यात इति । चं० प्र० २० पाहु० । सू० प्र० ।
For Private & Personal Use Only
www.jainelibrary.org